ध्रै - ध्रै - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्रायति
ध्रायते
दध्रौ
दध्रे
ध्राता
ध्रायिता / ध्राता
ध्रास्यति
ध्रायिष्यते / ध्रास्यते
ध्रायतात् / ध्रायताद् / ध्रायतु
ध्रायताम्
अध्रायत् / अध्रायद्
अध्रायत
ध्रायेत् / ध्रायेद्
ध्रायेत
ध्रेयात् / ध्रेयाद् / ध्रायात् / ध्रायाद्
ध्रायिषीष्ट / ध्रेषीष्ट / ध्रासीष्ट
अध्रासीत् / अध्रासीद्
अध्रायि
अध्रास्यत् / अध्रास्यद्
अध्रायिष्यत / अध्रास्यत
प्रथम  द्विवचनम्
ध्रायतः
ध्रायेते
दध्रतुः
दध्राते
ध्रातारौ
ध्रायितारौ / ध्रातारौ
ध्रास्यतः
ध्रायिष्येते / ध्रास्येते
ध्रायताम्
ध्रायेताम्
अध्रायताम्
अध्रायेताम्
ध्रायेताम्
ध्रायेयाताम्
ध्रेयास्ताम् / ध्रायास्ताम्
ध्रायिषीयास्ताम् / ध्रेषीयास्ताम् / ध्रासीयास्ताम्
अध्रासिष्टाम्
अध्रायिषाताम् / अध्रासाताम्
अध्रास्यताम्
अध्रायिष्येताम् / अध्रास्येताम्
प्रथम  बहुवचनम्
ध्रायन्ति
ध्रायन्ते
दध्रुः
दध्रिरे
ध्रातारः
ध्रायितारः / ध्रातारः
ध्रास्यन्ति
ध्रायिष्यन्ते / ध्रास्यन्ते
ध्रायन्तु
ध्रायन्ताम्
अध्रायन्
अध्रायन्त
ध्रायेयुः
ध्रायेरन्
ध्रेयासुः / ध्रायासुः
ध्रायिषीरन् / ध्रेषीरन् / ध्रासीरन्
अध्रासिषुः
अध्रायिषत / अध्रासत
अध्रास्यन्
अध्रायिष्यन्त / अध्रास्यन्त
मध्यम  एकवचनम्
ध्रायसि
ध्रायसे
दध्रिथ / दध्राथ
दध्रिषे
ध्रातासि
ध्रायितासे / ध्रातासे
ध्रास्यसि
ध्रायिष्यसे / ध्रास्यसे
ध्रायतात् / ध्रायताद् / ध्राय
ध्रायस्व
अध्रायः
अध्रायथाः
ध्रायेः
ध्रायेथाः
ध्रेयाः / ध्रायाः
ध्रायिषीष्ठाः / ध्रेषीष्ठाः / ध्रासीष्ठाः
अध्रासीः
अध्रायिष्ठाः / अध्रास्थाः
अध्रास्यः
अध्रायिष्यथाः / अध्रास्यथाः
मध्यम  द्विवचनम्
ध्रायथः
ध्रायेथे
दध्रथुः
दध्राथे
ध्रातास्थः
ध्रायितासाथे / ध्रातासाथे
ध्रास्यथः
ध्रायिष्येथे / ध्रास्येथे
ध्रायतम्
ध्रायेथाम्
अध्रायतम्
अध्रायेथाम्
ध्रायेतम्
ध्रायेयाथाम्
ध्रेयास्तम् / ध्रायास्तम्
ध्रायिषीयास्थाम् / ध्रेषीयास्थाम् / ध्रासीयास्थाम्
अध्रासिष्टम्
अध्रायिषाथाम् / अध्रासाथाम्
अध्रास्यतम्
अध्रायिष्येथाम् / अध्रास्येथाम्
मध्यम  बहुवचनम्
ध्रायथ
ध्रायध्वे
दध्र
दध्रिढ्वे / दध्रिध्वे
ध्रातास्थ
ध्रायिताध्वे / ध्राताध्वे
ध्रास्यथ
ध्रायिष्यध्वे / ध्रास्यध्वे
ध्रायत
ध्रायध्वम्
अध्रायत
अध्रायध्वम्
ध्रायेत
ध्रायेध्वम्
ध्रेयास्त / ध्रायास्त
ध्रायिषीढ्वम् / ध्रायिषीध्वम् / ध्रेषीढ्वम् / ध्रासीध्वम्
अध्रासिष्ट
अध्रायिढ्वम् / अध्रायिध्वम् / अध्राध्वम्
अध्रास्यत
अध्रायिष्यध्वम् / अध्रास्यध्वम्
उत्तम  एकवचनम्
ध्रायामि
ध्राये
दध्रौ
दध्रे
ध्रातास्मि
ध्रायिताहे / ध्राताहे
ध्रास्यामि
ध्रायिष्ये / ध्रास्ये
ध्रायाणि
ध्रायै
अध्रायम्
अध्राये
ध्रायेयम्
ध्रायेय
ध्रेयासम् / ध्रायासम्
ध्रायिषीय / ध्रेषीय / ध्रासीय
अध्रासिषम्
अध्रायिषि / अध्रासि
अध्रास्यम्
अध्रायिष्ये / अध्रास्ये
उत्तम  द्विवचनम्
ध्रायावः
ध्रायावहे
दध्रिव
दध्रिवहे
ध्रातास्वः
ध्रायितास्वहे / ध्रातास्वहे
ध्रास्यावः
ध्रायिष्यावहे / ध्रास्यावहे
