द्यु - द्यु - अभिगमने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्यौति
द्यूयते
दुद्याव
दुद्युवे
द्योता
द्याविता / द्योता
द्योष्यति
द्याविष्यते / द्योष्यते
द्युतात् / द्युताद् / द्यौतु
द्यूयताम्
अद्यौत् / अद्यौद्
अद्यूयत
द्युयात् / द्युयाद्
द्यूयेत
द्यूयात् / द्यूयाद्
द्याविषीष्ट / द्योषीष्ट
अद्यौषीत् / अद्यौषीद्
अद्यावि
अद्योष्यत् / अद्योष्यद्
अद्याविष्यत / अद्योष्यत
प्रथम  द्विवचनम्
द्युतः
द्यूयेते
दुद्युवतुः
दुद्युवाते
द्योतारौ
द्यावितारौ / द्योतारौ
द्योष्यतः
द्याविष्येते / द्योष्येते
द्युताम्
द्यूयेताम्
अद्युताम्
अद्यूयेताम्
द्युयाताम्
द्यूयेयाताम्
द्यूयास्ताम्
द्याविषीयास्ताम् / द्योषीयास्ताम्
अद्यौष्टाम्
अद्याविषाताम् / अद्योषाताम्
अद्योष्यताम्
अद्याविष्येताम् / अद्योष्येताम्
प्रथम  बहुवचनम्
द्युवन्ति
द्यूयन्ते
दुद्युवुः
दुद्युविरे
द्योतारः
द्यावितारः / द्योतारः
द्योष्यन्ति
द्याविष्यन्ते / द्योष्यन्ते
द्युवन्तु
द्यूयन्ताम्
अद्युवन्
अद्यूयन्त
द्युयुः
द्यूयेरन्
द्यूयासुः
द्याविषीरन् / द्योषीरन्
अद्यौषुः
अद्याविषत / अद्योषत
अद्योष्यन्
अद्याविष्यन्त / अद्योष्यन्त
मध्यम  एकवचनम्
द्यौषि
द्यूयसे
दुद्यविथ / दुद्योथ
दुद्युविषे
द्योतासि
द्यावितासे / द्योतासे
द्योष्यसि
द्याविष्यसे / द्योष्यसे
द्युतात् / द्युताद् / द्युहि
द्यूयस्व
अद्यौः
अद्यूयथाः
द्युयाः
द्यूयेथाः
द्यूयाः
द्याविषीष्ठाः / द्योषीष्ठाः
अद्यौषीः
अद्याविष्ठाः / अद्योष्ठाः
अद्योष्यः
अद्याविष्यथाः / अद्योष्यथाः
मध्यम  द्विवचनम्
द्युथः
द्यूयेथे
दुद्युवथुः
दुद्युवाथे
द्योतास्थः
द्यावितासाथे / द्योतासाथे
द्योष्यथः
द्याविष्येथे / द्योष्येथे
द्युतम्
द्यूयेथाम्
अद्युतम्
अद्यूयेथाम्
द्युयातम्
द्यूयेयाथाम्
द्यूयास्तम्
द्याविषीयास्थाम् / द्योषीयास्थाम्
अद्यौष्टम्
अद्याविषाथाम् / अद्योषाथाम्
अद्योष्यतम्
अद्याविष्येथाम् / अद्योष्येथाम्
मध्यम  बहुवचनम्
द्युथ
द्यूयध्वे
दुद्युव
दुद्युविढ्वे / दुद्युविध्वे
द्योतास्थ
द्याविताध्वे / द्योताध्वे
द्योष्यथ
द्याविष्यध्वे / द्योष्यध्वे
द्युत
द्यूयध्वम्
अद्युत
अद्यूयध्वम्
द्युयात
द्यूयेध्वम्
द्यूयास्त
द्याविषीढ्वम् / द्याविषीध्वम् / द्योषीढ्वम्
अद्यौष्ट
अद्याविढ्वम् / अद्याविध्वम् / अद्योढ्वम्
अद्योष्यत
अद्याविष्यध्वम् / अद्योष्यध्वम्
उत्तम  एकवचनम्
द्यौमि
द्यूये
दुद्यव / दुद्याव
दुद्युवे
द्योतास्मि
द्याविताहे / द्योताहे
द्योष्यामि
द्याविष्ये / द्योष्ये
द्यवानि
द्यूयै
अद्यवम्
अद्यूये
द्युयाम्
द्यूयेय
द्यूयासम्
द्याविषीय / द्योषीय
अद्यौषम्
अद्याविषि / अद्योषि
अद्योष्यम्
अद्याविष्ये / अद्योष्ये
