द्युत् - द्युतँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
द्योतते
द्युत्यते
दिद्युते
दिद्युते
द्योतिता
द्योतिता
द्योतिष्यते
द्योतिष्यते
द्योतताम्
द्युत्यताम्
अद्योतत
अद्युत्यत
द्योतेत
द्युत्येत
द्योतिषीष्ट
द्योतिषीष्ट
अद्युतत् / अद्युतद्
अद्योतिष्ट
अद्योति
अद्योतिष्यत
अद्योतिष्यत
प्रथम  द्विवचनम्
द्योतेते
द्युत्येते
दिद्युताते
दिद्युताते
द्योतितारौ
द्योतितारौ
द्योतिष्येते
द्योतिष्येते
द्योतेताम्
द्युत्येताम्
अद्योतेताम्
अद्युत्येताम्
द्योतेयाताम्
द्युत्येयाताम्
द्योतिषीयास्ताम्
द्योतिषीयास्ताम्
अद्युतताम्
अद्योतिषाताम्
अद्योतिषाताम्
अद्योतिष्येताम्
अद्योतिष्येताम्
प्रथम  बहुवचनम्
द्योतन्ते
द्युत्यन्ते
दिद्युतिरे
दिद्युतिरे
द्योतितारः
द्योतितारः
द्योतिष्यन्ते
द्योतिष्यन्ते
द्योतन्ताम्
द्युत्यन्ताम्
अद्योतन्त
अद्युत्यन्त
द्योतेरन्
द्युत्येरन्
द्योतिषीरन्
द्योतिषीरन्
अद्युतन्
अद्योतिषत
अद्योतिषत
अद्योतिष्यन्त
अद्योतिष्यन्त
मध्यम  एकवचनम्
द्योतसे
द्युत्यसे
दिद्युतिषे
दिद्युतिषे
द्योतितासे
द्योतितासे
द्योतिष्यसे
द्योतिष्यसे
द्योतस्व
द्युत्यस्व
अद्योतथाः
अद्युत्यथाः
द्योतेथाः
द्युत्येथाः
द्योतिषीष्ठाः
द्योतिषीष्ठाः
अद्युतः
अद्योतिष्ठाः
अद्योतिष्ठाः
अद्योतिष्यथाः
अद्योतिष्यथाः
मध्यम  द्विवचनम्
द्योतेथे
द्युत्येथे
दिद्युताथे
दिद्युताथे
द्योतितासाथे
द्योतितासाथे
द्योतिष्येथे
द्योतिष्येथे
द्योतेथाम्
द्युत्येथाम्
अद्योतेथाम्
अद्युत्येथाम्
द्योतेयाथाम्
द्युत्येयाथाम्
द्योतिषीयास्थाम्
द्योतिषीयास्थाम्
अद्युततम्
अद्योतिषाथाम्
अद्योतिषाथाम्
अद्योतिष्येथाम्
अद्योतिष्येथाम्
मध्यम  बहुवचनम्
द्योतध्वे
द्युत्यध्वे
दिद्युतिध्वे
दिद्युतिध्वे
द्योतिताध्वे
द्योतिताध्वे
द्योतिष्यध्वे
द्योतिष्यध्वे
द्योतध्वम्
द्युत्यध्वम्
अद्योतध्वम्
अद्युत्यध्वम्
द्योतेध्वम्
द्युत्येध्वम्
द्योतिषीध्वम्
द्योतिषीध्वम्
अद्युतत
अद्योतिढ्वम्
अद्योतिढ्वम्
अद्योतिष्यध्वम्
अद्योतिष्यध्वम्
उत्तम  एकवचनम्
द्योते
द्युत्ये
दिद्युते
दिद्युते
द्योतिताहे
द्योतिताहे
द्योतिष्ये
द्योतिष्ये
द्योतै
द्युत्यै
अद्योते
अद्युत्ये
द्योतेय
द्युत्येय
द्योतिषीय
द्योतिषीय
अद्युतम्
अद्योतिषि
अद्योतिषि
अद्योतिष्ये
अद्योतिष्ये
उत्तम  द्विवचनम्
द्योतावहे
द्युत्यावहे
दिद्युतिवहे
दिद्युतिवहे
द्योतितास्वहे
द्योतितास्वहे
द्योतिष्यावहे
द्योतिष्यावहे
द्योतावहै
द्युत्यावहै
अद्योतावहि
अद्युत्यावहि
द्योतेवहि
द्युत्येवहि
द्योतिषीवहि
द्योतिषीवहि
अद्युताव
अद्योतिष्वहि
अद्योतिष्वहि
अद्योतिष्यावहि
अद्योतिष्यावहि
उत्तम  बहुवचनम्
द्योतामहे
द्युत्यामहे
दिद्युतिमहे
दिद्युतिमहे
द्योतितास्महे
द्योतितास्महे
द्योतिष्यामहे
द्योतिष्यामहे
द्योतामहै
द्युत्यामहै
अद्योतामहि
अद्युत्यामहि
द्योतेमहि
द्युत्येमहि
द्योतिषीमहि
द्योतिषीमहि
अद्युताम
अद्योतिष्महि
अद्योतिष्महि
अद्योतिष्यामहि
अद्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अद्युतत् / अद्युतद्
प्रथमा  द्विवचनम्
अद्योतिष्येताम्
अद्योतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अद्योतिष्येथाम्
अद्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्योतिष्यध्वम्
अद्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्