दुस् + कक् - ककँ - लौल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुष्ककते
दुष्कक्यते
दुश्चकके
दुश्चकके
दुष्ककिता
दुष्ककिता
दुष्ककिष्यते
दुष्ककिष्यते
दुष्ककताम्
दुष्कक्यताम्
दुरककत
दुरकक्यत
दुष्ककेत
दुष्कक्येत
दुष्ककिषीष्ट
दुष्ककिषीष्ट
दुरककिष्ट
दुरकाकि
दुरककिष्यत
दुरककिष्यत
प्रथम  द्विवचनम्
दुष्ककेते
दुष्कक्येते
दुश्चककाते
दुश्चककाते
दुष्ककितारौ
दुष्ककितारौ
दुष्ककिष्येते
दुष्ककिष्येते
दुष्ककेताम्
दुष्कक्येताम्
दुरककेताम्
दुरकक्येताम्
दुष्ककेयाताम्
दुष्कक्येयाताम्
दुष्ककिषीयास्ताम्
दुष्ककिषीयास्ताम्
दुरककिषाताम्
दुरककिषाताम्
दुरककिष्येताम्
दुरककिष्येताम्
प्रथम  बहुवचनम्
दुष्ककन्ते
दुष्कक्यन्ते
दुश्चककिरे
दुश्चककिरे
दुष्ककितारः
दुष्ककितारः
दुष्ककिष्यन्ते
दुष्ककिष्यन्ते
दुष्ककन्ताम्
दुष्कक्यन्ताम्
दुरककन्त
दुरकक्यन्त
दुष्ककेरन्
दुष्कक्येरन्
दुष्ककिषीरन्
दुष्ककिषीरन्
दुरककिषत
दुरककिषत
दुरककिष्यन्त
दुरककिष्यन्त
मध्यम  एकवचनम्
दुष्ककसे
दुष्कक्यसे
दुश्चककिषे
दुश्चककिषे
दुष्ककितासे
दुष्ककितासे
दुष्ककिष्यसे
दुष्ककिष्यसे
दुष्ककस्व
दुष्कक्यस्व
दुरककथाः
दुरकक्यथाः
दुष्ककेथाः
दुष्कक्येथाः
दुष्ककिषीष्ठाः
दुष्ककिषीष्ठाः
दुरककिष्ठाः
दुरककिष्ठाः
दुरककिष्यथाः
दुरककिष्यथाः
मध्यम  द्विवचनम्
दुष्ककेथे
दुष्कक्येथे
दुश्चककाथे
दुश्चककाथे
दुष्ककितासाथे
दुष्ककितासाथे
दुष्ककिष्येथे
दुष्ककिष्येथे
दुष्ककेथाम्
दुष्कक्येथाम्
दुरककेथाम्
दुरकक्येथाम्
दुष्ककेयाथाम्
दुष्कक्येयाथाम्
दुष्ककिषीयास्थाम्
दुष्ककिषीयास्थाम्
दुरककिषाथाम्
दुरककिषाथाम्
दुरककिष्येथाम्
दुरककिष्येथाम्
मध्यम  बहुवचनम्
दुष्ककध्वे
दुष्कक्यध्वे
दुश्चककिध्वे
दुश्चककिध्वे
दुष्ककिताध्वे
दुष्ककिताध्वे
दुष्ककिष्यध्वे
दुष्ककिष्यध्वे
दुष्ककध्वम्
दुष्कक्यध्वम्
दुरककध्वम्
दुरकक्यध्वम्
दुष्ककेध्वम्
दुष्कक्येध्वम्
दुष्ककिषीध्वम्
दुष्ककिषीध्वम्
दुरककिढ्वम्
दुरककिढ्वम्
दुरककिष्यध्वम्
दुरककिष्यध्वम्
उत्तम  एकवचनम्
दुष्कके
दुष्कक्ये
दुश्चकके
दुश्चकके
दुष्ककिताहे
दुष्ककिताहे
दुष्ककिष्ये
दुष्ककिष्ये
दुष्ककै
दुष्कक्यै
दुरकके
दुरकक्ये
दुष्ककेय
दुष्कक्येय
दुष्ककिषीय
दुष्ककिषीय
दुरककिषि
दुरककिषि
दुरककिष्ये
दुरककिष्ये
उत्तम  द्विवचनम्
दुष्ककावहे
दुष्कक्यावहे
दुश्चककिवहे
दुश्चककिवहे
दुष्ककितास्वहे
दुष्ककितास्वहे
दुष्ककिष्यावहे
दुष्ककिष्यावहे
दुष्ककावहै
दुष्कक्यावहै
दुरककावहि
दुरकक्यावहि
दुष्ककेवहि
दुष्कक्येवहि
दुष्ककिषीवहि
दुष्ककिषीवहि
दुरककिष्वहि
दुरककिष्वहि
दुरककिष्यावहि
दुरककिष्यावहि
उत्तम  बहुवचनम्
दुष्ककामहे
दुष्कक्यामहे
दुश्चककिमहे
दुश्चककिमहे
दुष्ककितास्महे
दुष्ककितास्महे
दुष्ककिष्यामहे
दुष्ककिष्यामहे
दुष्ककामहै
दुष्कक्यामहै
दुरककामहि
दुरकक्यामहि
दुष्ककेमहि
दुष्कक्येमहि
दुष्ककिषीमहि
दुष्ककिषीमहि
दुरककिष्महि
दुरककिष्महि
दुरककिष्यामहि
दुरककिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्