दुस् + ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्ढौकते
दुर्ढौक्यते
दुर्डुढौके
दुर्डुढौके
दुर्ढौकिता
दुर्ढौकिता
दुर्ढौकिष्यते
दुर्ढौकिष्यते
दुर्ढौकताम्
दुर्ढौक्यताम्
दुरढौकत
दुरढौक्यत
दुर्ढौकेत
दुर्ढौक्येत
दुर्ढौकिषीष्ट
दुर्ढौकिषीष्ट
दुरढौकिष्ट
दुरढौकि
दुरढौकिष्यत
दुरढौकिष्यत
प्रथम  द्विवचनम्
दुर्ढौकेते
दुर्ढौक्येते
दुर्डुढौकाते
दुर्डुढौकाते
दुर्ढौकितारौ
दुर्ढौकितारौ
दुर्ढौकिष्येते
दुर्ढौकिष्येते
दुर्ढौकेताम्
दुर्ढौक्येताम्
दुरढौकेताम्
दुरढौक्येताम्
दुर्ढौकेयाताम्
दुर्ढौक्येयाताम्
दुर्ढौकिषीयास्ताम्
दुर्ढौकिषीयास्ताम्
दुरढौकिषाताम्
दुरढौकिषाताम्
दुरढौकिष्येताम्
दुरढौकिष्येताम्
प्रथम  बहुवचनम्
दुर्ढौकन्ते
दुर्ढौक्यन्ते
दुर्डुढौकिरे
दुर्डुढौकिरे
दुर्ढौकितारः
दुर्ढौकितारः
दुर्ढौकिष्यन्ते
दुर्ढौकिष्यन्ते
दुर्ढौकन्ताम्
दुर्ढौक्यन्ताम्
दुरढौकन्त
दुरढौक्यन्त
दुर्ढौकेरन्
दुर्ढौक्येरन्
दुर्ढौकिषीरन्
दुर्ढौकिषीरन्
दुरढौकिषत
दुरढौकिषत
दुरढौकिष्यन्त
दुरढौकिष्यन्त
मध्यम  एकवचनम्
दुर्ढौकसे
दुर्ढौक्यसे
दुर्डुढौकिषे
दुर्डुढौकिषे
दुर्ढौकितासे
दुर्ढौकितासे
दुर्ढौकिष्यसे
दुर्ढौकिष्यसे
दुर्ढौकस्व
दुर्ढौक्यस्व
दुरढौकथाः
दुरढौक्यथाः
दुर्ढौकेथाः
दुर्ढौक्येथाः
दुर्ढौकिषीष्ठाः
दुर्ढौकिषीष्ठाः
दुरढौकिष्ठाः
दुरढौकिष्ठाः
दुरढौकिष्यथाः
दुरढौकिष्यथाः
मध्यम  द्विवचनम्
दुर्ढौकेथे
दुर्ढौक्येथे
दुर्डुढौकाथे
दुर्डुढौकाथे
दुर्ढौकितासाथे
दुर्ढौकितासाथे
दुर्ढौकिष्येथे
दुर्ढौकिष्येथे
दुर्ढौकेथाम्
दुर्ढौक्येथाम्
दुरढौकेथाम्
दुरढौक्येथाम्
दुर्ढौकेयाथाम्
दुर्ढौक्येयाथाम्
दुर्ढौकिषीयास्थाम्
दुर्ढौकिषीयास्थाम्
दुरढौकिषाथाम्
दुरढौकिषाथाम्
दुरढौकिष्येथाम्
दुरढौकिष्येथाम्
मध्यम  बहुवचनम्
दुर्ढौकध्वे
दुर्ढौक्यध्वे
दुर्डुढौकिध्वे
दुर्डुढौकिध्वे
दुर्ढौकिताध्वे
दुर्ढौकिताध्वे
दुर्ढौकिष्यध्वे
दुर्ढौकिष्यध्वे
दुर्ढौकध्वम्
दुर्ढौक्यध्वम्
दुरढौकध्वम्
दुरढौक्यध्वम्
दुर्ढौकेध्वम्
दुर्ढौक्येध्वम्
दुर्ढौकिषीध्वम्
दुर्ढौकिषीध्वम्
दुरढौकिढ्वम्
दुरढौकिढ्वम्
दुरढौकिष्यध्वम्
दुरढौकिष्यध्वम्
उत्तम  एकवचनम्
दुर्ढौके
दुर्ढौक्ये
दुर्डुढौके
दुर्डुढौके
दुर्ढौकिताहे
दुर्ढौकिताहे
दुर्ढौकिष्ये
दुर्ढौकिष्ये
दुर्ढौकै
दुर्ढौक्यै
दुरढौके
दुरढौक्ये
दुर्ढौकेय
दुर्ढौक्येय
दुर्ढौकिषीय
दुर्ढौकिषीय
दुरढौकिषि
दुरढौकिषि
दुरढौकिष्ये
दुरढौकिष्ये
उत्तम  द्विवचनम्
दुर्ढौकावहे
दुर्ढौक्यावहे
दुर्डुढौकिवहे
दुर्डुढौकिवहे
दुर्ढौकितास्वहे
दुर्ढौकितास्वहे
दुर्ढौकिष्यावहे
दुर्ढौकिष्यावहे
दुर्ढौकावहै
दुर्ढौक्यावहै
दुरढौकावहि
दुरढौक्यावहि
दुर्ढौकेवहि
दुर्ढौक्येवहि
दुर्ढौकिषीवहि
दुर्ढौकिषीवहि
दुरढौकिष्वहि
दुरढौकिष्वहि
दुरढौकिष्यावहि
दुरढौकिष्यावहि
उत्तम  बहुवचनम्
दुर्ढौकामहे
दुर्ढौक्यामहे
दुर्डुढौकिमहे
दुर्डुढौकिमहे
दुर्ढौकितास्महे
दुर्ढौकितास्महे
दुर्ढौकिष्यामहे
दुर्ढौकिष्यामहे
दुर्ढौकामहै
दुर्ढौक्यामहै
दुरढौकामहि
दुरढौक्यामहि
दुर्ढौकेमहि
दुर्ढौक्येमहि
दुर्ढौकिषीमहि
दुर्ढौकिषीमहि
दुरढौकिष्महि
दुरढौकिष्महि
दुरढौकिष्यामहि
दुरढौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्