धूश् - धूशँ - कान्तिकरणे इत्यपरे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
धूशयति
धूशयते
धूश्यते
धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयिता
धूशयिता
धूशिता / धूशयिता
धूशयिष्यति
धूशयिष्यते
धूशिष्यते / धूशयिष्यते
धूशयतात् / धूशयताद् / धूशयतु
धूशयताम्
धूश्यताम्
अधूशयत् / अधूशयद्
अधूशयत
अधूश्यत
धूशयेत् / धूशयेद्
धूशयेत
धूश्येत
धूश्यात् / धूश्याद्
धूशयिषीष्ट
धूशिषीष्ट / धूशयिषीष्ट
अदूधुशत् / अदूधुशद्
अदूधुशत
अधूशि
अधूशयिष्यत् / अधूशयिष्यद्
अधूशयिष्यत
अधूशिष्यत / अधूशयिष्यत
प्रथम  द्विवचनम्
धूशयतः
धूशयेते
धूश्येते
धूशयाञ्चक्रतुः / धूशयांचक्रतुः / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवाते / धूशयांबभूवाते / धूशयामासाते
धूशयितारौ
धूशयितारौ
धूशितारौ / धूशयितारौ
धूशयिष्यतः
धूशयिष्येते
धूशिष्येते / धूशयिष्येते
धूशयताम्
धूशयेताम्
धूश्येताम्
अधूशयताम्
अधूशयेताम्
अधूश्येताम्
धूशयेताम्
धूशयेयाताम्
धूश्येयाताम्
धूश्यास्ताम्
धूशयिषीयास्ताम्
धूशिषीयास्ताम् / धूशयिषीयास्ताम्
अदूधुशताम्
अदूधुशेताम्
अधूशिषाताम् / अधूशयिषाताम्
अधूशयिष्यताम्
अधूशयिष्येताम्
अधूशिष्येताम् / अधूशयिष्येताम्
प्रथम  बहुवचनम्
धूशयन्ति
धूशयन्ते
धूश्यन्ते
धूशयाञ्चक्रुः / धूशयांचक्रुः / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूविरे / धूशयांबभूविरे / धूशयामासिरे
धूशयितारः
धूशयितारः
धूशितारः / धूशयितारः
धूशयिष्यन्ति
धूशयिष्यन्ते
धूशिष्यन्ते / धूशयिष्यन्ते
धूशयन्तु
धूशयन्ताम्
धूश्यन्ताम्
अधूशयन्
अधूशयन्त
अधूश्यन्त
धूशयेयुः
धूशयेरन्
धूश्येरन्
धूश्यासुः
धूशयिषीरन्
धूशिषीरन् / धूशयिषीरन्
अदूधुशन्
अदूधुशन्त
अधूशिषत / अधूशयिषत
अधूशयिष्यन्
अधूशयिष्यन्त
अधूशिष्यन्त / अधूशयिष्यन्त
मध्यम  एकवचनम्
धूशयसि
धूशयसे
धूश्यसे
धूशयाञ्चकर्थ / धूशयांचकर्थ / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविषे / धूशयांबभूविषे / धूशयामासिषे
धूशयितासि
धूशयितासे
धूशितासे / धूशयितासे
धूशयिष्यसि
धूशयिष्यसे
धूशिष्यसे / धूशयिष्यसे
धूशयतात् / धूशयताद् / धूशय
धूशयस्व
धूश्यस्व
अधूशयः
अधूशयथाः
अधूश्यथाः
धूशयेः
धूशयेथाः
धूश्येथाः
धूश्याः
धूशयिषीष्ठाः
धूशिषीष्ठाः / धूशयिषीष्ठाः
अदूधुशः
अदूधुशथाः
अधूशिष्ठाः / अधूशयिष्ठाः
अधूशयिष्यः
अधूशयिष्यथाः
अधूशिष्यथाः / अधूशयिष्यथाः
मध्यम  द्विवचनम्
धूशयथः
धूशयेथे
धूश्येथे
धूशयाञ्चक्रथुः / धूशयांचक्रथुः / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवाथे / धूशयांबभूवाथे / धूशयामासाथे
धूशयितास्थः
धूशयितासाथे
धूशितासाथे / धूशयितासाथे
धूशयिष्यथः
धूशयिष्येथे
धूशिष्येथे / धूशयिष्येथे
धूशयतम्
धूशयेथाम्
धूश्येथाम्
अधूशयतम्
अधूशयेथाम्
अधूश्येथाम्
धूशयेतम्
धूशयेयाथाम्
धूश्येयाथाम्
धूश्यास्तम्
धूशयिषीयास्थाम्
धूशिषीयास्थाम् / धूशयिषीयास्थाम्
अदूधुशतम्
अदूधुशेथाम्
अधूशिषाथाम् / अधूशयिषाथाम्
अधूशयिष्यतम्
