निर् + कन्द् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निष्कन्दति
निष्कन्द्यते
निश्चकन्द
निश्चकन्दे
निष्कन्दिता
निष्कन्दिता
निष्कन्दिष्यति
निष्कन्दिष्यते
निष्कन्दतात् / निष्कन्दताद् / निष्कन्दतु
निष्कन्द्यताम्
निरकन्दत् / निरकन्दद्
निरकन्द्यत
निष्कन्देत् / निष्कन्देद्
निष्कन्द्येत
निष्कन्द्यात् / निष्कन्द्याद्
निष्कन्दिषीष्ट
निरकन्दीत् / निरकन्दीद्
निरकन्दि
निरकन्दिष्यत् / निरकन्दिष्यद्
निरकन्दिष्यत
प्रथम  द्विवचनम्
निष्कन्दतः
निष्कन्द्येते
निश्चकन्दतुः
निश्चकन्दाते
निष्कन्दितारौ
निष्कन्दितारौ
निष्कन्दिष्यतः
निष्कन्दिष्येते
निष्कन्दताम्
निष्कन्द्येताम्
निरकन्दताम्
निरकन्द्येताम्
निष्कन्देताम्
निष्कन्द्येयाताम्
निष्कन्द्यास्ताम्
निष्कन्दिषीयास्ताम्
निरकन्दिष्टाम्
निरकन्दिषाताम्
निरकन्दिष्यताम्
निरकन्दिष्येताम्
प्रथम  बहुवचनम्
निष्कन्दन्ति
निष्कन्द्यन्ते
निश्चकन्दुः
निश्चकन्दिरे
निष्कन्दितारः
निष्कन्दितारः
निष्कन्दिष्यन्ति
निष्कन्दिष्यन्ते
निष्कन्दन्तु
निष्कन्द्यन्ताम्
निरकन्दन्
निरकन्द्यन्त
निष्कन्देयुः
निष्कन्द्येरन्
निष्कन्द्यासुः
निष्कन्दिषीरन्
निरकन्दिषुः
निरकन्दिषत
निरकन्दिष्यन्
निरकन्दिष्यन्त
मध्यम  एकवचनम्
निष्कन्दसि
निष्कन्द्यसे
निश्चकन्दिथ
निश्चकन्दिषे
निष्कन्दितासि
निष्कन्दितासे
निष्कन्दिष्यसि
निष्कन्दिष्यसे
निष्कन्दतात् / निष्कन्दताद् / निष्कन्द
निष्कन्द्यस्व
निरकन्दः
निरकन्द्यथाः
निष्कन्देः
निष्कन्द्येथाः
निष्कन्द्याः
निष्कन्दिषीष्ठाः
निरकन्दीः
निरकन्दिष्ठाः
निरकन्दिष्यः
निरकन्दिष्यथाः
मध्यम  द्विवचनम्
निष्कन्दथः
निष्कन्द्येथे
निश्चकन्दथुः
निश्चकन्दाथे
निष्कन्दितास्थः
निष्कन्दितासाथे
निष्कन्दिष्यथः
निष्कन्दिष्येथे
निष्कन्दतम्
निष्कन्द्येथाम्
निरकन्दतम्
निरकन्द्येथाम्
निष्कन्देतम्
निष्कन्द्येयाथाम्
निष्कन्द्यास्तम्
निष्कन्दिषीयास्थाम्
निरकन्दिष्टम्
निरकन्दिषाथाम्
निरकन्दिष्यतम्
निरकन्दिष्येथाम्
मध्यम  बहुवचनम्
निष्कन्दथ
निष्कन्द्यध्वे
निश्चकन्द
निश्चकन्दिध्वे
निष्कन्दितास्थ
निष्कन्दिताध्वे
निष्कन्दिष्यथ
निष्कन्दिष्यध्वे
निष्कन्दत
निष्कन्द्यध्वम्
निरकन्दत
निरकन्द्यध्वम्
निष्कन्देत
निष्कन्द्येध्वम्
निष्कन्द्यास्त
निष्कन्दिषीध्वम्
निरकन्दिष्ट
निरकन्दिढ्वम्
निरकन्दिष्यत
निरकन्दिष्यध्वम्
उत्तम  एकवचनम्
निष्कन्दामि
निष्कन्द्ये
निश्चकन्द
निश्चकन्दे
निष्कन्दितास्मि
निष्कन्दिताहे
निष्कन्दिष्यामि
निष्कन्दिष्ये
निष्कन्दानि
निष्कन्द्यै
निरकन्दम्
निरकन्द्ये
निष्कन्देयम्
निष्कन्द्येय
निष्कन्द्यासम्
निष्कन्दिषीय
निरकन्दिषम्
निरकन्दिषि
निरकन्दिष्यम्
निरकन्दिष्ये
उत्तम  द्विवचनम्
निष्कन्दावः
निष्कन्द्यावहे
निश्चकन्दिव
निश्चकन्दिवहे
निष्कन्दितास्वः
निष्कन्दितास्वहे
निष्कन्दिष्यावः
निष्कन्दिष्यावहे
निष्कन्दाव
निष्कन्द्यावहै
निरकन्दाव
निरकन्द्यावहि
निष्कन्देव
निष्कन्द्येवहि
निष्कन्द्यास्व
निष्कन्दिषीवहि
निरकन्दिष्व
निरकन्दिष्वहि
निरकन्दिष्याव
निरकन्दिष्यावहि
उत्तम  बहुवचनम्
निष्कन्दामः
निष्कन्द्यामहे
निश्चकन्दिम
निश्चकन्दिमहे
निष्कन्दितास्मः
निष्कन्दितास्महे
निष्कन्दिष्यामः
निष्कन्दिष्यामहे
निष्कन्दाम
निष्कन्द्यामहै
निरकन्दाम
निरकन्द्यामहि
निष्कन्देम
निष्कन्द्येमहि
निष्कन्द्यास्म
निष्कन्दिषीमहि
निरकन्दिष्म
निरकन्दिष्महि
निरकन्दिष्याम
निरकन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निष्कन्दतात् / निष्कन्दताद् / निष्कन्दतु
निरकन्दत् / निरकन्दद्
निष्कन्देत् / निष्कन्देद्
निष्कन्द्यात् / निष्कन्द्याद्
निरकन्दीत् / निरकन्दीद्
निरकन्दिष्यत् / निरकन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निष्कन्दतात् / निष्कन्दताद् / निष्कन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्