दुह् - दुहँ प्रपूरणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अधोक्ष्यत
अनत्स्यत
अवक्ष्यत
औहिष्यत
अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अधोक्ष्येताम्
अनत्स्येताम्
अवक्ष्येताम्
औहिष्येताम्
अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अधोक्ष्यन्त
अनत्स्यन्त
अवक्ष्यन्त
औहिष्यन्त
अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अधोक्ष्यथाः
अनत्स्यथाः
अवक्ष्यथाः
औहिष्यथाः
अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अधोक्ष्येथाम्
अनत्स्येथाम्
अवक्ष्येथाम्
औहिष्येथाम्
अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधोक्ष्यध्वम्
अनत्स्यध्वम्
अवक्ष्यध्वम्
औहिष्यध्वम्
अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अधोक्ष्ये
अनत्स्ये
अवक्ष्ये
औहिष्ये
अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अधोक्ष्यावहि
अनत्स्यावहि
अवक्ष्यावहि
औहिष्यावहि
अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अधोक्ष्यामहि
अनत्स्यामहि
अवक्ष्यामहि
औहिष्यामहि
अचोरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अधोक्ष्यत
अनत्स्यत
अवक्ष्यत
औहिष्यत
अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अधोक्ष्येताम्
अनत्स्येताम्
अवक्ष्येताम्
औहिष्येताम्
अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अधोक्ष्यन्त
अनत्स्यन्त
अवक्ष्यन्त
औहिष्यन्त
अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अधोक्ष्यथाः
अनत्स्यथाः
अवक्ष्यथाः
औहिष्यथाः
अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अधोक्ष्येथाम्
अनत्स्येथाम्
अवक्ष्येथाम्
औहिष्येथाम्
अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधोक्ष्यध्वम्
अनत्स्यध्वम्
अवक्ष्यध्वम्
औहिष्यध्वम्
अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अधोक्ष्ये
अनत्स्ये
अवक्ष्ये
औहिष्ये
अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अधोक्ष्यावहि
अनत्स्यावहि
अवक्ष्यावहि
औहिष्यावहि
अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अधोक्ष्यामहि
अनत्स्यामहि
अवक्ष्यामहि
औहिष्यामहि
अचोरयिष्यामहि