दुर् + स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुस्कुन्दते / दुःस्कुन्दते / दुस्स्कुन्दते
दुस्कुन्द्यते / दुःस्कुन्द्यते / दुस्स्कुन्द्यते
दुश्चुस्कुन्दे
दुश्चुस्कुन्दे
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दताम् / दुःस्कुन्दताम् / दुस्स्कुन्दताम्
दुस्कुन्द्यताम् / दुःस्कुन्द्यताम् / दुस्स्कुन्द्यताम्
दुरस्कुन्दत
दुरस्कुन्द्यत
दुस्कुन्देत / दुःस्कुन्देत / दुस्स्कुन्देत
दुस्कुन्द्येत / दुःस्कुन्द्येत / दुस्स्कुन्द्येत
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुरस्कुन्दिष्ट
दुरस्कुन्दि
दुरस्कुन्दिष्यत
दुरस्कुन्दिष्यत
प्रथम  द्विवचनम्
दुस्कुन्देते / दुःस्कुन्देते / दुस्स्कुन्देते
दुस्कुन्द्येते / दुःस्कुन्द्येते / दुस्स्कुन्द्येते
दुश्चुस्कुन्दाते
दुश्चुस्कुन्दाते
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्देताम् / दुःस्कुन्देताम् / दुस्स्कुन्देताम्
दुस्कुन्द्येताम् / दुःस्कुन्द्येताम् / दुस्स्कुन्द्येताम्
दुरस्कुन्देताम्
दुरस्कुन्द्येताम्
दुस्कुन्देयाताम् / दुःस्कुन्देयाताम् / दुस्स्कुन्देयाताम्
दुस्कुन्द्येयाताम् / दुःस्कुन्द्येयाताम् / दुस्स्कुन्द्येयाताम्
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुरस्कुन्दिषाताम्
दुरस्कुन्दिषाताम्
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्येताम्
प्रथम  बहुवचनम्
दुस्कुन्दन्ते / दुःस्कुन्दन्ते / दुस्स्कुन्दन्ते
दुस्कुन्द्यन्ते / दुःस्कुन्द्यन्ते / दुस्स्कुन्द्यन्ते
दुश्चुस्कुन्दिरे
दुश्चुस्कुन्दिरे
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
दुस्कुन्दन्ताम् / दुःस्कुन्दन्ताम् / दुस्स्कुन्दन्ताम्
दुस्कुन्द्यन्ताम् / दुःस्कुन्द्यन्ताम् / दुस्स्कुन्द्यन्ताम्
दुरस्कुन्दन्त
दुरस्कुन्द्यन्त
दुस्कुन्देरन् / दुःस्कुन्देरन् / दुस्स्कुन्देरन्
दुस्कुन्द्येरन् / दुःस्कुन्द्येरन् / दुस्स्कुन्द्येरन्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
दुरस्कुन्दिषत
दुरस्कुन्दिषत
दुरस्कुन्दिष्यन्त
दुरस्कुन्दिष्यन्त
मध्यम  एकवचनम्
दुस्कुन्दसे / दुःस्कुन्दसे / दुस्स्कुन्दसे
दुस्कुन्द्यसे / दुःस्कुन्द्यसे / दुस्स्कुन्द्यसे
दुश्चुस्कुन्दिषे
दुश्चुस्कुन्दिषे
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दस्व / दुःस्कुन्दस्व / दुस्स्कुन्दस्व
दुस्कुन्द्यस्व / दुःस्कुन्द्यस्व / दुस्स्कुन्द्यस्व
दुरस्कुन्दथाः
दुरस्कुन्द्यथाः
दुस्कुन्देथाः / दुःस्कुन्देथाः / दुस्स्कुन्देथाः
दुस्कुन्द्येथाः / दुःस्कुन्द्येथाः / दुस्स्कुन्द्येथाः
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुरस्कुन्दिष्ठाः
दुरस्कुन्दिष्ठाः
दुरस्कुन्दिष्यथाः
