नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अनाथत
अपर्थयत
प्रथम पुरुषः  द्विवचनम्
अनाथेताम्
अपर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
अनाथन्त
अपर्थयन्त
मध्यम पुरुषः  एकवचनम्
अनाथथाः
अपर्थयथाः
मध्यम पुरुषः  द्विवचनम्
अनाथेथाम्
अपर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
अनाथध्वम्
अपर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
अनाथे
अपर्थये
उत्तम पुरुषः  द्विवचनम्
अनाथावहि
अपर्थयावहि
उत्तम पुरुषः  बहुवचनम्
अनाथामहि
अपर्थयामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अपर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
अपर्थयन्त
मध्यम पुरुषः  एकवचनम्
अपर्थयथाः
मध्यम पुरुषः  द्विवचनम्
अपर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपर्थयावहि
उत्तम पुरुषः  बहुवचनम्
अपर्थयामहि