दृप् - दृपँ - हर्षमोहनयोः दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दृप्यति
दृप्यते
ददर्प
ददृपे
दर्पिता / द्रप्ता / दर्प्ता
दर्पिता / द्रप्ता / दर्प्ता
दर्पिष्यति / द्रप्स्यति / दर्प्स्यति
दर्पिष्यते / द्रप्स्यते / दर्प्स्यते
दृप्यतात् / दृप्यताद् / दृप्यतु
दृप्यताम्
अदृप्यत् / अदृप्यद्
अदृप्यत
दृप्येत् / दृप्येद्
दृप्येत
दृप्यात् / दृप्याद्
दर्पिषीष्ट / दृप्सीष्ट
अदृपत् / अदृपद् / अदर्पीत् / अदर्पीद् / अद्राप्सीत् / अद्राप्सीद् / अदार्प्सीत् / अदार्प्सीद्
अदर्पि
अदर्पिष्यत् / अदर्पिष्यद् / अद्रप्स्यत् / अद्रप्स्यद् / अदर्प्स्यत् / अदर्प्स्यद्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
प्रथम  द्विवचनम्
दृप्यतः
दृप्येते
ददृपतुः
ददृपाते
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पिष्यतः / द्रप्स्यतः / दर्प्स्यतः
दर्पिष्येते / द्रप्स्येते / दर्प्स्येते
दृप्यताम्
दृप्येताम्
अदृप्यताम्
अदृप्येताम्
दृप्येताम्
दृप्येयाताम्
दृप्यास्ताम्
दर्पिषीयास्ताम् / दृप्सीयास्ताम्
अदृपताम् / अदर्पिष्टाम् / अद्राप्ताम् / अदार्प्ताम्
अदर्पिषाताम् / अदृप्साताम् / अदृपेताम्
अदर्पिष्यताम् / अद्रप्स्यताम् / अदर्प्स्यताम्
अदर्पिष्येताम् / अद्रप्स्येताम् / अदर्प्स्येताम्
प्रथम  बहुवचनम्
दृप्यन्ति
दृप्यन्ते
ददृपुः
ददृपिरे
दर्पितारः / द्रप्तारः / दर्प्तारः
दर्पितारः / द्रप्तारः / दर्प्तारः
दर्पिष्यन्ति / द्रप्स्यन्ति / दर्प्स्यन्ति
दर्पिष्यन्ते / द्रप्स्यन्ते / दर्प्स्यन्ते
दृप्यन्तु
दृप्यन्ताम्
अदृप्यन्
अदृप्यन्त
दृप्येयुः
दृप्येरन्
दृप्यासुः
दर्पिषीरन् / दृप्सीरन्
अदृपन् / अदर्पिषुः / अद्राप्सुः / अदार्प्सुः
अदर्पिषत / अदृप्सत / अदृपन्त
अदर्पिष्यन् / अद्रप्स्यन् / अदर्प्स्यन्
अदर्पिष्यन्त / अद्रप्स्यन्त / अदर्प्स्यन्त
मध्यम  एकवचनम्
दृप्यसि
दृप्यसे
ददर्पिथ / दद्रप्थ / ददर्प्थ
ददृपिषे / ददृप्से
दर्पितासि / द्रप्तासि / दर्प्तासि
दर्पितासे / द्रप्तासे / दर्प्तासे
दर्पिष्यसि / द्रप्स्यसि / दर्प्स्यसि
दर्पिष्यसे / द्रप्स्यसे / दर्प्स्यसे
दृप्यतात् / दृप्यताद् / दृप्य
दृप्यस्व
अदृप्यः
अदृप्यथाः
दृप्येः
दृप्येथाः
दृप्याः
दर्पिषीष्ठाः / दृप्सीष्ठाः
अदृपः / अदर्पीः / अद्राप्सीः / अदार्प्सीः
अदर्पिष्ठाः / अदृप्थाः / अदृपथाः
अदर्पिष्यः / अद्रप्स्यः / अदर्प्स्यः
अदर्पिष्यथाः / अद्रप्स्यथाः / अदर्प्स्यथाः