दुरस्कुन्दिष्यथाः
मध्यम  द्विवचनम्
दुस्कुन्देथे / दुःस्कुन्देथे / दुस्स्कुन्देथे
दुस्कुन्द्येथे / दुःस्कुन्द्येथे / दुस्स्कुन्द्येथे
दुश्चुस्कुन्दाथे
दुश्चुस्कुन्दाथे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्देथाम् / दुःस्कुन्देथाम् / दुस्स्कुन्देथाम्
दुस्कुन्द्येथाम् / दुःस्कुन्द्येथाम् / दुस्स्कुन्द्येथाम्
दुरस्कुन्देथाम्
दुरस्कुन्द्येथाम्
दुस्कुन्देयाथाम् / दुःस्कुन्देयाथाम् / दुस्स्कुन्देयाथाम्
दुस्कुन्द्येयाथाम् / दुःस्कुन्द्येयाथाम् / दुस्स्कुन्द्येयाथाम्
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुरस्कुन्दिषाथाम्
दुरस्कुन्दिषाथाम्
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्येथाम्
मध्यम  बहुवचनम्
दुस्कुन्दध्वे / दुःस्कुन्दध्वे / दुस्स्कुन्दध्वे
दुस्कुन्द्यध्वे / दुःस्कुन्द्यध्वे / दुस्स्कुन्द्यध्वे
दुश्चुस्कुन्दिध्वे
दुश्चुस्कुन्दिध्वे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
दुस्कुन्दध्वम् / दुःस्कुन्दध्वम् / दुस्स्कुन्दध्वम्
दुस्कुन्द्यध्वम् / दुःस्कुन्द्यध्वम् / दुस्स्कुन्द्यध्वम्
दुरस्कुन्दध्वम्
दुरस्कुन्द्यध्वम्
दुस्कुन्देध्वम् / दुःस्कुन्देध्वम् / दुस्स्कुन्देध्वम्
दुस्कुन्द्येध्वम् / दुःस्कुन्द्येध्वम् / दुस्स्कुन्द्येध्वम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
दुरस्कुन्दिढ्वम्
दुरस्कुन्दिढ्वम्
दुरस्कुन्दिष्यध्वम्
दुरस्कुन्दिष्यध्वम्
उत्तम  एकवचनम्
दुस्कुन्दे / दुःस्कुन्दे / दुस्स्कुन्दे
दुस्कुन्द्ये / दुःस्कुन्द्ये / दुस्स्कुन्द्ये
दुश्चुस्कुन्दे
दुश्चुस्कुन्दे
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दै / दुःस्कुन्दै / दुस्स्कुन्दै
दुस्कुन्द्यै / दुःस्कुन्द्यै / दुस्स्कुन्द्यै
दुरस्कुन्दे
दुरस्कुन्द्ये
दुस्कुन्देय / दुःस्कुन्देय / दुस्स्कुन्देय
दुस्कुन्द्येय / दुःस्कुन्द्येय / दुस्स्कुन्द्येय
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुरस्कुन्दिषि
दुरस्कुन्दिषि
दुरस्कुन्दिष्ये
दुरस्कुन्दिष्ये
उत्तम  द्विवचनम्
दुस्कुन्दावहे / दुःस्कुन्दावहे / दुस्स्कुन्दावहे
दुस्कुन्द्यावहे / दुःस्कुन्द्यावहे / दुस्स्कुन्द्यावहे
दुश्चुस्कुन्दिवहे
दुश्चुस्कुन्दिवहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दावहै / दुःस्कुन्दावहै / दुस्स्कुन्दावहै
दुस्कुन्द्यावहै / दुःस्कुन्द्यावहै / दुस्स्कुन्द्यावहै
दुरस्कुन्दावहि
दुरस्कुन्द्यावहि
दुस्कुन्देवहि / दुःस्कुन्देवहि / दुस्स्कुन्देवहि
दुस्कुन्द्येवहि / दुःस्कुन्द्येवहि / दुस्स्कुन्द्येवहि
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुरस्कुन्दिष्वहि
दुरस्कुन्दिष्वहि
दुरस्कुन्दिष्यावहि
