नर्द् - नर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
नर्द्यते
ननर्दे
नर्दिता
नर्दिष्यते
नर्द्यताम्
अनर्द्यत
नर्द्येत
नर्दिषीष्ट
अनर्दि
अनर्दिष्यत
प्रथम  द्विवचनम्
नर्द्येते
ननर्दाते
नर्दितारौ
नर्दिष्येते
नर्द्येताम्
अनर्द्येताम्
नर्द्येयाताम्
नर्दिषीयास्ताम्
अनर्दिषाताम्
अनर्दिष्येताम्
प्रथम  बहुवचनम्
नर्द्यन्ते
ननर्दिरे
नर्दितारः
नर्दिष्यन्ते
नर्द्यन्ताम्
अनर्द्यन्त
नर्द्येरन्
नर्दिषीरन्
अनर्दिषत
अनर्दिष्यन्त
मध्यम  एकवचनम्
नर्द्यसे
ननर्दिषे
नर्दितासे
नर्दिष्यसे
नर्द्यस्व
अनर्द्यथाः
नर्द्येथाः
नर्दिषीष्ठाः
अनर्दिष्ठाः
अनर्दिष्यथाः
मध्यम  द्विवचनम्
नर्द्येथे
ननर्दाथे
नर्दितासाथे
नर्दिष्येथे
नर्द्येथाम्
अनर्द्येथाम्
नर्द्येयाथाम्
नर्दिषीयास्थाम्
अनर्दिषाथाम्
अनर्दिष्येथाम्
मध्यम  बहुवचनम्
नर्द्यध्वे
ननर्दिध्वे
नर्दिताध्वे
नर्दिष्यध्वे
नर्द्यध्वम्
अनर्द्यध्वम्
नर्द्येध्वम्
नर्दिषीध्वम्
अनर्दिढ्वम्
अनर्दिष्यध्वम्
उत्तम  एकवचनम्
नर्द्ये
ननर्दे
नर्दिताहे
नर्दिष्ये
नर्द्यै
अनर्द्ये
नर्द्येय
नर्दिषीय
अनर्दिषि
अनर्दिष्ये
उत्तम  द्विवचनम्
नर्द्यावहे
ननर्दिवहे
नर्दितास्वहे
नर्दिष्यावहे
नर्द्यावहै
अनर्द्यावहि
नर्द्येवहि
नर्दिषीवहि
अनर्दिष्वहि
अनर्दिष्यावहि
उत्तम  बहुवचनम्
नर्द्यामहे
ननर्दिमहे
नर्दितास्महे
नर्दिष्यामहे
नर्द्यामहै
अनर्द्यामहि
नर्द्येमहि
नर्दिषीमहि
अनर्दिष्महि
अनर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अनर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अनर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्