मध्यम  द्विवचनम्
दृप्यथः
दृप्येथे
ददृपथुः
ददृपाथे
दर्पितास्थः / द्रप्तास्थः / दर्प्तास्थः
दर्पितासाथे / द्रप्तासाथे / दर्प्तासाथे
दर्पिष्यथः / द्रप्स्यथः / दर्प्स्यथः
दर्पिष्येथे / द्रप्स्येथे / दर्प्स्येथे
दृप्यतम्
दृप्येथाम्
अदृप्यतम्
अदृप्येथाम्
दृप्येतम्
दृप्येयाथाम्
दृप्यास्तम्
दर्पिषीयास्थाम् / दृप्सीयास्थाम्
अदृपतम् / अदर्पिष्टम् / अद्राप्तम् / अदार्प्तम्
अदर्पिषाथाम् / अदृप्साथाम् / अदृपेथाम्
अदर्पिष्यतम् / अद्रप्स्यतम् / अदर्प्स्यतम्
अदर्पिष्येथाम् / अद्रप्स्येथाम् / अदर्प्स्येथाम्
मध्यम  बहुवचनम्
दृप्यथ
दृप्यध्वे
ददृप
ददृपिध्वे / ददृब्ध्वे
दर्पितास्थ / द्रप्तास्थ / दर्प्तास्थ
दर्पिताध्वे / द्रप्ताध्वे / दर्प्ताध्वे
दर्पिष्यथ / द्रप्स्यथ / दर्प्स्यथ
दर्पिष्यध्वे / द्रप्स्यध्वे / दर्प्स्यध्वे
दृप्यत
दृप्यध्वम्
अदृप्यत
अदृप्यध्वम्
दृप्येत
दृप्येध्वम्
दृप्यास्त
दर्पिषीध्वम् / दृप्सीध्वम्
अदृपत / अदर्पिष्ट / अद्राप्त / अदार्प्त
अदर्पिढ्वम् / अदृब्ध्वम् / अदृपध्वम्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
अदर्पिष्यध्वम् / अद्रप्स्यध्वम् / अदर्प्स्यध्वम्
उत्तम  एकवचनम्
दृप्यामि
दृप्ये
ददर्प
ददृपे
दर्पितास्मि / द्रप्तास्मि / दर्प्तास्मि
दर्पिताहे / द्रप्ताहे / दर्प्ताहे
दर्पिष्यामि / द्रप्स्यामि / दर्प्स्यामि
दर्पिष्ये / द्रप्स्ये / दर्प्स्ये
दृप्याणि
दृप्यै
अदृप्यम्
अदृप्ये
दृप्येयम्
दृप्येय
दृप्यासम्
दर्पिषीय / दृप्सीय
अदृपम् / अदर्पिषम् / अद्राप्सम् / अदार्प्सम्
अदर्पिषि / अदृप्सि / अदृपे
अदर्पिष्यम् / अद्रप्स्यम् / अदर्प्स्यम्
अदर्पिष्ये / अद्रप्स्ये / अदर्प्स्ये
उत्तम  द्विवचनम्
दृप्यावः
दृप्यावहे
ददृपिव / ददृप्व
ददृपिवहे / ददृप्वहे
दर्पितास्वः / द्रप्तास्वः / दर्प्तास्वः
दर्पितास्वहे / द्रप्तास्वहे / दर्प्तास्वहे
दर्पिष्यावः / द्रप्स्यावः / दर्प्स्यावः
दर्पिष्यावहे / द्रप्स्यावहे / दर्प्स्यावहे
दृप्याव
दृप्यावहै
अदृप्याव
अदृप्यावहि
दृप्येव
दृप्येवहि
दृप्यास्व
दर्पिषीवहि / दृप्सीवहि
अदृपाव / अदर्पिष्व / अद्राप्स्व / अदार्प्स्व
अदर्पिष्वहि / अदृप्स्वहि / अदृपावहि
अदर्पिष्याव / अद्रप्स्याव / अदर्प्स्याव
अदर्पिष्यावहि / अद्रप्स्यावहि / अदर्प्स्यावहि
उत्तम  बहुवचनम्
दृप्यामः
दृप्यामहे
ददृपिम / ददृप्म
ददृपिमहे / ददृप्महे
दर्पितास्मः / द्रप्तास्मः / दर्प्तास्मः
