निर् + अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
निरन्दति
निरन्द्यते
निरानन्द
निरानन्दे
निरन्दिता
निरन्दिता
निरन्दिष्यति
निरन्दिष्यते
निरन्दतात् / निरन्दताद् / निरन्दतु
निरन्द्यताम्
निरान्दत् / निरान्दद्
निरान्द्यत
निरन्देत् / निरन्देद्
निरन्द्येत
निरन्द्यात् / निरन्द्याद्
निरन्दिषीष्ट
निरान्दीत् / निरान्दीद्
निरान्दि
निरान्दिष्यत् / निरान्दिष्यद्
निरान्दिष्यत
प्रथम  द्विवचनम्
निरन्दतः
निरन्द्येते
निरानन्दतुः
निरानन्दाते
निरन्दितारौ
निरन्दितारौ
निरन्दिष्यतः
निरन्दिष्येते
निरन्दताम्
निरन्द्येताम्
निरान्दताम्
निरान्द्येताम्
निरन्देताम्
निरन्द्येयाताम्
निरन्द्यास्ताम्
निरन्दिषीयास्ताम्
निरान्दिष्टाम्
निरान्दिषाताम्
निरान्दिष्यताम्
निरान्दिष्येताम्
प्रथम  बहुवचनम्
निरन्दन्ति
निरन्द्यन्ते
निरानन्दुः
निरानन्दिरे
निरन्दितारः
निरन्दितारः
निरन्दिष्यन्ति
निरन्दिष्यन्ते
निरन्दन्तु
निरन्द्यन्ताम्
निरान्दन्
निरान्द्यन्त
निरन्देयुः
निरन्द्येरन्
निरन्द्यासुः
निरन्दिषीरन्
निरान्दिषुः
निरान्दिषत
निरान्दिष्यन्
निरान्दिष्यन्त
मध्यम  एकवचनम्
निरन्दसि
निरन्द्यसे
निरानन्दिथ
निरानन्दिषे
निरन्दितासि
निरन्दितासे
निरन्दिष्यसि
निरन्दिष्यसे
निरन्दतात् / निरन्दताद् / निरन्द
निरन्द्यस्व
निरान्दः
निरान्द्यथाः
निरन्देः
निरन्द्येथाः
निरन्द्याः
निरन्दिषीष्ठाः
निरान्दीः
निरान्दिष्ठाः
निरान्दिष्यः
निरान्दिष्यथाः
मध्यम  द्विवचनम्
निरन्दथः
निरन्द्येथे
निरानन्दथुः
निरानन्दाथे
निरन्दितास्थः
निरन्दितासाथे
निरन्दिष्यथः
निरन्दिष्येथे
निरन्दतम्
निरन्द्येथाम्
निरान्दतम्
निरान्द्येथाम्
निरन्देतम्
निरन्द्येयाथाम्
निरन्द्यास्तम्
निरन्दिषीयास्थाम्
निरान्दिष्टम्
निरान्दिषाथाम्
निरान्दिष्यतम्
निरान्दिष्येथाम्
मध्यम  बहुवचनम्
निरन्दथ
निरन्द्यध्वे
निरानन्द
निरानन्दिध्वे
निरन्दितास्थ
निरन्दिताध्वे
निरन्दिष्यथ
निरन्दिष्यध्वे
निरन्दत
निरन्द्यध्वम्
निरान्दत
निरान्द्यध्वम्
निरन्देत
निरन्द्येध्वम्
निरन्द्यास्त
निरन्दिषीध्वम्
निरान्दिष्ट
निरान्दिढ्वम्
निरान्दिष्यत
निरान्दिष्यध्वम्
उत्तम  एकवचनम्
निरन्दामि
निरन्द्ये
निरानन्द
निरानन्दे
निरन्दितास्मि
निरन्दिताहे
निरन्दिष्यामि
निरन्दिष्ये
निरन्दानि
निरन्द्यै
निरान्दम्
निरान्द्ये
निरन्देयम्
निरन्द्येय
निरन्द्यासम्
निरन्दिषीय
निरान्दिषम्
निरान्दिषि
निरान्दिष्यम्
निरान्दिष्ये
उत्तम  द्विवचनम्
निरन्दावः
निरन्द्यावहे
निरानन्दिव
निरानन्दिवहे
निरन्दितास्वः
निरन्दितास्वहे
निरन्दिष्यावः
निरन्दिष्यावहे
निरन्दाव
निरन्द्यावहै
निरान्दाव
निरान्द्यावहि
निरन्देव
निरन्द्येवहि
निरन्द्यास्व
निरन्दिषीवहि
निरान्दिष्व
निरान्दिष्वहि
निरान्दिष्याव
निरान्दिष्यावहि
उत्तम  बहुवचनम्
निरन्दामः
निरन्द्यामहे
निरानन्दिम
निरानन्दिमहे
निरन्दितास्मः
निरन्दितास्महे
निरन्दिष्यामः
निरन्दिष्यामहे
निरन्दाम
निरन्द्यामहै
निरान्दाम
निरान्द्यामहि
निरन्देम
निरन्द्येमहि
निरन्द्यास्म
निरन्दिषीमहि
निरान्दिष्म
निरान्दिष्महि
निरान्दिष्याम
निरान्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
निरन्दतात् / निरन्दताद् / निरन्दतु
निरान्दत् / निरान्दद्
निरन्द्यात् / निरन्द्याद्
निरान्दीत् / निरान्दीद्
निरान्दिष्यत् / निरान्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निरन्दतात् / निरन्दताद् / निरन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्