ध्रायाव
ध्रायावहै
अध्रायाव
अध्रायावहि
ध्रायेव
ध्रायेवहि
ध्रेयास्व / ध्रायास्व
ध्रायिषीवहि / ध्रेषीवहि / ध्रासीवहि
अध्रासिष्व
अध्रायिष्वहि / अध्रास्वहि
अध्रास्याव
अध्रायिष्यावहि / अध्रास्यावहि
उत्तम  बहुवचनम्
ध्रायामः
ध्रायामहे
दध्रिम
दध्रिमहे
ध्रातास्मः
ध्रायितास्महे / ध्रातास्महे
ध्रास्यामः
ध्रायिष्यामहे / ध्रास्यामहे
ध्रायाम
ध्रायामहै
अध्रायाम
अध्रायामहि
ध्रायेम
ध्रायेमहि
ध्रेयास्म / ध्रायास्म
ध्रायिषीमहि / ध्रेषीमहि / ध्रासीमहि
अध्रासिष्म
अध्रायिष्महि / अध्रास्महि
अध्रास्याम
अध्रायिष्यामहि / अध्रास्यामहि
प्रथम पुरुषः  एकवचनम्
ध्रायिता / ध्राता
ध्रायिष्यते / ध्रास्यते
ध्रायतात् / ध्रायताद् / ध्रायतु
अध्रायत् / अध्रायद्
ध्रायेत् / ध्रायेद्
ध्रेयात् / ध्रेयाद् / ध्रायात् / ध्रायाद्
ध्रायिषीष्ट / ध्रेषीष्ट / ध्रासीष्ट
अध्रासीत् / अध्रासीद्
अध्रास्यत् / अध्रास्यद्
अध्रायिष्यत / अध्रास्यत
प्रथमा  द्विवचनम्
ध्रायितारौ / ध्रातारौ
ध्रायिष्येते / ध्रास्येते
ध्रेयास्ताम् / ध्रायास्ताम्
ध्रायिषीयास्ताम् / ध्रेषीयास्ताम् / ध्रासीयास्ताम्
अध्रासिष्टाम्
अध्रायिषाताम् / अध्रासाताम्
अध्रायिष्येताम् / अध्रास्येताम्
प्रथमा  बहुवचनम्
ध्रायितारः / ध्रातारः
ध्रायिष्यन्ते / ध्रास्यन्ते
ध्रेयासुः / ध्रायासुः
ध्रायिषीरन् / ध्रेषीरन् / ध्रासीरन्
अध्रायिषत / अध्रासत
अध्रायिष्यन्त / अध्रास्यन्त
मध्यम पुरुषः  एकवचनम्
दध्रिथ / दध्राथ
ध्रायितासे / ध्रातासे
ध्रायिष्यसे / ध्रास्यसे
ध्रायतात् / ध्रायताद् / ध्राय
ध्रायिषीष्ठाः / ध्रेषीष्ठाः / ध्रासीष्ठाः
अध्रायिष्ठाः / अध्रास्थाः
अध्रायिष्यथाः / अध्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
ध्रायितासाथे / ध्रातासाथे
ध्रायिष्येथे / ध्रास्येथे
ध्रेयास्तम् / ध्रायास्तम्
ध्रायिषीयास्थाम् / ध्रेषीयास्थाम् / ध्रासीयास्थाम्
अध्रायिषाथाम् / अध्रासाथाम्
अध्रायिष्येथाम् / अध्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दध्रिढ्वे / दध्रिध्वे
ध्रायिताध्वे / ध्राताध्वे
ध्रायिष्यध्वे / ध्रास्यध्वे
ध्रेयास्त / ध्रायास्त
ध्रायिषीढ्वम् / ध्रायिषीध्वम् / ध्रेषीढ्वम् / ध्रासीध्वम्
अध्रायिढ्वम् / अध्रायिध्वम् / अध्राध्वम्
अध्रायिष्यध्वम् / अध्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ध्रायिताहे / ध्राताहे
ध्रायिष्ये / ध्रास्ये
ध्रेयासम् / ध्रायासम्
ध्रायिषीय / ध्रेषीय / ध्रासीय
अध्रायिषि / अध्रासि
अध्रायिष्ये / अध्रास्ये
उत्तम पुरुषः  द्विवचनम्
ध्रायितास्वहे / ध्रातास्वहे
ध्रायिष्यावहे / ध्रास्यावहे
ध्रेयास्व / ध्रायास्व
ध्रायिषीवहि / ध्रेषीवहि / ध्रासीवहि
अध्रायिष्वहि / अध्रास्वहि
अध्रायिष्यावहि / अध्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
ध्रायितास्महे / ध्रातास्महे
ध्रायिष्यामहे / ध्रास्यामहे
ध्रेयास्म / ध्रायास्म
ध्रायिषीमहि / ध्रेषीमहि / ध्रासीमहि
अध्रायिष्महि / अध्रास्महि
अध्रायिष्यामहि / अध्रास्यामहि