दुस् + गर्द् - गर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्गर्दति
दुर्गर्द्यते
दुर्जगर्द
दुर्जगर्दे
दुर्गर्दिता
दुर्गर्दिता
दुर्गर्दिष्यति
दुर्गर्दिष्यते
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्दतु
दुर्गर्द्यताम्
दुरगर्दत् / दुरगर्दद्
दुरगर्द्यत
दुर्गर्देत् / दुर्गर्देद्
दुर्गर्द्येत
दुर्गर्द्यात् / दुर्गर्द्याद्
दुर्गर्दिषीष्ट
दुरगर्दीत् / दुरगर्दीद्
दुरगर्दि
दुरगर्दिष्यत् / दुरगर्दिष्यद्
दुरगर्दिष्यत
प्रथम  द्विवचनम्
दुर्गर्दतः
दुर्गर्द्येते
दुर्जगर्दतुः
दुर्जगर्दाते
दुर्गर्दितारौ
दुर्गर्दितारौ
दुर्गर्दिष्यतः
दुर्गर्दिष्येते
दुर्गर्दताम्
दुर्गर्द्येताम्
दुरगर्दताम्
दुरगर्द्येताम्
दुर्गर्देताम्
दुर्गर्द्येयाताम्
दुर्गर्द्यास्ताम्
दुर्गर्दिषीयास्ताम्
दुरगर्दिष्टाम्
दुरगर्दिषाताम्
दुरगर्दिष्यताम्
दुरगर्दिष्येताम्
प्रथम  बहुवचनम्
दुर्गर्दन्ति
दुर्गर्द्यन्ते
दुर्जगर्दुः
दुर्जगर्दिरे
दुर्गर्दितारः
दुर्गर्दितारः
दुर्गर्दिष्यन्ति
दुर्गर्दिष्यन्ते
दुर्गर्दन्तु
दुर्गर्द्यन्ताम्
दुरगर्दन्
दुरगर्द्यन्त
दुर्गर्देयुः
दुर्गर्द्येरन्
दुर्गर्द्यासुः
दुर्गर्दिषीरन्
दुरगर्दिषुः
दुरगर्दिषत
दुरगर्दिष्यन्
दुरगर्दिष्यन्त
मध्यम  एकवचनम्
दुर्गर्दसि
दुर्गर्द्यसे
दुर्जगर्दिथ
दुर्जगर्दिषे
दुर्गर्दितासि
दुर्गर्दितासे
दुर्गर्दिष्यसि
दुर्गर्दिष्यसे
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्द
दुर्गर्द्यस्व
दुरगर्दः
दुरगर्द्यथाः
दुर्गर्देः
दुर्गर्द्येथाः
दुर्गर्द्याः
दुर्गर्दिषीष्ठाः
दुरगर्दीः
दुरगर्दिष्ठाः
दुरगर्दिष्यः
दुरगर्दिष्यथाः
मध्यम  द्विवचनम्
दुर्गर्दथः
दुर्गर्द्येथे
दुर्जगर्दथुः
दुर्जगर्दाथे
दुर्गर्दितास्थः
दुर्गर्दितासाथे
दुर्गर्दिष्यथः
दुर्गर्दिष्येथे
दुर्गर्दतम्
दुर्गर्द्येथाम्
दुरगर्दतम्
दुरगर्द्येथाम्
दुर्गर्देतम्
दुर्गर्द्येयाथाम्
दुर्गर्द्यास्तम्
दुर्गर्दिषीयास्थाम्
दुरगर्दिष्टम्
दुरगर्दिषाथाम्
दुरगर्दिष्यतम्
दुरगर्दिष्येथाम्
मध्यम  बहुवचनम्
दुर्गर्दथ
दुर्गर्द्यध्वे
दुर्जगर्द
दुर्जगर्दिध्वे
दुर्गर्दितास्थ
दुर्गर्दिताध्वे
दुर्गर्दिष्यथ
दुर्गर्दिष्यध्वे
दुर्गर्दत
दुर्गर्द्यध्वम्
दुरगर्दत
दुरगर्द्यध्वम्
दुर्गर्देत
दुर्गर्द्येध्वम्
दुर्गर्द्यास्त
दुर्गर्दिषीध्वम्
दुरगर्दिष्ट
दुरगर्दिढ्वम्
दुरगर्दिष्यत
दुरगर्दिष्यध्वम्
उत्तम  एकवचनम्
दुर्गर्दामि
दुर्गर्द्ये
दुर्जगर्द
दुर्जगर्दे
दुर्गर्दितास्मि
दुर्गर्दिताहे
दुर्गर्दिष्यामि
दुर्गर्दिष्ये
दुर्गर्दानि
दुर्गर्द्यै
दुरगर्दम्
दुरगर्द्ये
दुर्गर्देयम्
दुर्गर्द्येय
दुर्गर्द्यासम्
दुर्गर्दिषीय
दुरगर्दिषम्
दुरगर्दिषि
दुरगर्दिष्यम्
दुरगर्दिष्ये
उत्तम  द्विवचनम्
दुर्गर्दावः
दुर्गर्द्यावहे
दुर्जगर्दिव
दुर्जगर्दिवहे
दुर्गर्दितास्वः
दुर्गर्दितास्वहे
दुर्गर्दिष्यावः
दुर्गर्दिष्यावहे
दुर्गर्दाव
दुर्गर्द्यावहै
दुरगर्दाव
दुरगर्द्यावहि
दुर्गर्देव
दुर्गर्द्येवहि
दुर्गर्द्यास्व
दुर्गर्दिषीवहि
दुरगर्दिष्व
दुरगर्दिष्वहि
दुरगर्दिष्याव
दुरगर्दिष्यावहि
उत्तम  बहुवचनम्
दुर्गर्दामः
दुर्गर्द्यामहे
दुर्जगर्दिम
दुर्जगर्दिमहे
दुर्गर्दितास्मः
दुर्गर्दितास्महे
दुर्गर्दिष्यामः
दुर्गर्दिष्यामहे
दुर्गर्दाम
दुर्गर्द्यामहै
दुरगर्दाम
दुरगर्द्यामहि
दुर्गर्देम
दुर्गर्द्येमहि
दुर्गर्द्यास्म
दुर्गर्दिषीमहि
दुरगर्दिष्म
दुरगर्दिष्महि
दुरगर्दिष्याम
दुरगर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्दतु
दुरगर्दत् / दुरगर्दद्
दुर्गर्देत् / दुर्गर्देद्
दुर्गर्द्यात् / दुर्गर्द्याद्
दुरगर्दीत् / दुरगर्दीद्
दुरगर्दिष्यत् / दुरगर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्