नक्ष् - णक्षँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नक्षति
नक्ष्यते
ननक्ष
ननक्षे
नक्षिता
नक्षिता
नक्षिष्यति
नक्षिष्यते
नक्षतात् / नक्षताद् / नक्षतु
नक्ष्यताम्
अनक्षत् / अनक्षद्
अनक्ष्यत
नक्षेत् / नक्षेद्
नक्ष्येत
नक्ष्यात् / नक्ष्याद्
नक्षिषीष्ट
अनक्षीत् / अनक्षीद्
अनक्षि
अनक्षिष्यत् / अनक्षिष्यद्
अनक्षिष्यत
प्रथम  द्विवचनम्
नक्षतः
नक्ष्येते
ननक्षतुः
ननक्षाते
नक्षितारौ
नक्षितारौ
नक्षिष्यतः
नक्षिष्येते
नक्षताम्
नक्ष्येताम्
अनक्षताम्
अनक्ष्येताम्
नक्षेताम्
नक्ष्येयाताम्
नक्ष्यास्ताम्
नक्षिषीयास्ताम्
अनक्षिष्टाम्
अनक्षिषाताम्
अनक्षिष्यताम्
अनक्षिष्येताम्
प्रथम  बहुवचनम्
नक्षन्ति
नक्ष्यन्ते
ननक्षुः
ननक्षिरे
नक्षितारः
नक्षितारः
नक्षिष्यन्ति
नक्षिष्यन्ते
नक्षन्तु
नक्ष्यन्ताम्
अनक्षन्
अनक्ष्यन्त
नक्षेयुः
नक्ष्येरन्
नक्ष्यासुः
नक्षिषीरन्
अनक्षिषुः
अनक्षिषत
अनक्षिष्यन्
अनक्षिष्यन्त
मध्यम  एकवचनम्
नक्षसि
नक्ष्यसे
ननक्षिथ
ननक्षिषे
नक्षितासि
नक्षितासे
नक्षिष्यसि
नक्षिष्यसे
नक्षतात् / नक्षताद् / नक्ष
नक्ष्यस्व
अनक्षः
अनक्ष्यथाः
नक्षेः
नक्ष्येथाः
नक्ष्याः
नक्षिषीष्ठाः
अनक्षीः
अनक्षिष्ठाः
अनक्षिष्यः
अनक्षिष्यथाः
मध्यम  द्विवचनम्
नक्षथः
नक्ष्येथे
ननक्षथुः
ननक्षाथे
नक्षितास्थः
नक्षितासाथे
नक्षिष्यथः
नक्षिष्येथे
नक्षतम्
नक्ष्येथाम्
अनक्षतम्
अनक्ष्येथाम्
नक्षेतम्
नक्ष्येयाथाम्
नक्ष्यास्तम्
नक्षिषीयास्थाम्
अनक्षिष्टम्
अनक्षिषाथाम्
अनक्षिष्यतम्
अनक्षिष्येथाम्
मध्यम  बहुवचनम्
नक्षथ
नक्ष्यध्वे
ननक्ष
ननक्षिध्वे
नक्षितास्थ
नक्षिताध्वे
नक्षिष्यथ
नक्षिष्यध्वे
नक्षत
नक्ष्यध्वम्
अनक्षत
अनक्ष्यध्वम्
नक्षेत
नक्ष्येध्वम्
नक्ष्यास्त
नक्षिषीध्वम्
अनक्षिष्ट
अनक्षिढ्वम्
अनक्षिष्यत
अनक्षिष्यध्वम्
उत्तम  एकवचनम्
नक्षामि
नक्ष्ये
ननक्ष
ननक्षे
नक्षितास्मि
नक्षिताहे
नक्षिष्यामि
नक्षिष्ये
नक्षाणि
नक्ष्यै
अनक्षम्
अनक्ष्ये
नक्षेयम्
नक्ष्येय
नक्ष्यासम्
नक्षिषीय
अनक्षिषम्
अनक्षिषि
अनक्षिष्यम्
अनक्षिष्ये
उत्तम  द्विवचनम्
नक्षावः
नक्ष्यावहे
ननक्षिव
ननक्षिवहे
नक्षितास्वः
नक्षितास्वहे
नक्षिष्यावः
नक्षिष्यावहे
नक्षाव
नक्ष्यावहै
अनक्षाव
अनक्ष्यावहि
नक्षेव
नक्ष्येवहि
नक्ष्यास्व
नक्षिषीवहि
अनक्षिष्व
अनक्षिष्वहि
अनक्षिष्याव
अनक्षिष्यावहि
उत्तम  बहुवचनम्
नक्षामः
नक्ष्यामहे
ननक्षिम
ननक्षिमहे
नक्षितास्मः
नक्षितास्महे
नक्षिष्यामः
नक्षिष्यामहे
नक्षाम
नक्ष्यामहै
अनक्षाम
अनक्ष्यामहि
नक्षेम
नक्ष्येमहि
नक्ष्यास्म
नक्षिषीमहि
अनक्षिष्म
अनक्षिष्महि
अनक्षिष्याम
अनक्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
नक्षतात् / नक्षताद् / नक्षतु
अनक्षत् / अनक्षद्
नक्ष्यात् / नक्ष्याद्
अनक्षीत् / अनक्षीद्
अनक्षिष्यत् / अनक्षिष्यद्
प्रथमा  द्विवचनम्
अनक्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नक्षतात् / नक्षताद् / नक्ष
मध्यम पुरुषः  द्विवचनम्
अनक्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनक्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्