दर्पितास्महे / द्रप्तास्महे / दर्प्तास्महे
दर्पिष्यामः / द्रप्स्यामः / दर्प्स्यामः
दर्पिष्यामहे / द्रप्स्यामहे / दर्प्स्यामहे
दृप्याम
दृप्यामहै
अदृप्याम
अदृप्यामहि
दृप्येम
दृप्येमहि
दृप्यास्म
दर्पिषीमहि / दृप्सीमहि
अदृपाम / अदर्पिष्म / अद्राप्स्म / अदार्प्स्म
अदर्पिष्महि / अदृप्स्महि / अदृपामहि
अदर्पिष्याम / अद्रप्स्याम / अदर्प्स्याम
अदर्पिष्यामहि / अद्रप्स्यामहि / अदर्प्स्यामहि
प्रथम पुरुषः  एकवचनम्
दर्पिता / द्रप्ता / दर्प्ता
दर्पिता / द्रप्ता / दर्प्ता
दर्पिष्यति / द्रप्स्यति / दर्प्स्यति
दर्पिष्यते / द्रप्स्यते / दर्प्स्यते
दृप्यतात् / दृप्यताद् / दृप्यतु
अदृप्यत् / अदृप्यद्
दृप्येत् / दृप्येद्
दृप्यात् / दृप्याद्
दर्पिषीष्ट / दृप्सीष्ट
अदृपत् / अदृपद् / अदर्पीत् / अदर्पीद् / अद्राप्सीत् / अद्राप्सीद् / अदार्प्सीत् / अदार्प्सीद्
अदर्पिष्यत् / अदर्पिष्यद् / अद्रप्स्यत् / अद्रप्स्यद् / अदर्प्स्यत् / अदर्प्स्यद्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
प्रथमा  द्विवचनम्
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पिष्यतः / द्रप्स्यतः / दर्प्स्यतः
दर्पिष्येते / द्रप्स्येते / दर्प्स्येते
दर्पिषीयास्ताम् / दृप्सीयास्ताम्
अदृपताम् / अदर्पिष्टाम् / अद्राप्ताम् / अदार्प्ताम्
अदर्पिषाताम् / अदृप्साताम् / अदृपेताम्
अदर्पिष्यताम् / अद्रप्स्यताम् / अदर्प्स्यताम्
अदर्पिष्येताम् / अद्रप्स्येताम् / अदर्प्स्येताम्
प्रथमा  बहुवचनम्
दर्पितारः / द्रप्तारः / दर्प्तारः
दर्पितारः / द्रप्तारः / दर्प्तारः
दर्पिष्यन्ति / द्रप्स्यन्ति / दर्प्स्यन्ति
दर्पिष्यन्ते / द्रप्स्यन्ते / दर्प्स्यन्ते
दर्पिषीरन् / दृप्सीरन्
अदृपन् / अदर्पिषुः / अद्राप्सुः / अदार्प्सुः
अदर्पिषत / अदृप्सत / अदृपन्त
अदर्पिष्यन् / अद्रप्स्यन् / अदर्प्स्यन्
अदर्पिष्यन्त / अद्रप्स्यन्त / अदर्प्स्यन्त
मध्यम पुरुषः  एकवचनम्
ददर्पिथ / दद्रप्थ / ददर्प्थ
ददृपिषे / ददृप्से
दर्पितासि / द्रप्तासि / दर्प्तासि
दर्पितासे / द्रप्तासे / दर्प्तासे
दर्पिष्यसि / द्रप्स्यसि / दर्प्स्यसि
दर्पिष्यसे / द्रप्स्यसे / दर्प्स्यसे
दृप्यतात् / दृप्यताद् / दृप्य
दर्पिषीष्ठाः / दृप्सीष्ठाः
अदृपः / अदर्पीः / अद्राप्सीः / अदार्प्सीः
अदर्पिष्ठाः / अदृप्थाः / अदृपथाः
अदर्पिष्यः / अद्रप्स्यः / अदर्प्स्यः
अदर्पिष्यथाः / अद्रप्स्यथाः / अदर्प्स्यथाः
