धूप् - धूपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अधूपयत् / अधूपयद् / अधूपत् / अधूपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अधूपयताम् / अधूपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अधूपयन् / अधूपन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अधूपयः / अधूपः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अधूपयतम् / अधूपतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अधूपयत / अधूपत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अधूपयम् / अधूपम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अधूपयाव / अधूपाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अधूपयाम / अधूपाम
अपुष्प्याम
प्रथम पुरुषः  एकवचनम्
अधूपयत् / अधूपयद् / अधूपत् / अधूपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अधूपयताम् / अधूपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अधूपयन् / अधूपन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अधूपयः / अधूपः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अधूपयतम् / अधूपतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अधूपयत / अधूपत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अधूपयम् / अधूपम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अधूपयाव / अधूपाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अधूपयाम / अधूपाम
अपुष्प्याम