अधूशयिष्येथाम्
अधूशिष्येथाम् / अधूशयिष्येथाम्
मध्यम  बहुवचनम्
धूशयथ
धूशयध्वे
धूश्यध्वे
धूशयाञ्चक्र / धूशयांचक्र / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूविध्वे / धूशयांबभूविध्वे / धूशयाम्बभूविढ्वे / धूशयांबभूविढ्वे / धूशयामासिध्वे
धूशयितास्थ
धूशयिताध्वे
धूशिताध्वे / धूशयिताध्वे
धूशयिष्यथ
धूशयिष्यध्वे
धूशिष्यध्वे / धूशयिष्यध्वे
धूशयत
धूशयध्वम्
धूश्यध्वम्
अधूशयत
अधूशयध्वम्
अधूश्यध्वम्
धूशयेत
धूशयेध्वम्
धूश्येध्वम्
धूश्यास्त
धूशयिषीढ्वम् / धूशयिषीध्वम्
धूशिषीध्वम् / धूशयिषीढ्वम् / धूशयिषीध्वम्
अदूधुशत
अदूधुशध्वम्
अधूशिढ्वम् / अधूशयिढ्वम् / अधूशयिध्वम्
अधूशयिष्यत
अधूशयिष्यध्वम्
अधूशिष्यध्वम् / अधूशयिष्यध्वम्
उत्तम  एकवचनम्
धूशयामि
धूशये
धूश्ये
धूशयाञ्चकर / धूशयांचकर / धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशयितास्मि
धूशयिताहे
धूशिताहे / धूशयिताहे
धूशयिष्यामि
धूशयिष्ये
धूशिष्ये / धूशयिष्ये
धूशयानि
धूशयै
धूश्यै
अधूशयम्
अधूशये
अधूश्ये
धूशयेयम्
धूशयेय
धूश्येय
धूश्यासम्
धूशयिषीय
धूशिषीय / धूशयिषीय
अदूधुशम्
अदूधुशे
अधूशिषि / अधूशयिषि
अधूशयिष्यम्
अधूशयिष्ये
अधूशिष्ये / अधूशयिष्ये
उत्तम  द्विवचनम्
धूशयावः
धूशयावहे
धूश्यावहे
धूशयाञ्चकृव / धूशयांचकृव / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविवहे / धूशयांबभूविवहे / धूशयामासिवहे
धूशयितास्वः
धूशयितास्वहे
धूशितास्वहे / धूशयितास्वहे
धूशयिष्यावः
धूशयिष्यावहे
धूशिष्यावहे / धूशयिष्यावहे
धूशयाव
धूशयावहै
धूश्यावहै
अधूशयाव
अधूशयावहि
अधूश्यावहि
धूशयेव
धूशयेवहि
धूश्येवहि
धूश्यास्व
धूशयिषीवहि
धूशिषीवहि / धूशयिषीवहि
अदूधुशाव
अदूधुशावहि
अधूशिष्वहि / अधूशयिष्वहि
अधूशयिष्याव
अधूशयिष्यावहि
अधूशिष्यावहि / अधूशयिष्यावहि
उत्तम  बहुवचनम्
धूशयामः
धूशयामहे
धूश्यामहे
धूशयाञ्चकृम / धूशयांचकृम / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविमहे / धूशयांबभूविमहे / धूशयामासिमहे
धूशयितास्मः
धूशयितास्महे
धूशितास्महे / धूशयितास्महे
धूशयिष्यामः
धूशयिष्यामहे
धूशिष्यामहे / धूशयिष्यामहे
धूशयाम
धूशयामहै
धूश्यामहै
अधूशयाम
अधूशयामहि
अधूश्यामहि
धूशयेम
धूशयेमहि
धूश्येमहि
धूश्यास्म
धूशयिषीमहि
धूशिषीमहि / धूशयिषीमहि
अदूधुशाम
अदूधुशामहि
अधूशिष्महि / अधूशयिष्महि
अधूशयिष्याम
अधूशयिष्यामहि
अधूशिष्यामहि / अधूशयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशिता / धूशयिता
धूशिष्यते / धूशयिष्यते
धूशयतात् / धूशयताद् / धूशयतु
अधूशयत् / अधूशयद्
धूश्यात् / धूश्याद्
धूशिषीष्ट / धूशयिषीष्ट
अदूधुशत् / अदूधुशद्
अधूशयिष्यत् / अधूशयिष्यद्
अधूशिष्यत / अधूशयिष्यत
प्रथमा  द्विवचनम्
धूशयाञ्चक्रतुः / धूशयांचक्रतुः / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्राते / धूशयांचक्राते / धूशयाम्बभूवाते / धूशयांबभूवाते / धूशयामासाते
धूशितारौ / धूशयितारौ
धूशिष्येते / धूशयिष्येते