उत्तम  द्विवचनम्
द्युवः
द्यूयावहे
दुद्युविव
दुद्युविवहे
द्योतास्वः
द्यावितास्वहे / द्योतास्वहे
द्योष्यावः
द्याविष्यावहे / द्योष्यावहे
द्यवाव
द्यूयावहै
अद्युव
अद्यूयावहि
द्युयाव
द्यूयेवहि
द्यूयास्व
द्याविषीवहि / द्योषीवहि
अद्यौष्व
अद्याविष्वहि / अद्योष्वहि
अद्योष्याव
अद्याविष्यावहि / अद्योष्यावहि
उत्तम  बहुवचनम्
द्युमः
द्यूयामहे
दुद्युविम
दुद्युविमहे
द्योतास्मः
द्यावितास्महे / द्योतास्महे
द्योष्यामः
द्याविष्यामहे / द्योष्यामहे
द्यवाम
द्यूयामहै
अद्युम
अद्यूयामहि
द्युयाम
द्यूयेमहि
द्यूयास्म
द्याविषीमहि / द्योषीमहि
अद्यौष्म
अद्याविष्महि / अद्योष्महि
अद्योष्याम
अद्याविष्यामहि / अद्योष्यामहि
प्रथम पुरुषः  एकवचनम्
द्याविता / द्योता
द्याविष्यते / द्योष्यते
द्युतात् / द्युताद् / द्यौतु
अद्यौत् / अद्यौद्
द्युयात् / द्युयाद्
द्यूयात् / द्यूयाद्
द्याविषीष्ट / द्योषीष्ट
अद्यौषीत् / अद्यौषीद्
अद्योष्यत् / अद्योष्यद्
अद्याविष्यत / अद्योष्यत
प्रथमा  द्विवचनम्
द्यावितारौ / द्योतारौ
द्याविष्येते / द्योष्येते
द्याविषीयास्ताम् / द्योषीयास्ताम्
अद्याविषाताम् / अद्योषाताम्
अद्याविष्येताम् / अद्योष्येताम्
प्रथमा  बहुवचनम्
द्यावितारः / द्योतारः
द्याविष्यन्ते / द्योष्यन्ते
द्याविषीरन् / द्योषीरन्
अद्याविषत / अद्योषत
अद्याविष्यन्त / अद्योष्यन्त
मध्यम पुरुषः  एकवचनम्
दुद्यविथ / दुद्योथ
द्यावितासे / द्योतासे
द्याविष्यसे / द्योष्यसे
द्युतात् / द्युताद् / द्युहि
द्याविषीष्ठाः / द्योषीष्ठाः
अद्याविष्ठाः / अद्योष्ठाः
अद्याविष्यथाः / अद्योष्यथाः
मध्यम पुरुषः  द्विवचनम्
द्यावितासाथे / द्योतासाथे
द्याविष्येथे / द्योष्येथे
द्याविषीयास्थाम् / द्योषीयास्थाम्
अद्याविषाथाम् / अद्योषाथाम्
अद्याविष्येथाम् / अद्योष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुद्युविढ्वे / दुद्युविध्वे
द्याविताध्वे / द्योताध्वे
द्याविष्यध्वे / द्योष्यध्वे
द्याविषीढ्वम् / द्याविषीध्वम् / द्योषीढ्वम्
अद्याविढ्वम् / अद्याविध्वम् / अद्योढ्वम्
अद्याविष्यध्वम् / अद्योष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दुद्यव / दुद्याव
द्याविताहे / द्योताहे
द्याविष्ये / द्योष्ये
द्याविषीय / द्योषीय
अद्याविषि / अद्योषि
अद्याविष्ये / अद्योष्ये
उत्तम पुरुषः  द्विवचनम्
द्यावितास्वहे / द्योतास्वहे
द्याविष्यावहे / द्योष्यावहे
द्याविषीवहि / द्योषीवहि
अद्याविष्वहि / अद्योष्वहि
अद्याविष्यावहि / अद्योष्यावहि
उत्तम पुरुषः  बहुवचनम्
द्यावितास्महे / द्योतास्महे
द्याविष्यामहे / द्योष्यामहे
द्याविषीमहि / द्योषीमहि
अद्याविष्महि / अद्योष्महि
अद्याविष्यामहि / अद्योष्यामहि