नाथ् - नाथृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
नाथ्यात् / नाथ्याद्
नाथिषीष्ट
नाथिषीष्ट
नाथ्यात् / नाथ्याद्
नाथयिषीष्ट
नाथिषीष्ट / नाथयिषीष्ट
निनाथिष्यात् / निनाथिष्याद्
निनाथिषिषीष्ट
निनाथिषिषीष्ट
नानाथिषीष्ट
नानाथिषीष्ट
नानाथ्यात् / नानाथ्याद्
नानाथिषीष्ट
प्रथम  द्विवचनम्
नाथ्यास्ताम्
नाथिषीयास्ताम्
नाथिषीयास्ताम्
नाथ्यास्ताम्
नाथयिषीयास्ताम्
नाथिषीयास्ताम् / नाथयिषीयास्ताम्
निनाथिष्यास्ताम्
निनाथिषिषीयास्ताम्
निनाथिषिषीयास्ताम्
नानाथिषीयास्ताम्
नानाथिषीयास्ताम्
नानाथ्यास्ताम्
नानाथिषीयास्ताम्
प्रथम  बहुवचनम्
नाथ्यासुः
नाथिषीरन्
नाथिषीरन्
नाथ्यासुः
नाथयिषीरन्
नाथिषीरन् / नाथयिषीरन्
निनाथिष्यासुः
निनाथिषिषीरन्
निनाथिषिषीरन्
नानाथिषीरन्
नानाथिषीरन्
नानाथ्यासुः
नानाथिषीरन्
मध्यम  एकवचनम्
नाथ्याः
नाथिषीष्ठाः
नाथिषीष्ठाः
नाथ्याः
नाथयिषीष्ठाः
नाथिषीष्ठाः / नाथयिषीष्ठाः
निनाथिष्याः
निनाथिषिषीष्ठाः
निनाथिषिषीष्ठाः
नानाथिषीष्ठाः
नानाथिषीष्ठाः
नानाथ्याः
नानाथिषीष्ठाः
मध्यम  द्विवचनम्
नाथ्यास्तम्
नाथिषीयास्थाम्
नाथिषीयास्थाम्
नाथ्यास्तम्
नाथयिषीयास्थाम्
नाथिषीयास्थाम् / नाथयिषीयास्थाम्
निनाथिष्यास्तम्
निनाथिषिषीयास्थाम्
निनाथिषिषीयास्थाम्
नानाथिषीयास्थाम्
नानाथिषीयास्थाम्
नानाथ्यास्तम्
नानाथिषीयास्थाम्
मध्यम  बहुवचनम्
नाथ्यास्त
नाथिषीध्वम्
नाथिषीध्वम्
नाथ्यास्त
नाथयिषीढ्वम् / नाथयिषीध्वम्
नाथिषीध्वम् / नाथयिषीढ्वम् / नाथयिषीध्वम्
निनाथिष्यास्त
निनाथिषिषीध्वम्
निनाथिषिषीध्वम्
नानाथिषीध्वम्
नानाथिषीध्वम्
नानाथ्यास्त
नानाथिषीध्वम्
उत्तम  एकवचनम्
नाथ्यासम्
नाथिषीय
नाथिषीय
नाथ्यासम्
नाथयिषीय
नाथिषीय / नाथयिषीय
निनाथिष्यासम्
निनाथिषिषीय
निनाथिषिषीय
नानाथिषीय
नानाथिषीय
नानाथ्यासम्
नानाथिषीय
उत्तम  द्विवचनम्
नाथ्यास्व
नाथिषीवहि
नाथिषीवहि
नाथ्यास्व
नाथयिषीवहि
नाथिषीवहि / नाथयिषीवहि
निनाथिष्यास्व
निनाथिषिषीवहि
निनाथिषिषीवहि
नानाथिषीवहि
नानाथिषीवहि
नानाथ्यास्व
नानाथिषीवहि
उत्तम  बहुवचनम्
नाथ्यास्म
नाथिषीमहि
नाथिषीमहि
नाथ्यास्म
नाथयिषीमहि
नाथिषीमहि / नाथयिषीमहि
निनाथिष्यास्म
निनाथिषिषीमहि
निनाथिषिषीमहि
नानाथिषीमहि
नानाथिषीमहि
नानाथ्यास्म
नानाथिषीमहि
प्रथम पुरुषः  एकवचनम्
नाथ्यात् / नाथ्याद्
नाथिषीष्ट / नाथयिषीष्ट
निनाथिष्यात् / निनाथिष्याद्
प्रथमा  द्विवचनम्
नाथिषीयास्ताम् / नाथयिषीयास्ताम्
प्रथमा  बहुवचनम्
नाथिषीरन् / नाथयिषीरन्
मध्यम पुरुषः  एकवचनम्
नाथिषीष्ठाः / नाथयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
नाथिषीयास्थाम् / नाथयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
नाथयिषीढ्वम् / नाथयिषीध्वम्
नाथिषीध्वम् / नाथयिषीढ्वम् / नाथयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
नाथिषीवहि / नाथयिषीवहि
उत्तम पुरुषः  बहुवचनम्
नाथिषीमहि / नाथयिषीमहि