नभ् - णभँ - हिंसायाम् अभावेऽपि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नभते
नभ्यते
नेभे
नेभे
नभिता
नभिता
नभिष्यते
नभिष्यते
नभताम्
नभ्यताम्
अनभत
अनभ्यत
नभेत
नभ्येत
नभिषीष्ट
नभिषीष्ट
अनभत् / अनभद्
अनभिष्ट
अनाभि
अनभिष्यत
अनभिष्यत
प्रथम  द्विवचनम्
नभेते
नभ्येते
नेभाते
नेभाते
नभितारौ
नभितारौ
नभिष्येते
नभिष्येते
नभेताम्
नभ्येताम्
अनभेताम्
अनभ्येताम्
नभेयाताम्
नभ्येयाताम्
नभिषीयास्ताम्
नभिषीयास्ताम्
अनभताम्
अनभिषाताम्
अनभिषाताम्
अनभिष्येताम्
अनभिष्येताम्
प्रथम  बहुवचनम्
नभन्ते
नभ्यन्ते
नेभिरे
नेभिरे
नभितारः
नभितारः
नभिष्यन्ते
नभिष्यन्ते
नभन्ताम्
नभ्यन्ताम्
अनभन्त
अनभ्यन्त
नभेरन्
नभ्येरन्
नभिषीरन्
नभिषीरन्
अनभन्
अनभिषत
अनभिषत
अनभिष्यन्त
अनभिष्यन्त
मध्यम  एकवचनम्
नभसे
नभ्यसे
नेभिषे
नेभिषे
नभितासे
नभितासे
नभिष्यसे
नभिष्यसे
नभस्व
नभ्यस्व
अनभथाः
अनभ्यथाः
नभेथाः
नभ्येथाः
नभिषीष्ठाः
नभिषीष्ठाः
अनभः
अनभिष्ठाः
अनभिष्ठाः
अनभिष्यथाः
अनभिष्यथाः
मध्यम  द्विवचनम्
नभेथे
नभ्येथे
नेभाथे
नेभाथे
नभितासाथे
नभितासाथे
नभिष्येथे
नभिष्येथे
नभेथाम्
नभ्येथाम्
अनभेथाम्
अनभ्येथाम्
नभेयाथाम्
नभ्येयाथाम्
नभिषीयास्थाम्
नभिषीयास्थाम्
अनभतम्
अनभिषाथाम्
अनभिषाथाम्
अनभिष्येथाम्
अनभिष्येथाम्
मध्यम  बहुवचनम्
नभध्वे
नभ्यध्वे
नेभिध्वे
नेभिध्वे
नभिताध्वे
नभिताध्वे
नभिष्यध्वे
नभिष्यध्वे
नभध्वम्
नभ्यध्वम्
अनभध्वम्
अनभ्यध्वम्
नभेध्वम्
नभ्येध्वम्
नभिषीध्वम्
नभिषीध्वम्
अनभत
अनभिढ्वम्
अनभिढ्वम्
अनभिष्यध्वम्
अनभिष्यध्वम्
उत्तम  एकवचनम्
नभे
नभ्ये
नेभे
नेभे
नभिताहे
नभिताहे
नभिष्ये
नभिष्ये
नभै
नभ्यै
अनभे
अनभ्ये
नभेय
नभ्येय
नभिषीय
नभिषीय
अनभम्
अनभिषि
अनभिषि
अनभिष्ये
अनभिष्ये
उत्तम  द्विवचनम्
नभावहे
नभ्यावहे
नेभिवहे
नेभिवहे
नभितास्वहे
नभितास्वहे
नभिष्यावहे
नभिष्यावहे
नभावहै
नभ्यावहै
अनभावहि
अनभ्यावहि
नभेवहि
नभ्येवहि
नभिषीवहि
नभिषीवहि
अनभाव
अनभिष्वहि
अनभिष्वहि
अनभिष्यावहि
अनभिष्यावहि
उत्तम  बहुवचनम्
नभामहे
नभ्यामहे
नेभिमहे
नेभिमहे
नभितास्महे
नभितास्महे
नभिष्यामहे
नभिष्यामहे
नभामहै
नभ्यामहै
अनभामहि
अनभ्यामहि
नभेमहि
नभ्येमहि
नभिषीमहि
नभिषीमहि
अनभाम
अनभिष्महि
अनभिष्महि
अनभिष्यामहि
अनभिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्