द्विष् - द्विषँ - अप्रीतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
द्वेष्टि
द्विष्टे
द्विष्यते
दिद्वेष
दिद्विषे
दिद्विषे
द्वेष्टा
द्वेष्टा
द्वेष्टा
द्वेक्ष्यति
द्वेक्ष्यते
द्वेक्ष्यते
द्विष्टात् / द्विष्टाद् / द्वेष्टु
द्विष्टाम्
द्विष्यताम्
अद्वेट् / अद्वेड्
अद्विष्ट
अद्विष्यत
द्विष्यात् / द्विष्याद्
द्विषीत
द्विष्येत
द्विष्यात् / द्विष्याद्
द्विक्षीष्ट
द्विक्षीष्ट
अद्विक्षत् / अद्विक्षद्
अद्विक्षत
अद्वेषि
अद्वेक्ष्यत् / अद्वेक्ष्यद्
अद्वेक्ष्यत
अद्वेक्ष्यत
प्रथम  द्विवचनम्
द्विष्टः
द्विषाते
द्विष्येते
दिद्विषतुः
दिद्विषाते
दिद्विषाते
द्वेष्टारौ
द्वेष्टारौ
द्वेष्टारौ
द्वेक्ष्यतः
द्वेक्ष्येते
द्वेक्ष्येते
द्विष्टाम्
द्विषाताम्
द्विष्येताम्
अद्विष्टाम्
अद्विषाताम्
अद्विष्येताम्
द्विष्याताम्
द्विषीयाताम्
द्विष्येयाताम्
द्विष्यास्ताम्
द्विक्षीयास्ताम्
द्विक्षीयास्ताम्
अद्विक्षताम्
अद्विक्षाताम्
अद्विक्षाताम्
अद्वेक्ष्यताम्
अद्वेक्ष्येताम्
अद्वेक्ष्येताम्
प्रथम  बहुवचनम्
द्विषन्ति
द्विषते
द्विष्यन्ते
दिद्विषुः
दिद्विषिरे
दिद्विषिरे
द्वेष्टारः
द्वेष्टारः
द्वेष्टारः
द्वेक्ष्यन्ति
द्वेक्ष्यन्ते
द्वेक्ष्यन्ते
द्विषन्तु
द्विषताम्
द्विष्यन्ताम्
अद्विषुः / अद्विषन्
अद्विषत
अद्विष्यन्त
द्विष्युः
द्विषीरन्
द्विष्येरन्
द्विष्यासुः
द्विक्षीरन्
द्विक्षीरन्
अद्विक्षन्
अद्विक्षन्त
अद्विक्षन्त
अद्वेक्ष्यन्
अद्वेक्ष्यन्त
अद्वेक्ष्यन्त
मध्यम  एकवचनम्
द्वेक्षि
द्विक्षे
द्विष्यसे
दिद्वेषिथ
दिद्विषिषे
दिद्विषिषे
द्वेष्टासि
द्वेष्टासे
द्वेष्टासे
द्वेक्ष्यसि
द्वेक्ष्यसे
द्वेक्ष्यसे
द्विष्टात् / द्विष्टाद् / द्विड्ढि
द्विक्ष्व
द्विष्यस्व
अद्वेट् / अद्वेड्
अद्विष्ठाः
अद्विष्यथाः
द्विष्याः
द्विषीथाः
द्विष्येथाः
द्विष्याः
द्विक्षीष्ठाः
द्विक्षीष्ठाः
अद्विक्षः
अद्विक्षथाः
अद्विक्षथाः
अद्वेक्ष्यः
अद्वेक्ष्यथाः
अद्वेक्ष्यथाः
मध्यम  द्विवचनम्
द्विष्ठः
द्विषाथे
द्विष्येथे
दिद्विषथुः
दिद्विषाथे
दिद्विषाथे
द्वेष्टास्थः
द्वेष्टासाथे
द्वेष्टासाथे
द्वेक्ष्यथः
द्वेक्ष्येथे
द्वेक्ष्येथे
द्विष्टम्
द्विषाथाम्
द्विष्येथाम्
अद्विष्टम्
अद्विषाथाम्
अद्विष्येथाम्
द्विष्यातम्
द्विषीयाथाम्
द्विष्येयाथाम्
द्विष्यास्तम्
द्विक्षीयास्थाम्
द्विक्षीयास्थाम्
अद्विक्षतम्
अद्विक्षाथाम्
अद्विक्षाथाम्
अद्वेक्ष्यतम्
