नाथ् - नाथृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
नाथते
ननाथे
नाथिता
नाथिष्यते
नाथताम्
अनाथत
नाथेत
नाथिषीष्ट
अनाथिष्ट
अनाथिष्यत
प्रथम  द्विवचनम्
नाथेते
ननाथाते
नाथितारौ
नाथिष्येते
नाथेताम्
अनाथेताम्
नाथेयाताम्
नाथिषीयास्ताम्
अनाथिषाताम्
अनाथिष्येताम्
प्रथम  बहुवचनम्
नाथन्ते
ननाथिरे
नाथितारः
नाथिष्यन्ते
नाथन्ताम्
अनाथन्त
नाथेरन्
नाथिषीरन्
अनाथिषत
अनाथिष्यन्त
मध्यम  एकवचनम्
नाथसे
ननाथिषे
नाथितासे
नाथिष्यसे
नाथस्व
अनाथथाः
नाथेथाः
नाथिषीष्ठाः
अनाथिष्ठाः
अनाथिष्यथाः
मध्यम  द्विवचनम्
नाथेथे
ननाथाथे
नाथितासाथे
नाथिष्येथे
नाथेथाम्
अनाथेथाम्
नाथेयाथाम्
नाथिषीयास्थाम्
अनाथिषाथाम्
अनाथिष्येथाम्
मध्यम  बहुवचनम्
नाथध्वे
ननाथिध्वे
नाथिताध्वे
नाथिष्यध्वे
नाथध्वम्
अनाथध्वम्
नाथेध्वम्
नाथिषीध्वम्
अनाथिढ्वम्
अनाथिष्यध्वम्
उत्तम  एकवचनम्
नाथे
ननाथे
नाथिताहे
नाथिष्ये
नाथै
अनाथे
नाथेय
नाथिषीय
अनाथिषि
अनाथिष्ये
उत्तम  द्विवचनम्
नाथावहे
ननाथिवहे
नाथितास्वहे
नाथिष्यावहे
नाथावहै
अनाथावहि
नाथेवहि
नाथिषीवहि
अनाथिष्वहि
अनाथिष्यावहि
उत्तम  बहुवचनम्
नाथामहे
ननाथिमहे
नाथितास्महे
नाथिष्यामहे
नाथामहै
अनाथामहि
नाथेमहि
नाथिषीमहि
अनाथिष्महि
अनाथिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अनाथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अनाथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनाथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्