दृश् - दृशिँर् प्रेक्षणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पश्यतात् / पश्यताद् / पश्यतु
दाश्नुतात् / दाश्नुताद् / दाश्नोतु
दिशतात् / दिशताद् / दिशतु
प्रथम पुरुषः  द्विवचनम्
पश्यताम्
दाश्नुताम्
दिशताम्
प्रथम पुरुषः  बहुवचनम्
पश्यन्तु
दाश्नुवन्तु
दिशन्तु
मध्यम पुरुषः  एकवचनम्
पश्यतात् / पश्यताद् / पश्य
दाश्नुतात् / दाश्नुताद् / दाश्नुहि
दिशतात् / दिशताद् / दिश
मध्यम पुरुषः  द्विवचनम्
पश्यतम्
दाश्नुतम्
दिशतम्
मध्यम पुरुषः  बहुवचनम्
पश्यत
दाश्नुत
दिशत
उत्तम पुरुषः  एकवचनम्
पश्यानि
दाश्नवानि
दिशानि
उत्तम पुरुषः  द्विवचनम्
पश्याव
दाश्नवाव
दिशाव
उत्तम पुरुषः  बहुवचनम्
पश्याम
दाश्नवाम
दिशाम
प्रथम पुरुषः  एकवचनम्
पश्यतात् / पश्यताद् / पश्यतु
दाश्नुतात् / दाश्नुताद् / दाश्नोतु
दिशतात् / दिशताद् / दिशतु
प्रथम पुरुषः  द्विवचनम्
दाश्नुताम्
प्रथम पुरुषः  बहुवचनम्
दाश्नुवन्तु
मध्यम पुरुषः  एकवचनम्
पश्यतात् / पश्यताद् / पश्य
दाश्नुतात् / दाश्नुताद् / दाश्नुहि
दिशतात् / दिशताद् / दिश
मध्यम पुरुषः  द्विवचनम्
दाश्नुतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
दाश्नवानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्