अद्वेक्ष्येथाम्
अद्वेक्ष्येथाम्
मध्यम  बहुवचनम्
द्विष्ठ
द्विड्ढ्वे
द्विष्यध्वे
दिद्विष
दिद्विषिध्वे
दिद्विषिध्वे
द्वेष्टास्थ
द्वेष्टाध्वे
द्वेष्टाध्वे
द्वेक्ष्यथ
द्वेक्ष्यध्वे
द्वेक्ष्यध्वे
द्विष्ट
द्विड्ढ्वम्
द्विष्यध्वम्
अद्विष्ट
अद्विड्ढ्वम्
अद्विष्यध्वम्
द्विष्यात
द्विषीध्वम्
द्विष्येध्वम्
द्विष्यास्त
द्विक्षीध्वम्
द्विक्षीध्वम्
अद्विक्षत
अद्विक्षध्वम्
अद्विक्षध्वम्
अद्वेक्ष्यत
अद्वेक्ष्यध्वम्
अद्वेक्ष्यध्वम्
उत्तम  एकवचनम्
द्वेष्मि
द्विषे
द्विष्ये
दिद्वेष
दिद्विषे
दिद्विषे
द्वेष्टास्मि
द्वेष्टाहे
द्वेष्टाहे
द्वेक्ष्यामि
द्वेक्ष्ये
द्वेक्ष्ये
द्वेषाणि
द्वेषै
द्विष्यै
अद्वेषम्
अद्विषि
अद्विष्ये
द्विष्याम्
द्विषीय
द्विष्येय
द्विष्यासम्
द्विक्षीय
द्विक्षीय
अद्विक्षम्
अद्विक्षि
अद्विक्षि
अद्वेक्ष्यम्
अद्वेक्ष्ये
अद्वेक्ष्ये
उत्तम  द्विवचनम्
द्विष्वः
द्विष्वहे
द्विष्यावहे
दिद्विषिव
दिद्विषिवहे
दिद्विषिवहे
द्वेष्टास्वः
द्वेष्टास्वहे
द्वेष्टास्वहे
द्वेक्ष्यावः
द्वेक्ष्यावहे
द्वेक्ष्यावहे
द्वेषाव
द्वेषावहै
द्विष्यावहै
अद्विष्व
अद्विष्वहि
अद्विष्यावहि
द्विष्याव
द्विषीवहि
द्विष्येवहि
द्विष्यास्व
द्विक्षीवहि
द्विक्षीवहि
अद्विक्षाव
अद्विक्षावहि
अद्विक्षावहि
अद्वेक्ष्याव
अद्वेक्ष्यावहि
अद्वेक्ष्यावहि
उत्तम  बहुवचनम्
द्विष्मः
द्विष्महे
द्विष्यामहे
दिद्विषिम
दिद्विषिमहे
दिद्विषिमहे
द्वेष्टास्मः
द्वेष्टास्महे
द्वेष्टास्महे
द्वेक्ष्यामः
द्वेक्ष्यामहे
द्वेक्ष्यामहे
द्वेषाम
द्वेषामहै
द्विष्यामहै
अद्विष्म
अद्विष्महि
अद्विष्यामहि
द्विष्याम
द्विषीमहि
द्विष्येमहि
द्विष्यास्म
द्विक्षीमहि
द्विक्षीमहि
अद्विक्षाम
अद्विक्षामहि
अद्विक्षामहि
अद्वेक्ष्याम
अद्वेक्ष्यामहि
अद्वेक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
द्विष्टात् / द्विष्टाद् / द्वेष्टु
अद्वेट् / अद्वेड्
द्विष्यात् / द्विष्याद्
द्विष्यात् / द्विष्याद्
अद्विक्षत् / अद्विक्षद्
अद्वेक्ष्यत् / अद्वेक्ष्यद्
प्रथमा  द्विवचनम्
अद्वेक्ष्येताम्
अद्वेक्ष्येताम्
प्रथमा  बहुवचनम्
अद्विषुः / अद्विषन्
मध्यम पुरुषः  एकवचनम्
द्विष्टात् / द्विष्टाद् / द्विड्ढि
अद्वेट् / अद्वेड्
मध्यम पुरुषः  द्विवचनम्
अद्वेक्ष्येथाम्
अद्वेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्वेक्ष्यध्वम्
अद्वेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्