नङ्ख् - णखिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अनङ्खिष्यत् / अनङ्खिष्यद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथम पुरुषः  द्विवचनम्
अनङ्खिष्यताम्
ऐङ्खिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अनङ्खिष्यन्
ऐङ्खिष्यन्
मध्यम पुरुषः  एकवचनम्
अनङ्खिष्यः
ऐङ्खिष्यः
मध्यम पुरुषः  द्विवचनम्
अनङ्खिष्यतम्
ऐङ्खिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अनङ्खिष्यत
ऐङ्खिष्यत
उत्तम पुरुषः  एकवचनम्
अनङ्खिष्यम्
ऐङ्खिष्यम्
उत्तम पुरुषः  द्विवचनम्
अनङ्खिष्याव
ऐङ्खिष्याव
उत्तम पुरुषः  बहुवचनम्
अनङ्खिष्याम
ऐङ्खिष्याम
प्रथम पुरुषः  एकवचनम्
अनङ्खिष्यत् / अनङ्खिष्यद्
ऐङ्खिष्यत् / ऐङ्खिष्यद्
प्रथम पुरुषः  द्विवचनम्
अनङ्खिष्यताम्
ऐङ्खिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अनङ्खिष्यन्
ऐङ्खिष्यन्
मध्यम पुरुषः  एकवचनम्
अनङ्खिष्यः
ऐङ्खिष्यः
मध्यम पुरुषः  द्विवचनम्
अनङ्खिष्यतम्
ऐङ्खिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अनङ्खिष्यत
ऐङ्खिष्यत
उत्तम पुरुषः  एकवचनम्
अनङ्खिष्यम्
ऐङ्खिष्यम्
उत्तम पुरुषः  द्विवचनम्
अनङ्खिष्याव
ऐङ्खिष्याव
उत्तम पुरुषः  बहुवचनम्
अनङ्खिष्याम
ऐङ्खिष्याम