ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राखतु
प्रथम पुरुषः  द्विवचनम्
ध्राखताम्
प्रथम पुरुषः  बहुवचनम्
ध्राखन्तु
मध्यम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राख
मध्यम पुरुषः  द्विवचनम्
ध्राखतम्
मध्यम पुरुषः  बहुवचनम्
ध्राखत
उत्तम पुरुषः  एकवचनम्
ध्राखाणि
उत्तम पुरुषः  द्विवचनम्
ध्राखाव
उत्तम पुरुषः  बहुवचनम्
ध्राखाम
प्रथम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्