धाव् - धावुँ - गतिशुद्ध्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
धावति
धावते
धाव्यते
दधाव
दधावे
दधावे
धाविता
धाविता
धाविता
धाविष्यति
धाविष्यते
धाविष्यते
धावतात् / धावताद् / धावतु
धावताम्
धाव्यताम्
अधावत् / अधावद्
अधावत
अधाव्यत
धावेत् / धावेद्
धावेत
धाव्येत
धाव्यात् / धाव्याद्
धाविषीष्ट
धाविषीष्ट
अधावीत् / अधावीद्
अधाविष्ट
अधावि
अधाविष्यत् / अधाविष्यद्
अधाविष्यत
अधाविष्यत
प्रथम  द्विवचनम्
धावतः
धावेते
धाव्येते
दधावतुः
दधावाते
दधावाते
धावितारौ
धावितारौ
धावितारौ
धाविष्यतः
धाविष्येते
धाविष्येते
धावताम्
धावेताम्
धाव्येताम्
अधावताम्
अधावेताम्
अधाव्येताम्
धावेताम्
धावेयाताम्
धाव्येयाताम्
धाव्यास्ताम्
धाविषीयास्ताम्
धाविषीयास्ताम्
अधाविष्टाम्
अधाविषाताम्
अधाविषाताम्
अधाविष्यताम्
अधाविष्येताम्
अधाविष्येताम्
प्रथम  बहुवचनम्
धावन्ति
धावन्ते
धाव्यन्ते
दधावुः
दधाविरे
दधाविरे
धावितारः
धावितारः
धावितारः
धाविष्यन्ति
धाविष्यन्ते
धाविष्यन्ते
धावन्तु
धावन्ताम्
धाव्यन्ताम्
अधावन्
अधावन्त
अधाव्यन्त
धावेयुः
धावेरन्
धाव्येरन्
धाव्यासुः
धाविषीरन्
धाविषीरन्
अधाविषुः
अधाविषत
अधाविषत
अधाविष्यन्
अधाविष्यन्त
अधाविष्यन्त
मध्यम  एकवचनम्
धावसि
धावसे
धाव्यसे
दधाविथ
दधाविषे
दधाविषे
धावितासि
धावितासे
धावितासे
धाविष्यसि
धाविष्यसे
धाविष्यसे
धावतात् / धावताद् / धाव
धावस्व
धाव्यस्व
अधावः
अधावथाः
अधाव्यथाः
धावेः
धावेथाः
धाव्येथाः
धाव्याः
धाविषीष्ठाः
धाविषीष्ठाः
अधावीः
अधाविष्ठाः
अधाविष्ठाः
अधाविष्यः
अधाविष्यथाः
अधाविष्यथाः
मध्यम  द्विवचनम्
धावथः
धावेथे
धाव्येथे
दधावथुः
दधावाथे
दधावाथे
धावितास्थः
धावितासाथे
धावितासाथे
धाविष्यथः
धाविष्येथे
धाविष्येथे
धावतम्
धावेथाम्
धाव्येथाम्
अधावतम्
अधावेथाम्
अधाव्येथाम्
धावेतम्
धावेयाथाम्
धाव्येयाथाम्
धाव्यास्तम्
धाविषीयास्थाम्
धाविषीयास्थाम्
अधाविष्टम्
अधाविषाथाम्
अधाविषाथाम्
अधाविष्यतम्
अधाविष्येथाम्
अधाविष्येथाम्
मध्यम  बहुवचनम्
धावथ
धावध्वे
धाव्यध्वे
दधाव
दधाविढ्वे / दधाविध्वे
दधाविढ्वे / दधाविध्वे
धावितास्थ
धाविताध्वे
धाविताध्वे
धाविष्यथ
धाविष्यध्वे
धाविष्यध्वे
धावत
धावध्वम्
धाव्यध्वम्
अधावत
अधावध्वम्
अधाव्यध्वम्
धावेत
धावेध्वम्
धाव्येध्वम्
धाव्यास्त
धाविषीढ्वम् / धाविषीध्वम्
धाविषीढ्वम् / धाविषीध्वम्
अधाविष्ट
अधाविढ्वम् / अधाविध्वम्
अधाविढ्वम् / अधाविध्वम्
अधाविष्यत
अधाविष्यध्वम्
अधाविष्यध्वम्
उत्तम  एकवचनम्
धावामि
धावे
धाव्ये
दधाव
दधावे
दधावे
धावितास्मि
धाविताहे
धाविताहे
धाविष्यामि
धाविष्ये
धाविष्ये
धावानि
धावै
धाव्यै
अधावम्
अधावे
अधाव्ये
धावेयम्
धावेय
धाव्येय
धाव्यासम्
धाविषीय
धाविषीय
अधाविषम्
अधाविषि
अधाविषि
अधाविष्यम्
अधाविष्ये
अधाविष्ये
उत्तम  द्विवचनम्
धावावः
धावावहे
धाव्यावहे
दधाविव
दधाविवहे
दधाविवहे
धावितास्वः
धावितास्वहे
धावितास्वहे
धाविष्यावः
धाविष्यावहे
धाविष्यावहे
धावाव
धावावहै
धाव्यावहै
अधावाव
अधावावहि
अधाव्यावहि
धावेव
धावेवहि
धाव्येवहि
धाव्यास्व
धाविषीवहि
धाविषीवहि
अधाविष्व
अधाविष्वहि
अधाविष्वहि
अधाविष्याव
अधाविष्यावहि
अधाविष्यावहि
उत्तम  बहुवचनम्
धावामः
धावामहे
धाव्यामहे
दधाविम
दधाविमहे
दधाविमहे
धावितास्मः
धावितास्महे
धावितास्महे
धाविष्यामः
धाविष्यामहे
धाविष्यामहे
धावाम
धावामहै
धाव्यामहै
अधावाम
अधावामहि
अधाव्यामहि
धावेम
धावेमहि
धाव्येमहि
धाव्यास्म
धाविषीमहि
धाविषीमहि
अधाविष्म
अधाविष्महि
अधाविष्महि
अधाविष्याम
अधाविष्यामहि
अधाविष्यामहि
 
प्रथम पुरुषः  एकवचनम्
धावतात् / धावताद् / धावतु
अधावत् / अधावद्
धाव्यात् / धाव्याद्
अधावीत् / अधावीद्
अधाविष्यत् / अधाविष्यद्
प्रथमा  द्विवचनम्
अधाविष्येताम्
अधाविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
धावतात् / धावताद् / धाव
मध्यम पुरुषः  द्विवचनम्
अधाविष्येथाम्
अधाविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दधाविढ्वे / दधाविध्वे
दधाविढ्वे / दधाविध्वे
धाविषीढ्वम् / धाविषीध्वम्
धाविषीढ्वम् / धाविषीध्वम्
अधाविढ्वम् / अधाविध्वम्
अधाविढ्वम् / अधाविध्वम्
अधाविष्यध्वम्
अधाविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्