ध्यै - ध्यै चिन्तायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ध्यायतात् / ध्यायताद् / ध्यायतु
प्रथम पुरुषः  द्विवचनम्
ध्यायताम्
प्रथम पुरुषः  बहुवचनम्
ध्यायन्तु
मध्यम पुरुषः  एकवचनम्
ध्यायतात् / ध्यायताद् / ध्याय
मध्यम पुरुषः  द्विवचनम्
ध्यायतम्
मध्यम पुरुषः  बहुवचनम्
ध्यायत
उत्तम पुरुषः  एकवचनम्
ध्यायानि
उत्तम पुरुषः  द्विवचनम्
ध्यायाव
उत्तम पुरुषः  बहुवचनम्
ध्यायाम
प्रथम पुरुषः  एकवचनम्
ध्यायतात् / ध्यायताद् / ध्यायतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ध्यायतात् / ध्यायताद् / ध्याय
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्