धू - धू - विधूनने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धुवति
धूयते
दुधाव
दुधुवे
धुविता
धाविता / धुविता
धुविष्यति
धाविष्यते / धुविष्यते
धुवतात् / धुवताद् / धुवतु
धूयताम्
अधुवत् / अधुवद्
अधूयत
धुवेत् / धुवेद्
धूयेत
धूयात् / धूयाद्
धाविषीष्ट / धुविषीष्ट
अधुवीत् / अधुवीद्
अधावि
अधुविष्यत् / अधुविष्यद्
अधाविष्यत / अधुविष्यत
प्रथम  द्विवचनम्
धुवतः
धूयेते
दुधुवतुः
दुधुवाते
धुवितारौ
धावितारौ / धुवितारौ
धुविष्यतः
धाविष्येते / धुविष्येते
धुवताम्
धूयेताम्
अधुवताम्
अधूयेताम्
धुवेताम्
धूयेयाताम्
धूयास्ताम्
धाविषीयास्ताम् / धुविषीयास्ताम्
अधुविष्टाम्
अधाविषाताम् / अधुविषाताम्
अधुविष्यताम्
अधाविष्येताम् / अधुविष्येताम्
प्रथम  बहुवचनम्
धुवन्ति
धूयन्ते
दुधुवुः
दुधुविरे
धुवितारः
धावितारः / धुवितारः
धुविष्यन्ति
धाविष्यन्ते / धुविष्यन्ते
धुवन्तु
धूयन्ताम्
अधुवन्
अधूयन्त
धुवेयुः
धूयेरन्
धूयासुः
धाविषीरन् / धुविषीरन्
अधुविषुः
अधाविषत / अधुविषत
अधुविष्यन्
अधाविष्यन्त / अधुविष्यन्त
मध्यम  एकवचनम्
धुवसि
धूयसे
दुधुविथ
दुधुविषे
धुवितासि
धावितासे / धुवितासे
धुविष्यसि
धाविष्यसे / धुविष्यसे
धुवतात् / धुवताद् / धुव
धूयस्व
अधुवः
अधूयथाः
धुवेः
धूयेथाः
धूयाः
धाविषीष्ठाः / धुविषीष्ठाः
अधुवीः
अधाविष्ठाः / अधुविष्ठाः
अधुविष्यः
अधाविष्यथाः / अधुविष्यथाः
मध्यम  द्विवचनम्
धुवथः
धूयेथे
दुधुवथुः
दुधुवाथे
धुवितास्थः
धावितासाथे / धुवितासाथे
धुविष्यथः
धाविष्येथे / धुविष्येथे
धुवतम्
धूयेथाम्
अधुवतम्
अधूयेथाम्
धुवेतम्
धूयेयाथाम्
धूयास्तम्
धाविषीयास्थाम् / धुविषीयास्थाम्
अधुविष्टम्
अधाविषाथाम् / अधुविषाथाम्
अधुविष्यतम्
अधाविष्येथाम् / अधुविष्येथाम्
मध्यम  बहुवचनम्
धुवथ
धूयध्वे
दुधुव
दुधुविढ्वे / दुधुविध्वे
धुवितास्थ
धाविताध्वे / धुविताध्वे
धुविष्यथ
धाविष्यध्वे / धुविष्यध्वे
धुवत
धूयध्वम्
अधुवत
अधूयध्वम्
धुवेत
धूयेध्वम्
धूयास्त
धाविषीढ्वम् / धाविषीध्वम् / धुविषीढ्वम् / धुविषीध्वम्
अधुविष्ट
अधाविढ्वम् / अधाविध्वम् / अधुविढ्वम् / अधुविध्वम्
अधुविष्यत
अधाविष्यध्वम् / अधुविष्यध्वम्
उत्तम  एकवचनम्
धुवामि
धूये
दुधव / दुधाव
दुधुवे
धुवितास्मि
धाविताहे / धुविताहे
धुविष्यामि
धाविष्ये / धुविष्ये
धुवानि
धूयै
अधुवम्
अधूये
धुवेयम्
धूयेय
धूयासम्
धाविषीय / धुविषीय
अधुविषम्
अधाविषि / अधुविषि
अधुविष्यम्
अधाविष्ये / अधुविष्ये
उत्तम  द्विवचनम्
