दो - दो - अवखण्डने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्यति
दीयते
ददौ
ददे
दाता
दायिता / दाता
दास्यति
दायिष्यते / दास्यते
द्यतात् / द्यताद् / द्यतु
दीयताम्
अद्यत् / अद्यद्
अदीयत
द्येत् / द्येद्
दीयेत
देयात् / देयाद्
दायिषीष्ट / दासीष्ट
अदात् / अदाद्
अदायि
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथम  द्विवचनम्
द्यतः
दीयेते
ददतुः
ददाते
दातारौ
दायितारौ / दातारौ
दास्यतः
दायिष्येते / दास्येते
द्यताम्
दीयेताम्
अद्यताम्
अदीयेताम्
द्येताम्
दीयेयाताम्
देयास्ताम्
दायिषीयास्ताम् / दासीयास्ताम्
अदाताम्
अदायिषाताम् / अदिषाताम्
अदास्यताम्
अदायिष्येताम् / अदास्येताम्
प्रथम  बहुवचनम्
द्यन्ति
दीयन्ते
ददुः
ददिरे
दातारः
दायितारः / दातारः
दास्यन्ति
दायिष्यन्ते / दास्यन्ते
द्यन्तु
दीयन्ताम्
अद्यन्
अदीयन्त
द्येयुः
दीयेरन्
देयासुः
दायिषीरन् / दासीरन्
अदुः
अदायिषत / अदिषत
अदास्यन्
अदायिष्यन्त / अदास्यन्त
मध्यम  एकवचनम्
द्यसि
दीयसे
ददिथ / ददाथ
ददिषे
दातासि
दायितासे / दातासे
दास्यसि
दायिष्यसे / दास्यसे
द्यतात् / द्यताद् / द्य
दीयस्व
अद्यः
अदीयथाः
द्येः
दीयेथाः
देयाः
दायिषीष्ठाः / दासीष्ठाः
अदाः
अदायिष्ठाः / अदिथाः
अदास्यः
अदायिष्यथाः / अदास्यथाः
मध्यम  द्विवचनम्
द्यथः
दीयेथे
ददथुः
ददाथे
दातास्थः
दायितासाथे / दातासाथे
दास्यथः
दायिष्येथे / दास्येथे
द्यतम्
दीयेथाम्
अद्यतम्
अदीयेथाम्
द्येतम्
दीयेयाथाम्
देयास्तम्
दायिषीयास्थाम् / दासीयास्थाम्
अदातम्
अदायिषाथाम् / अदिषाथाम्
अदास्यतम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम  बहुवचनम्
द्यथ
दीयध्वे
दद
ददिध्वे
दातास्थ
दायिताध्वे / दाताध्वे
दास्यथ
दायिष्यध्वे / दास्यध्वे
द्यत
दीयध्वम्
अद्यत
अदीयध्वम्
द्येत
दीयेध्वम्
देयास्त
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदात
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदास्यत
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम  एकवचनम्
द्यामि
दीये
ददौ
ददे
दातास्मि
दायिताहे / दाताहे
दास्यामि
दायिष्ये / दास्ये
द्यानि
दीयै
अद्यम्
अदीये
द्येयम्
दीयेय
देयासम्
दायिषीय / दासीय
अदाम्
अदायिषि / अदिषि
अदास्यम्
अदायिष्ये / अदास्ये
उत्तम  द्विवचनम्
द्यावः
दीयावहे
ददिव
ददिवहे
दातास्वः
दायितास्वहे / दातास्वहे
दास्यावः
दायिष्यावहे / दास्यावहे
द्याव
दीयावहै
अद्याव
अदीयावहि
द्येव
दीयेवहि
देयास्व
दायिषीवहि / दासीवहि
अदाव
अदायिष्वहि / अदिष्वहि
अदास्याव
अदायिष्यावहि / अदास्यावहि
उत्तम  बहुवचनम्
द्यामः
दीयामहे
ददिम
ददिमहे
दातास्मः
दायितास्महे / दातास्महे
दास्यामः
दायिष्यामहे / दास्यामहे
द्याम
दीयामहै
अद्याम
अदीयामहि
द्येम
दीयेमहि
देयास्म
दायिषीमहि / दासीमहि
अदाम
अदायिष्महि / अदिष्महि
अदास्याम
अदायिष्यामहि / अदास्यामहि
प्रथम पुरुषः  एकवचनम्
दायिष्यते / दास्यते
द्यतात् / द्यताद् / द्यतु
अद्यत् / अद्यद्
दायिषीष्ट / दासीष्ट
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथमा  द्विवचनम्
दायितारौ / दातारौ
दायिष्येते / दास्येते
दायिषीयास्ताम् / दासीयास्ताम्
अदायिषाताम् / अदिषाताम्
अदायिष्येताम् / अदास्येताम्
प्रथमा  बहुवचनम्
दायितारः / दातारः
दायिष्यन्ते / दास्यन्ते
दायिषीरन् / दासीरन्
अदायिषत / अदिषत
अदायिष्यन्त / अदास्यन्त
मध्यम पुरुषः  एकवचनम्
दायितासे / दातासे
दायिष्यसे / दास्यसे
द्यतात् / द्यताद् / द्य
दायिषीष्ठाः / दासीष्ठाः
अदायिष्ठाः / अदिथाः
अदायिष्यथाः / अदास्यथाः
मध्यम पुरुषः  द्विवचनम्
दायितासाथे / दातासाथे
दायिष्येथे / दास्येथे
दायिषीयास्थाम् / दासीयास्थाम्
अदायिषाथाम् / अदिषाथाम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दायिताध्वे / दाताध्वे
दायिष्यध्वे / दास्यध्वे
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम पुरुषः  एकवचनम्
दायिताहे / दाताहे
दायिष्ये / दास्ये
अदायिषि / अदिषि
अदायिष्ये / अदास्ये
उत्तम पुरुषः  द्विवचनम्
दायितास्वहे / दातास्वहे
दायिष्यावहे / दास्यावहे
दायिषीवहि / दासीवहि
अदायिष्वहि / अदिष्वहि
अदायिष्यावहि / अदास्यावहि
उत्तम पुरुषः  बहुवचनम्
दायितास्महे / दातास्महे
दायिष्यामहे / दास्यामहे
दायिषीमहि / दासीमहि
अदायिष्महि / अदिष्महि
अदायिष्यामहि / अदास्यामहि