धूशिषीयास्ताम् / धूशयिषीयास्ताम्
अधूशिषाताम् / अधूशयिषाताम्
अधूशयिष्यताम्
अधूशयिष्येताम्
अधूशिष्येताम् / अधूशयिष्येताम्
प्रथमा  बहुवचनम्
धूशयाञ्चक्रुः / धूशयांचक्रुः / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
धूशयाञ्चक्रिरे / धूशयांचक्रिरे / धूशयाम्बभूविरे / धूशयांबभूविरे / धूशयामासिरे
धूशितारः / धूशयितारः
धूशिष्यन्ते / धूशयिष्यन्ते
धूशिषीरन् / धूशयिषीरन्
अधूशिषत / अधूशयिषत
अधूशिष्यन्त / अधूशयिष्यन्त
मध्यम पुरुषः  एकवचनम्
धूशयाञ्चकर्थ / धूशयांचकर्थ / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चकृषे / धूशयांचकृषे / धूशयाम्बभूविषे / धूशयांबभूविषे / धूशयामासिषे
धूशितासे / धूशयितासे
धूशिष्यसे / धूशयिष्यसे
धूशयतात् / धूशयताद् / धूशय
धूशिषीष्ठाः / धूशयिषीष्ठाः
अधूशिष्ठाः / अधूशयिष्ठाः
अधूशिष्यथाः / अधूशयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
धूशयाञ्चक्रथुः / धूशयांचक्रथुः / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्राथे / धूशयांचक्राथे / धूशयाम्बभूवाथे / धूशयांबभूवाथे / धूशयामासाथे
धूशितासाथे / धूशयितासाथे
धूशिष्येथे / धूशयिष्येथे
धूशिषीयास्थाम् / धूशयिषीयास्थाम्
अधूशिषाथाम् / अधूशयिषाथाम्
अधूशयिष्येथाम्
अधूशिष्येथाम् / अधूशयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
धूशयाञ्चक्र / धूशयांचक्र / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृढ्वे / धूशयांचकृढ्वे / धूशयाम्बभूविध्वे / धूशयांबभूविध्वे / धूशयाम्बभूविढ्वे / धूशयांबभूविढ्वे / धूशयामासिध्वे
धूशिताध्वे / धूशयिताध्वे
धूशिष्यध्वे / धूशयिष्यध्वे
धूशयिषीढ्वम् / धूशयिषीध्वम्
धूशिषीध्वम् / धूशयिषीढ्वम् / धूशयिषीध्वम्
अधूशिढ्वम् / अधूशयिढ्वम् / अधूशयिध्वम्
अधूशयिष्यध्वम्
अधूशिष्यध्वम् / अधूशयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धूशयाञ्चकर / धूशयांचकर / धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रे / धूशयांचक्रे / धूशयाम्बभूवे / धूशयांबभूवे / धूशयामाहे
धूशिताहे / धूशयिताहे
धूशिष्ये / धूशयिष्ये
अधूशिषि / अधूशयिषि
अधूशिष्ये / अधूशयिष्ये
उत्तम पुरुषः  द्विवचनम्
धूशयाञ्चकृव / धूशयांचकृव / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृवहे / धूशयांचकृवहे / धूशयाम्बभूविवहे / धूशयांबभूविवहे / धूशयामासिवहे
धूशितास्वहे / धूशयितास्वहे
धूशिष्यावहे / धूशयिष्यावहे
धूशिषीवहि / धूशयिषीवहि
अधूशिष्वहि / अधूशयिष्वहि
अधूशयिष्यावहि
अधूशिष्यावहि / अधूशयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
धूशयाञ्चकृम / धूशयांचकृम / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम
धूशयाञ्चकृमहे / धूशयांचकृमहे / धूशयाम्बभूविमहे / धूशयांबभूविमहे / धूशयामासिमहे
धूशितास्महे / धूशयितास्महे
धूशिष्यामहे / धूशयिष्यामहे
धूशिषीमहि / धूशयिषीमहि
अधूशिष्महि / अधूशयिष्महि
अधूशयिष्यामहि
अधूशिष्यामहि / अधूशयिष्यामहि