धिन्व् - धिविँ - प्रीणनार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धिनोति
धिन्व्यते
दिधिन्व
दिधिन्वे
धिन्विता
धिन्विता
धिन्विष्यति
धिन्विष्यते
धिनुतात् / धिनुताद् / धिनोतु
धिन्व्यताम्
अधिनोत् / अधिनोद्
अधिन्व्यत
धिनुयात् / धिनुयाद्
धिन्व्येत
धिन्व्यात् / धिन्व्याद्
धिन्विषीष्ट
अधिन्वीत् / अधिन्वीद्
अधिन्वि
अधिन्विष्यत् / अधिन्विष्यद्
अधिन्विष्यत
प्रथम  द्विवचनम्
धिनुतः
धिन्व्येते
दिधिन्वतुः
दिधिन्वाते
धिन्वितारौ
धिन्वितारौ
धिन्विष्यतः
धिन्विष्येते
धिनुताम्
धिन्व्येताम्
अधिनुताम्
अधिन्व्येताम्
धिनुयाताम्
धिन्व्येयाताम्
धिन्व्यास्ताम्
धिन्विषीयास्ताम्
अधिन्विष्टाम्
अधिन्विषाताम्
अधिन्विष्यताम्
अधिन्विष्येताम्
प्रथम  बहुवचनम्
धिन्वन्ति
धिन्व्यन्ते
दिधिन्वुः
दिधिन्विरे
धिन्वितारः
धिन्वितारः
धिन्विष्यन्ति
धिन्विष्यन्ते
धिन्वन्तु
धिन्व्यन्ताम्
अधिन्वन्
अधिन्व्यन्त
धिनुयुः
धिन्व्येरन्
धिन्व्यासुः
धिन्विषीरन्
अधिन्विषुः
अधिन्विषत
अधिन्विष्यन्
अधिन्विष्यन्त
मध्यम  एकवचनम्
धिनोषि
धिन्व्यसे
दिधिन्विथ
दिधिन्विषे
धिन्वितासि
धिन्वितासे
धिन्विष्यसि
धिन्विष्यसे
धिनुतात् / धिनुताद् / धिनु
धिन्व्यस्व
अधिनोः
अधिन्व्यथाः
धिनुयाः
धिन्व्येथाः
धिन्व्याः
धिन्विषीष्ठाः
अधिन्वीः
अधिन्विष्ठाः
अधिन्विष्यः
अधिन्विष्यथाः
मध्यम  द्विवचनम्
धिनुथः
धिन्व्येथे
दिधिन्वथुः
दिधिन्वाथे
धिन्वितास्थः
धिन्वितासाथे
धिन्विष्यथः
धिन्विष्येथे
धिनुतम्
धिन्व्येथाम्
अधिनुतम्
अधिन्व्येथाम्
धिनुयातम्
धिन्व्येयाथाम्
धिन्व्यास्तम्
धिन्विषीयास्थाम्
अधिन्विष्टम्
अधिन्विषाथाम्
अधिन्विष्यतम्
अधिन्विष्येथाम्
मध्यम  बहुवचनम्
धिनुथ
धिन्व्यध्वे
दिधिन्व
दिधिन्विढ्वे / दिधिन्विध्वे
धिन्वितास्थ
धिन्विताध्वे
धिन्विष्यथ
धिन्विष्यध्वे
धिनुत
धिन्व्यध्वम्
अधिनुत
अधिन्व्यध्वम्
धिनुयात
धिन्व्येध्वम्
धिन्व्यास्त
धिन्विषीढ्वम् / धिन्विषीध्वम्
अधिन्विष्ट
अधिन्विढ्वम् / अधिन्विध्वम्
अधिन्विष्यत
अधिन्विष्यध्वम्
उत्तम  एकवचनम्
धिनोमि
धिन्व्ये
दिधिन्व
दिधिन्वे
धिन्वितास्मि
धिन्विताहे
धिन्विष्यामि
धिन्विष्ये
धिनवानि
धिन्व्यै
अधिनवम्
अधिन्व्ये
धिनुयाम्
धिन्व्येय
धिन्व्यासम्
धिन्विषीय
अधिन्विषम्
अधिन्विषि
अधिन्विष्यम्
अधिन्विष्ये
उत्तम  द्विवचनम्
धिन्वः / धिनुवः
धिन्व्यावहे
दिधिन्विव
दिधिन्विवहे
धिन्वितास्वः
धिन्वितास्वहे
धिन्विष्यावः
धिन्विष्यावहे
धिनवाव
धिन्व्यावहै
अधिन्व / अधिनुव
अधिन्व्यावहि
धिनुयाव
धिन्व्येवहि
धिन्व्यास्व
धिन्विषीवहि
अधिन्विष्व
अधिन्विष्वहि
अधिन्विष्याव
अधिन्विष्यावहि
उत्तम  बहुवचनम्
धिन्मः / धिनुमः
धिन्व्यामहे
दिधिन्विम
दिधिन्विमहे
धिन्वितास्मः
धिन्वितास्महे
धिन्विष्यामः
धिन्विष्यामहे
धिनवाम
धिन्व्यामहै
अधिन्म / अधिनुम
अधिन्व्यामहि
धिनुयाम
धिन्व्येमहि
धिन्व्यास्म
धिन्विषीमहि
अधिन्विष्म
अधिन्विष्महि
अधिन्विष्याम
अधिन्विष्यामहि
प्रथम पुरुषः  एकवचनम्
धिनुतात् / धिनुताद् / धिनोतु
अधिनोत् / अधिनोद्
धिनुयात् / धिनुयाद्
धिन्व्यात् / धिन्व्याद्
अधिन्वीत् / अधिन्वीद्
अधिन्विष्यत् / अधिन्विष्यद्
प्रथमा  द्विवचनम्
अधिन्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
धिनुतात् / धिनुताद् / धिनु
मध्यम पुरुषः  द्विवचनम्
अधिन्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दिधिन्विढ्वे / दिधिन्विध्वे
धिन्विषीढ्वम् / धिन्विषीध्वम्
अधिन्विढ्वम् / अधिन्विध्वम्
अधिन्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्