धुवावः
धूयावहे
दुधुविव
दुधुविवहे
धुवितास्वः
धावितास्वहे / धुवितास्वहे
धुविष्यावः
धाविष्यावहे / धुविष्यावहे
धुवाव
धूयावहै
अधुवाव
अधूयावहि
धुवेव
धूयेवहि
धूयास्व
धाविषीवहि / धुविषीवहि
अधुविष्व
अधाविष्वहि / अधुविष्वहि
अधुविष्याव
अधाविष्यावहि / अधुविष्यावहि
उत्तम  बहुवचनम्
धुवामः
धूयामहे
दुधुविम
दुधुविमहे
धुवितास्मः
धावितास्महे / धुवितास्महे
धुविष्यामः
धाविष्यामहे / धुविष्यामहे
धुवाम
धूयामहै
अधुवाम
अधूयामहि
धुवेम
धूयेमहि
धूयास्म
धाविषीमहि / धुविषीमहि
अधुविष्म
अधाविष्महि / अधुविष्महि
अधुविष्याम
अधाविष्यामहि / अधुविष्यामहि
प्रथम पुरुषः  एकवचनम्
धाविता / धुविता
धाविष्यते / धुविष्यते
धुवतात् / धुवताद् / धुवतु
अधुवत् / अधुवद्
धाविषीष्ट / धुविषीष्ट
अधुवीत् / अधुवीद्
अधुविष्यत् / अधुविष्यद्
अधाविष्यत / अधुविष्यत
प्रथमा  द्विवचनम्
धावितारौ / धुवितारौ
धाविष्येते / धुविष्येते
धाविषीयास्ताम् / धुविषीयास्ताम्
अधाविषाताम् / अधुविषाताम्
अधुविष्यताम्
अधाविष्येताम् / अधुविष्येताम्
प्रथमा  बहुवचनम्
धावितारः / धुवितारः
धाविष्यन्ते / धुविष्यन्ते
धाविषीरन् / धुविषीरन्
अधाविषत / अधुविषत
अधाविष्यन्त / अधुविष्यन्त
मध्यम पुरुषः  एकवचनम्
धावितासे / धुवितासे
धाविष्यसे / धुविष्यसे
धुवतात् / धुवताद् / धुव
धाविषीष्ठाः / धुविषीष्ठाः
अधाविष्ठाः / अधुविष्ठाः
अधाविष्यथाः / अधुविष्यथाः
मध्यम पुरुषः  द्विवचनम्
धावितासाथे / धुवितासाथे
धाविष्येथे / धुविष्येथे
धाविषीयास्थाम् / धुविषीयास्थाम्
अधाविषाथाम् / अधुविषाथाम्
अधाविष्येथाम् / अधुविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुधुविढ्वे / दुधुविध्वे
धाविताध्वे / धुविताध्वे
धाविष्यध्वे / धुविष्यध्वे
धाविषीढ्वम् / धाविषीध्वम् / धुविषीढ्वम् / धुविषीध्वम्
अधाविढ्वम् / अधाविध्वम् / अधुविढ्वम् / अधुविध्वम्
अधाविष्यध्वम् / अधुविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धाविताहे / धुविताहे
धाविष्ये / धुविष्ये
धाविषीय / धुविषीय
अधाविषि / अधुविषि
अधाविष्ये / अधुविष्ये
उत्तम पुरुषः  द्विवचनम्
धावितास्वहे / धुवितास्वहे
धाविष्यावहे / धुविष्यावहे
धाविषीवहि / धुविषीवहि
अधाविष्वहि / अधुविष्वहि
अधाविष्यावहि / अधुविष्यावहि
उत्तम पुरुषः  बहुवचनम्
धावितास्महे / धुवितास्महे
धाविष्यामहे / धुविष्यामहे
धाविषीमहि / धुविषीमहि
अधाविष्महि / अधुविष्महि
अधाविष्यामहि / अधुविष्यामहि