दुरस्कुन्दिष्यावहि
उत्तम  बहुवचनम्
दुस्कुन्दामहे / दुःस्कुन्दामहे / दुस्स्कुन्दामहे
दुस्कुन्द्यामहे / दुःस्कुन्द्यामहे / दुस्स्कुन्द्यामहे
दुश्चुस्कुन्दिमहे
दुश्चुस्कुन्दिमहे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
दुस्कुन्दामहै / दुःस्कुन्दामहै / दुस्स्कुन्दामहै
दुस्कुन्द्यामहै / दुःस्कुन्द्यामहै / दुस्स्कुन्द्यामहै
दुरस्कुन्दामहि
दुरस्कुन्द्यामहि
दुस्कुन्देमहि / दुःस्कुन्देमहि / दुस्स्कुन्देमहि
दुस्कुन्द्येमहि / दुःस्कुन्द्येमहि / दुस्स्कुन्द्येमहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
दुरस्कुन्दिष्महि
दुरस्कुन्दिष्महि
दुरस्कुन्दिष्यामहि
दुरस्कुन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुस्कुन्दते / दुःस्कुन्दते / दुस्स्कुन्दते
दुस्कुन्द्यते / दुःस्कुन्द्यते / दुस्स्कुन्द्यते
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दताम् / दुःस्कुन्दताम् / दुस्स्कुन्दताम्
दुस्कुन्द्यताम् / दुःस्कुन्द्यताम् / दुस्स्कुन्द्यताम्
दुस्कुन्देत / दुःस्कुन्देत / दुस्स्कुन्देत
दुस्कुन्द्येत / दुःस्कुन्द्येत / दुस्स्कुन्द्येत
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
प्रथमा  द्विवचनम्
दुस्कुन्देते / दुःस्कुन्देते / दुस्स्कुन्देते
दुस्कुन्द्येते / दुःस्कुन्द्येते / दुस्स्कुन्द्येते
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्देताम् / दुःस्कुन्देताम् / दुस्स्कुन्देताम्
दुस्कुन्द्येताम् / दुःस्कुन्द्येताम् / दुस्स्कुन्द्येताम्
दुस्कुन्देयाताम् / दुःस्कुन्देयाताम् / दुस्स्कुन्देयाताम्
दुस्कुन्द्येयाताम् / दुःस्कुन्द्येयाताम् / दुस्स्कुन्द्येयाताम्
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्येताम्
प्रथमा  बहुवचनम्
दुस्कुन्दन्ते / दुःस्कुन्दन्ते / दुस्स्कुन्दन्ते
दुस्कुन्द्यन्ते / दुःस्कुन्द्यन्ते / दुस्स्कुन्द्यन्ते
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
दुस्कुन्दन्ताम् / दुःस्कुन्दन्ताम् / दुस्स्कुन्दन्ताम्
दुस्कुन्द्यन्ताम् / दुःस्कुन्द्यन्ताम् / दुस्स्कुन्द्यन्ताम्
दुस्कुन्देरन् / दुःस्कुन्देरन् / दुस्स्कुन्देरन्
दुस्कुन्द्येरन् / दुःस्कुन्द्येरन् / दुस्स्कुन्द्येरन्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
मध्यम पुरुषः  एकवचनम्
दुस्कुन्दसे / दुःस्कुन्दसे / दुस्स्कुन्दसे
दुस्कुन्द्यसे / दुःस्कुन्द्यसे / दुस्स्कुन्द्यसे
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दस्व / दुःस्कुन्दस्व / दुस्स्कुन्दस्व
दुस्कुन्द्यस्व / दुःस्कुन्द्यस्व / दुस्स्कुन्द्यस्व
दुस्कुन्देथाः / दुःस्कुन्देथाः / दुस्स्कुन्देथाः
