द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अद्राखिष्यत् / अद्राखिष्यद्
अद्राखिष्यत
अद्राखयिष्यत् / अद्राखयिष्यद्
अद्राखयिष्यत
अद्राखिष्यत / अद्राखयिष्यत
अदिद्राखिषिष्यत् / अदिद्राखिषिष्यद्
अदिद्राखिषिष्यत
अदाद्राखिष्यत
अदाद्राखिष्यत
अदाद्राखिष्यत् / अदाद्राखिष्यद्
अदाद्राखिष्यत
प्रथम  द्विवचनम्
अद्राखिष्यताम्
अद्राखिष्येताम्
अद्राखयिष्यताम्
अद्राखयिष्येताम्
अद्राखिष्येताम् / अद्राखयिष्येताम्
अदिद्राखिषिष्यताम्
अदिद्राखिषिष्येताम्
अदाद्राखिष्येताम्
अदाद्राखिष्येताम्
अदाद्राखिष्यताम्
अदाद्राखिष्येताम्
प्रथम  बहुवचनम्
अद्राखिष्यन्
अद्राखिष्यन्त
अद्राखयिष्यन्
अद्राखयिष्यन्त
अद्राखिष्यन्त / अद्राखयिष्यन्त
अदिद्राखिषिष्यन्
अदिद्राखिषिष्यन्त
अदाद्राखिष्यन्त
अदाद्राखिष्यन्त
अदाद्राखिष्यन्
अदाद्राखिष्यन्त
मध्यम  एकवचनम्
अद्राखिष्यः
अद्राखिष्यथाः
अद्राखयिष्यः
अद्राखयिष्यथाः
अद्राखिष्यथाः / अद्राखयिष्यथाः
अदिद्राखिषिष्यः
अदिद्राखिषिष्यथाः
अदाद्राखिष्यथाः
अदाद्राखिष्यथाः
अदाद्राखिष्यः
अदाद्राखिष्यथाः
मध्यम  द्विवचनम्
अद्राखिष्यतम्
अद्राखिष्येथाम्
अद्राखयिष्यतम्
अद्राखयिष्येथाम्
अद्राखिष्येथाम् / अद्राखयिष्येथाम्
अदिद्राखिषिष्यतम्
अदिद्राखिषिष्येथाम्
अदाद्राखिष्येथाम्
अदाद्राखिष्येथाम्
अदाद्राखिष्यतम्
अदाद्राखिष्येथाम्
मध्यम  बहुवचनम्
अद्राखिष्यत
अद्राखिष्यध्वम्
अद्राखयिष्यत
अद्राखयिष्यध्वम्
अद्राखिष्यध्वम् / अद्राखयिष्यध्वम्
अदिद्राखिषिष्यत
अदिद्राखिषिष्यध्वम्
अदाद्राखिष्यध्वम्
अदाद्राखिष्यध्वम्
अदाद्राखिष्यत
अदाद्राखिष्यध्वम्
उत्तम  एकवचनम्
अद्राखिष्यम्
अद्राखिष्ये
अद्राखयिष्यम्
अद्राखयिष्ये
अद्राखिष्ये / अद्राखयिष्ये
अदिद्राखिषिष्यम्
अदिद्राखिषिष्ये
अदाद्राखिष्ये
अदाद्राखिष्ये
अदाद्राखिष्यम्
अदाद्राखिष्ये
उत्तम  द्विवचनम्
अद्राखिष्याव
अद्राखिष्यावहि
अद्राखयिष्याव
अद्राखयिष्यावहि
अद्राखिष्यावहि / अद्राखयिष्यावहि
अदिद्राखिषिष्याव
अदिद्राखिषिष्यावहि
अदाद्राखिष्यावहि
अदाद्राखिष्यावहि
अदाद्राखिष्याव
अदाद्राखिष्यावहि
उत्तम  बहुवचनम्
अद्राखिष्याम
अद्राखिष्यामहि
अद्राखयिष्याम
अद्राखयिष्यामहि
अद्राखिष्यामहि / अद्राखयिष्यामहि
अदिद्राखिषिष्याम
अदिद्राखिषिष्यामहि
अदाद्राखिष्यामहि
अदाद्राखिष्यामहि
अदाद्राखिष्याम
अदाद्राखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अद्राखिष्यत् / अद्राखिष्यद्
अद्राखयिष्यत् / अद्राखयिष्यद्
अद्राखिष्यत / अद्राखयिष्यत
अदिद्राखिषिष्यत् / अदिद्राखिषिष्यद्
अदाद्राखिष्यत् / अदाद्राखिष्यद्
प्रथमा  द्विवचनम्
अद्राखिष्येताम्
अद्राखिष्येताम् / अद्राखयिष्येताम्
अदिद्राखिषिष्यताम्
अदिद्राखिषिष्येताम्
अदाद्राखिष्येताम्
अदाद्राखिष्येताम्
प्रथमा  बहुवचनम्
अद्राखिष्यन्त / अद्राखयिष्यन्त
अदिद्राखिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अद्राखिष्यथाः / अद्राखयिष्यथाः
अदिद्राखिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अद्राखिष्येथाम्
अद्राखिष्येथाम् / अद्राखयिष्येथाम्
अदिद्राखिषिष्यतम्
अदिद्राखिषिष्येथाम्
अदाद्राखिष्येथाम्
अदाद्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्राखिष्यध्वम्
अद्राखिष्यध्वम् / अद्राखयिष्यध्वम्
अदिद्राखिषिष्यध्वम्
अदाद्राखिष्यध्वम्
अदाद्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अद्राखिष्ये / अद्राखयिष्ये
उत्तम पुरुषः  द्विवचनम्
अद्राखिष्यावहि / अद्राखयिष्यावहि
अदिद्राखिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अद्राखिष्यामहि / अद्राखयिष्यामहि
अदिद्राखिषिष्यामहि