निर् + खूर्द् - खुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निष्खूर्दते
निष्खूर्द्यते
निश्चुखूर्दे
निश्चुखूर्दे
निष्खूर्दिता
निष्खूर्दिता
निष्खूर्दिष्यते
निष्खूर्दिष्यते
निष्खूर्दताम्
निष्खूर्द्यताम्
निरखूर्दत
निरखूर्द्यत
निष्खूर्देत
निष्खूर्द्येत
निष्खूर्दिषीष्ट
निष्खूर्दिषीष्ट
निरखूर्दिष्ट
निरखूर्दि
निरखूर्दिष्यत
निरखूर्दिष्यत
प्रथम  द्विवचनम्
निष्खूर्देते
निष्खूर्द्येते
निश्चुखूर्दाते
निश्चुखूर्दाते
निष्खूर्दितारौ
निष्खूर्दितारौ
निष्खूर्दिष्येते
निष्खूर्दिष्येते
निष्खूर्देताम्
निष्खूर्द्येताम्
निरखूर्देताम्
निरखूर्द्येताम्
निष्खूर्देयाताम्
निष्खूर्द्येयाताम्
निष्खूर्दिषीयास्ताम्
निष्खूर्दिषीयास्ताम्
निरखूर्दिषाताम्
निरखूर्दिषाताम्
निरखूर्दिष्येताम्
निरखूर्दिष्येताम्
प्रथम  बहुवचनम्
निष्खूर्दन्ते
निष्खूर्द्यन्ते
निश्चुखूर्दिरे
निश्चुखूर्दिरे
निष्खूर्दितारः
निष्खूर्दितारः
निष्खूर्दिष्यन्ते
निष्खूर्दिष्यन्ते
निष्खूर्दन्ताम्
निष्खूर्द्यन्ताम्
निरखूर्दन्त
निरखूर्द्यन्त
निष्खूर्देरन्
निष्खूर्द्येरन्
निष्खूर्दिषीरन्
निष्खूर्दिषीरन्
निरखूर्दिषत
निरखूर्दिषत
निरखूर्दिष्यन्त
निरखूर्दिष्यन्त
मध्यम  एकवचनम्
निष्खूर्दसे
निष्खूर्द्यसे
निश्चुखूर्दिषे
निश्चुखूर्दिषे
निष्खूर्दितासे
निष्खूर्दितासे
निष्खूर्दिष्यसे
निष्खूर्दिष्यसे
निष्खूर्दस्व
निष्खूर्द्यस्व
निरखूर्दथाः
निरखूर्द्यथाः
निष्खूर्देथाः
निष्खूर्द्येथाः
निष्खूर्दिषीष्ठाः
निष्खूर्दिषीष्ठाः
निरखूर्दिष्ठाः
निरखूर्दिष्ठाः
निरखूर्दिष्यथाः
निरखूर्दिष्यथाः
मध्यम  द्विवचनम्
निष्खूर्देथे
निष्खूर्द्येथे
निश्चुखूर्दाथे
निश्चुखूर्दाथे
निष्खूर्दितासाथे
निष्खूर्दितासाथे
निष्खूर्दिष्येथे
निष्खूर्दिष्येथे
निष्खूर्देथाम्
निष्खूर्द्येथाम्
निरखूर्देथाम्
निरखूर्द्येथाम्
निष्खूर्देयाथाम्
निष्खूर्द्येयाथाम्
निष्खूर्दिषीयास्थाम्
निष्खूर्दिषीयास्थाम्
निरखूर्दिषाथाम्
निरखूर्दिषाथाम्
निरखूर्दिष्येथाम्
निरखूर्दिष्येथाम्
मध्यम  बहुवचनम्
निष्खूर्दध्वे
निष्खूर्द्यध्वे
निश्चुखूर्दिध्वे
निश्चुखूर्दिध्वे
निष्खूर्दिताध्वे
निष्खूर्दिताध्वे
निष्खूर्दिष्यध्वे
निष्खूर्दिष्यध्वे
निष्खूर्दध्वम्
निष्खूर्द्यध्वम्
निरखूर्दध्वम्
निरखूर्द्यध्वम्
निष्खूर्देध्वम्
निष्खूर्द्येध्वम्
निष्खूर्दिषीध्वम्
निष्खूर्दिषीध्वम्
निरखूर्दिढ्वम्
निरखूर्दिढ्वम्
निरखूर्दिष्यध्वम्
निरखूर्दिष्यध्वम्
उत्तम  एकवचनम्
निष्खूर्दे
निष्खूर्द्ये
निश्चुखूर्दे
निश्चुखूर्दे
निष्खूर्दिताहे
निष्खूर्दिताहे
निष्खूर्दिष्ये
निष्खूर्दिष्ये
निष्खूर्दै
निष्खूर्द्यै
निरखूर्दे
निरखूर्द्ये
निष्खूर्देय
निष्खूर्द्येय
निष्खूर्दिषीय
निष्खूर्दिषीय
निरखूर्दिषि
निरखूर्दिषि
निरखूर्दिष्ये
निरखूर्दिष्ये
उत्तम  द्विवचनम्
निष्खूर्दावहे
निष्खूर्द्यावहे
निश्चुखूर्दिवहे
निश्चुखूर्दिवहे
निष्खूर्दितास्वहे
निष्खूर्दितास्वहे
निष्खूर्दिष्यावहे
निष्खूर्दिष्यावहे
निष्खूर्दावहै
निष्खूर्द्यावहै
निरखूर्दावहि
निरखूर्द्यावहि
निष्खूर्देवहि
निष्खूर्द्येवहि
निष्खूर्दिषीवहि
निष्खूर्दिषीवहि
निरखूर्दिष्वहि
निरखूर्दिष्वहि
निरखूर्दिष्यावहि
निरखूर्दिष्यावहि
उत्तम  बहुवचनम्
निष्खूर्दामहे
निष्खूर्द्यामहे
निश्चुखूर्दिमहे
निश्चुखूर्दिमहे
निष्खूर्दितास्महे
निष्खूर्दितास्महे
निष्खूर्दिष्यामहे
निष्खूर्दिष्यामहे
निष्खूर्दामहै
निष्खूर्द्यामहै
निरखूर्दामहि
निरखूर्द्यामहि
निष्खूर्देमहि
निष्खूर्द्येमहि
निष्खूर्दिषीमहि
निष्खूर्दिषीमहि
निरखूर्दिष्महि
निरखूर्दिष्महि
निरखूर्दिष्यामहि
निरखूर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्