दुस्कुन्द्येथाः / दुःस्कुन्द्येथाः / दुस्स्कुन्द्येथाः
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
दुस्कुन्देथे / दुःस्कुन्देथे / दुस्स्कुन्देथे
दुस्कुन्द्येथे / दुःस्कुन्द्येथे / दुस्स्कुन्द्येथे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्देथाम् / दुःस्कुन्देथाम् / दुस्स्कुन्देथाम्
दुस्कुन्द्येथाम् / दुःस्कुन्द्येथाम् / दुस्स्कुन्द्येथाम्
दुस्कुन्देयाथाम् / दुःस्कुन्देयाथाम् / दुस्स्कुन्देयाथाम्
दुस्कुन्द्येयाथाम् / दुःस्कुन्द्येयाथाम् / दुस्स्कुन्द्येयाथाम्
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुस्कुन्दध्वे / दुःस्कुन्दध्वे / दुस्स्कुन्दध्वे
दुस्कुन्द्यध्वे / दुःस्कुन्द्यध्वे / दुस्स्कुन्द्यध्वे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
दुस्कुन्दध्वम् / दुःस्कुन्दध्वम् / दुस्स्कुन्दध्वम्
दुस्कुन्द्यध्वम् / दुःस्कुन्द्यध्वम् / दुस्स्कुन्द्यध्वम्
दुस्कुन्देध्वम् / दुःस्कुन्देध्वम् / दुस्स्कुन्देध्वम्
दुस्कुन्द्येध्वम् / दुःस्कुन्द्येध्वम् / दुस्स्कुन्द्येध्वम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
दुरस्कुन्दिष्यध्वम्
दुरस्कुन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दुस्कुन्दे / दुःस्कुन्दे / दुस्स्कुन्दे
दुस्कुन्द्ये / दुःस्कुन्द्ये / दुस्स्कुन्द्ये
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दै / दुःस्कुन्दै / दुस्स्कुन्दै
दुस्कुन्द्यै / दुःस्कुन्द्यै / दुस्स्कुन्द्यै
दुस्कुन्देय / दुःस्कुन्देय / दुस्स्कुन्देय
दुस्कुन्द्येय / दुःस्कुन्द्येय / दुस्स्कुन्द्येय
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
उत्तम पुरुषः  द्विवचनम्
दुस्कुन्दावहे / दुःस्कुन्दावहे / दुस्स्कुन्दावहे
दुस्कुन्द्यावहे / दुःस्कुन्द्यावहे / दुस्स्कुन्द्यावहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दावहै / दुःस्कुन्दावहै / दुस्स्कुन्दावहै
दुस्कुन्द्यावहै / दुःस्कुन्द्यावहै / दुस्स्कुन्द्यावहै
दुस्कुन्देवहि / दुःस्कुन्देवहि / दुस्स्कुन्देवहि
दुस्कुन्द्येवहि / दुःस्कुन्द्येवहि / दुस्स्कुन्द्येवहि
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
उत्तम पुरुषः  बहुवचनम्
दुस्कुन्दामहे / दुःस्कुन्दामहे / दुस्स्कुन्दामहे
दुस्कुन्द्यामहे / दुःस्कुन्द्यामहे / दुस्स्कुन्द्यामहे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
दुस्कुन्दामहै / दुःस्कुन्दामहै / दुस्स्कुन्दामहै
दुस्कुन्द्यामहै / दुःस्कुन्द्यामहै / दुस्स्कुन्द्यामहै
दुस्कुन्देमहि / दुःस्कुन्देमहि / दुस्स्कुन्देमहि
दुस्कुन्द्येमहि / दुःस्कुन्द्येमहि / दुस्स्कुन्द्येमहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि