ध्वज् - ध्वजँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्वजति
ध्वज्यते
दध्वाज
दध्वजे
ध्वजिता
ध्वजिता
ध्वजिष्यति
ध्वजिष्यते
ध्वजतात् / ध्वजताद् / ध्वजतु
ध्वज्यताम्
अध्वजत् / अध्वजद्
अध्वज्यत
ध्वजेत् / ध्वजेद्
ध्वज्येत
ध्वज्यात् / ध्वज्याद्
ध्वजिषीष्ट
अध्वाजीत् / अध्वाजीद् / अध्वजीत् / अध्वजीद्
अध्वाजि
अध्वजिष्यत् / अध्वजिष्यद्
अध्वजिष्यत
प्रथम  द्विवचनम्
ध्वजतः
ध्वज्येते
दध्वजतुः
दध्वजाते
ध्वजितारौ
ध्वजितारौ
ध्वजिष्यतः
ध्वजिष्येते
ध्वजताम्
ध्वज्येताम्
अध्वजताम्
अध्वज्येताम्
ध्वजेताम्
ध्वज्येयाताम्
ध्वज्यास्ताम्
ध्वजिषीयास्ताम्
अध्वाजिष्टाम् / अध्वजिष्टाम्
अध्वजिषाताम्
अध्वजिष्यताम्
अध्वजिष्येताम्
प्रथम  बहुवचनम्
ध्वजन्ति
ध्वज्यन्ते
दध्वजुः
दध्वजिरे
ध्वजितारः
ध्वजितारः
ध्वजिष्यन्ति
ध्वजिष्यन्ते
ध्वजन्तु
ध्वज्यन्ताम्
अध्वजन्
अध्वज्यन्त
ध्वजेयुः
ध्वज्येरन्
ध्वज्यासुः
ध्वजिषीरन्
अध्वाजिषुः / अध्वजिषुः
अध्वजिषत
अध्वजिष्यन्
अध्वजिष्यन्त
मध्यम  एकवचनम्
ध्वजसि
ध्वज्यसे
दध्वजिथ
दध्वजिषे
ध्वजितासि
ध्वजितासे
ध्वजिष्यसि
ध्वजिष्यसे
ध्वजतात् / ध्वजताद् / ध्वज
ध्वज्यस्व
अध्वजः
अध्वज्यथाः
ध्वजेः
ध्वज्येथाः
ध्वज्याः
ध्वजिषीष्ठाः
अध्वाजीः / अध्वजीः
अध्वजिष्ठाः
अध्वजिष्यः
अध्वजिष्यथाः
मध्यम  द्विवचनम्
ध्वजथः
ध्वज्येथे
दध्वजथुः
दध्वजाथे
ध्वजितास्थः
ध्वजितासाथे
ध्वजिष्यथः
ध्वजिष्येथे
ध्वजतम्
ध्वज्येथाम्
अध्वजतम्
अध्वज्येथाम्
ध्वजेतम्
ध्वज्येयाथाम्
ध्वज्यास्तम्
ध्वजिषीयास्थाम्
अध्वाजिष्टम् / अध्वजिष्टम्
अध्वजिषाथाम्
अध्वजिष्यतम्
अध्वजिष्येथाम्
मध्यम  बहुवचनम्
ध्वजथ
ध्वज्यध्वे
दध्वज
दध्वजिध्वे
ध्वजितास्थ
ध्वजिताध्वे
ध्वजिष्यथ
ध्वजिष्यध्वे
ध्वजत
ध्वज्यध्वम्
अध्वजत
अध्वज्यध्वम्
ध्वजेत
ध्वज्येध्वम्
ध्वज्यास्त
ध्वजिषीध्वम्
अध्वाजिष्ट / अध्वजिष्ट
अध्वजिढ्वम्
अध्वजिष्यत
अध्वजिष्यध्वम्
उत्तम  एकवचनम्
ध्वजामि
ध्वज्ये
दध्वज / दध्वाज
दध्वजे
ध्वजितास्मि
ध्वजिताहे
ध्वजिष्यामि
ध्वजिष्ये
ध्वजानि
ध्वज्यै
अध्वजम्
अध्वज्ये
ध्वजेयम्
ध्वज्येय
ध्वज्यासम्
ध्वजिषीय
अध्वाजिषम् / अध्वजिषम्
अध्वजिषि
अध्वजिष्यम्
अध्वजिष्ये
उत्तम  द्विवचनम्
ध्वजावः
ध्वज्यावहे
दध्वजिव
दध्वजिवहे
ध्वजितास्वः
ध्वजितास्वहे
ध्वजिष्यावः
ध्वजिष्यावहे
ध्वजाव
ध्वज्यावहै
अध्वजाव
अध्वज्यावहि
ध्वजेव
ध्वज्येवहि
ध्वज्यास्व
ध्वजिषीवहि
अध्वाजिष्व / अध्वजिष्व
अध्वजिष्वहि
अध्वजिष्याव
अध्वजिष्यावहि
उत्तम  बहुवचनम्
ध्वजामः
ध्वज्यामहे
दध्वजिम
दध्वजिमहे
ध्वजितास्मः
ध्वजितास्महे
ध्वजिष्यामः
ध्वजिष्यामहे
ध्वजाम
ध्वज्यामहै
अध्वजाम
अध्वज्यामहि
ध्वजेम
ध्वज्येमहि
ध्वज्यास्म
ध्वजिषीमहि
अध्वाजिष्म / अध्वजिष्म
अध्वजिष्महि
अध्वजिष्याम
अध्वजिष्यामहि
प्रथम पुरुषः  एकवचनम्
ध्वजतात् / ध्वजताद् / ध्वजतु
अध्वजत् / अध्वजद्
ध्वज्यात् / ध्वज्याद्
अध्वाजीत् / अध्वाजीद् / अध्वजीत् / अध्वजीद्
अध्वजिष्यत् / अध्वजिष्यद्
प्रथमा  द्विवचनम्
अध्वाजिष्टाम् / अध्वजिष्टाम्
अध्वजिष्येताम्
प्रथमा  बहुवचनम्
अध्वाजिषुः / अध्वजिषुः
मध्यम पुरुषः  एकवचनम्
ध्वजतात् / ध्वजताद् / ध्वज
अध्वाजीः / अध्वजीः
मध्यम पुरुषः  द्विवचनम्
अध्वाजिष्टम् / अध्वजिष्टम्
अध्वजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्वाजिष्ट / अध्वजिष्ट
अध्वजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अध्वाजिषम् / अध्वजिषम्
उत्तम पुरुषः  द्विवचनम्
अध्वाजिष्व / अध्वजिष्व
उत्तम पुरुषः  बहुवचनम्
अध्वाजिष्म / अध्वजिष्म