दुस् + गाध् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्गाधते
दुर्गाध्यते
दुर्जगाधे
दुर्जगाधे
दुर्गाधिता
दुर्गाधिता
दुर्गाधिष्यते
दुर्गाधिष्यते
दुर्गाधताम्
दुर्गाध्यताम्
दुरगाधत
दुरगाध्यत
दुर्गाधेत
दुर्गाध्येत
दुर्गाधिषीष्ट
दुर्गाधिषीष्ट
दुरगाधिष्ट
दुरगाधि
दुरगाधिष्यत
दुरगाधिष्यत
प्रथम  द्विवचनम्
दुर्गाधेते
दुर्गाध्येते
दुर्जगाधाते
दुर्जगाधाते
दुर्गाधितारौ
दुर्गाधितारौ
दुर्गाधिष्येते
दुर्गाधिष्येते
दुर्गाधेताम्
दुर्गाध्येताम्
दुरगाधेताम्
दुरगाध्येताम्
दुर्गाधेयाताम्
दुर्गाध्येयाताम्
दुर्गाधिषीयास्ताम्
दुर्गाधिषीयास्ताम्
दुरगाधिषाताम्
दुरगाधिषाताम्
दुरगाधिष्येताम्
दुरगाधिष्येताम्
प्रथम  बहुवचनम्
दुर्गाधन्ते
दुर्गाध्यन्ते
दुर्जगाधिरे
दुर्जगाधिरे
दुर्गाधितारः
दुर्गाधितारः
दुर्गाधिष्यन्ते
दुर्गाधिष्यन्ते
दुर्गाधन्ताम्
दुर्गाध्यन्ताम्
दुरगाधन्त
दुरगाध्यन्त
दुर्गाधेरन्
दुर्गाध्येरन्
दुर्गाधिषीरन्
दुर्गाधिषीरन्
दुरगाधिषत
दुरगाधिषत
दुरगाधिष्यन्त
दुरगाधिष्यन्त
मध्यम  एकवचनम्
दुर्गाधसे
दुर्गाध्यसे
दुर्जगाधिषे
दुर्जगाधिषे
दुर्गाधितासे
दुर्गाधितासे
दुर्गाधिष्यसे
दुर्गाधिष्यसे
दुर्गाधस्व
दुर्गाध्यस्व
दुरगाधथाः
दुरगाध्यथाः
दुर्गाधेथाः
दुर्गाध्येथाः
दुर्गाधिषीष्ठाः
दुर्गाधिषीष्ठाः
दुरगाधिष्ठाः
दुरगाधिष्ठाः
दुरगाधिष्यथाः
दुरगाधिष्यथाः
मध्यम  द्विवचनम्
दुर्गाधेथे
दुर्गाध्येथे
दुर्जगाधाथे
दुर्जगाधाथे
दुर्गाधितासाथे
दुर्गाधितासाथे
दुर्गाधिष्येथे
दुर्गाधिष्येथे
दुर्गाधेथाम्
दुर्गाध्येथाम्
दुरगाधेथाम्
दुरगाध्येथाम्
दुर्गाधेयाथाम्
दुर्गाध्येयाथाम्
दुर्गाधिषीयास्थाम्
दुर्गाधिषीयास्थाम्
दुरगाधिषाथाम्
दुरगाधिषाथाम्
दुरगाधिष्येथाम्
दुरगाधिष्येथाम्
मध्यम  बहुवचनम्
दुर्गाधध्वे
दुर्गाध्यध्वे
दुर्जगाधिध्वे
दुर्जगाधिध्वे
दुर्गाधिताध्वे
दुर्गाधिताध्वे
दुर्गाधिष्यध्वे
दुर्गाधिष्यध्वे
दुर्गाधध्वम्
दुर्गाध्यध्वम्
दुरगाधध्वम्
दुरगाध्यध्वम्
दुर्गाधेध्वम्
दुर्गाध्येध्वम्
दुर्गाधिषीध्वम्
दुर्गाधिषीध्वम्
दुरगाधिढ्वम्
दुरगाधिढ्वम्
दुरगाधिष्यध्वम्
दुरगाधिष्यध्वम्
उत्तम  एकवचनम्
दुर्गाधे
दुर्गाध्ये
दुर्जगाधे
दुर्जगाधे
दुर्गाधिताहे
दुर्गाधिताहे
दुर्गाधिष्ये
दुर्गाधिष्ये
दुर्गाधै
दुर्गाध्यै
दुरगाधे
दुरगाध्ये
दुर्गाधेय
दुर्गाध्येय
दुर्गाधिषीय
दुर्गाधिषीय
दुरगाधिषि
दुरगाधिषि
दुरगाधिष्ये
दुरगाधिष्ये
उत्तम  द्विवचनम्
दुर्गाधावहे
दुर्गाध्यावहे
दुर्जगाधिवहे
दुर्जगाधिवहे
दुर्गाधितास्वहे
दुर्गाधितास्वहे
दुर्गाधिष्यावहे
दुर्गाधिष्यावहे
दुर्गाधावहै
दुर्गाध्यावहै
दुरगाधावहि
दुरगाध्यावहि
दुर्गाधेवहि
दुर्गाध्येवहि
दुर्गाधिषीवहि
दुर्गाधिषीवहि
दुरगाधिष्वहि
दुरगाधिष्वहि
दुरगाधिष्यावहि
दुरगाधिष्यावहि
उत्तम  बहुवचनम्
दुर्गाधामहे
दुर्गाध्यामहे
दुर्जगाधिमहे
दुर्जगाधिमहे
दुर्गाधितास्महे
दुर्गाधितास्महे
दुर्गाधिष्यामहे
दुर्गाधिष्यामहे
दुर्गाधामहै
दुर्गाध्यामहै
दुरगाधामहि
दुरगाध्यामहि
दुर्गाधेमहि
दुर्गाध्येमहि
दुर्गाधिषीमहि
दुर्गाधिषीमहि
दुरगाधिष्महि
दुरगाधिष्महि
दुरगाधिष्यामहि
दुरगाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्