मध्यम पुरुषः  द्विवचनम्
दर्पितास्थः / द्रप्तास्थः / दर्प्तास्थः
दर्पितासाथे / द्रप्तासाथे / दर्प्तासाथे
दर्पिष्यथः / द्रप्स्यथः / दर्प्स्यथः
दर्पिष्येथे / द्रप्स्येथे / दर्प्स्येथे
दर्पिषीयास्थाम् / दृप्सीयास्थाम्
अदृपतम् / अदर्पिष्टम् / अद्राप्तम् / अदार्प्तम्
अदर्पिषाथाम् / अदृप्साथाम् / अदृपेथाम्
अदर्पिष्यतम् / अद्रप्स्यतम् / अदर्प्स्यतम्
अदर्पिष्येथाम् / अद्रप्स्येथाम् / अदर्प्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
ददृपिध्वे / ददृब्ध्वे
दर्पितास्थ / द्रप्तास्थ / दर्प्तास्थ
दर्पिताध्वे / द्रप्ताध्वे / दर्प्ताध्वे
दर्पिष्यथ / द्रप्स्यथ / दर्प्स्यथ
दर्पिष्यध्वे / द्रप्स्यध्वे / दर्प्स्यध्वे
दर्पिषीध्वम् / दृप्सीध्वम्
अदृपत / अदर्पिष्ट / अद्राप्त / अदार्प्त
अदर्पिढ्वम् / अदृब्ध्वम् / अदृपध्वम्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
अदर्पिष्यध्वम् / अद्रप्स्यध्वम् / अदर्प्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
दर्पितास्मि / द्रप्तास्मि / दर्प्तास्मि
दर्पिताहे / द्रप्ताहे / दर्प्ताहे
दर्पिष्यामि / द्रप्स्यामि / दर्प्स्यामि
दर्पिष्ये / द्रप्स्ये / दर्प्स्ये
अदृपम् / अदर्पिषम् / अद्राप्सम् / अदार्प्सम्
अदर्पिषि / अदृप्सि / अदृपे
अदर्पिष्यम् / अद्रप्स्यम् / अदर्प्स्यम्
अदर्पिष्ये / अद्रप्स्ये / अदर्प्स्ये
उत्तम पुरुषः  द्विवचनम्
ददृपिव / ददृप्व
ददृपिवहे / ददृप्वहे
दर्पितास्वः / द्रप्तास्वः / दर्प्तास्वः
दर्पितास्वहे / द्रप्तास्वहे / दर्प्तास्वहे
दर्पिष्यावः / द्रप्स्यावः / दर्प्स्यावः
दर्पिष्यावहे / द्रप्स्यावहे / दर्प्स्यावहे
दर्पिषीवहि / दृप्सीवहि
अदृपाव / अदर्पिष्व / अद्राप्स्व / अदार्प्स्व
अदर्पिष्वहि / अदृप्स्वहि / अदृपावहि
अदर्पिष्याव / अद्रप्स्याव / अदर्प्स्याव
अदर्पिष्यावहि / अद्रप्स्यावहि / अदर्प्स्यावहि
उत्तम पुरुषः  बहुवचनम्
ददृपिम / ददृप्म
ददृपिमहे / ददृप्महे
दर्पितास्मः / द्रप्तास्मः / दर्प्तास्मः
दर्पितास्महे / द्रप्तास्महे / दर्प्तास्महे
दर्पिष्यामः / द्रप्स्यामः / दर्प्स्यामः
दर्पिष्यामहे / द्रप्स्यामहे / दर्प्स्यामहे
दर्पिषीमहि / दृप्सीमहि
अदृपाम / अदर्पिष्म / अद्राप्स्म / अदार्प्स्म
अदर्पिष्महि / अदृप्स्महि / अदृपामहि
अदर्पिष्याम / अद्रप्स्याम / अदर्प्स्याम
अदर्पिष्यामहि / अद्रप्स्यामहि / अदर्प्स्यामहि