दुर् + वल्ग् - वल्गँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्वल्गति
दुर्वल्ग्यते
दुर्ववल्ग
दुर्ववल्गे
दुर्वल्गिता
दुर्वल्गिता
दुर्वल्गिष्यति
दुर्वल्गिष्यते
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्गतु
दुर्वल्ग्यताम्
दुरवल्गत् / दुरवल्गद्
दुरवल्ग्यत
दुर्वल्गेत् / दुर्वल्गेद्
दुर्वल्ग्येत
दुर्वल्ग्यात् / दुर्वल्ग्याद्
दुर्वल्गिषीष्ट
दुरवल्गीत् / दुरवल्गीद्
दुरवल्गि
दुरवल्गिष्यत् / दुरवल्गिष्यद्
दुरवल्गिष्यत
प्रथम  द्विवचनम्
दुर्वल्गतः
दुर्वल्ग्येते
दुर्ववल्गतुः
दुर्ववल्गाते
दुर्वल्गितारौ
दुर्वल्गितारौ
दुर्वल्गिष्यतः
दुर्वल्गिष्येते
दुर्वल्गताम्
दुर्वल्ग्येताम्
दुरवल्गताम्
दुरवल्ग्येताम्
दुर्वल्गेताम्
दुर्वल्ग्येयाताम्
दुर्वल्ग्यास्ताम्
दुर्वल्गिषीयास्ताम्
दुरवल्गिष्टाम्
दुरवल्गिषाताम्
दुरवल्गिष्यताम्
दुरवल्गिष्येताम्
प्रथम  बहुवचनम्
दुर्वल्गन्ति
दुर्वल्ग्यन्ते
दुर्ववल्गुः
दुर्ववल्गिरे
दुर्वल्गितारः
दुर्वल्गितारः
दुर्वल्गिष्यन्ति
दुर्वल्गिष्यन्ते
दुर्वल्गन्तु
दुर्वल्ग्यन्ताम्
दुरवल्गन्
दुरवल्ग्यन्त
दुर्वल्गेयुः
दुर्वल्ग्येरन्
दुर्वल्ग्यासुः
दुर्वल्गिषीरन्
दुरवल्गिषुः
दुरवल्गिषत
दुरवल्गिष्यन्
दुरवल्गिष्यन्त
मध्यम  एकवचनम्
दुर्वल्गसि
दुर्वल्ग्यसे
दुर्ववल्गिथ
दुर्ववल्गिषे
दुर्वल्गितासि
दुर्वल्गितासे
दुर्वल्गिष्यसि
दुर्वल्गिष्यसे
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्ग
दुर्वल्ग्यस्व
दुरवल्गः
दुरवल्ग्यथाः
दुर्वल्गेः
दुर्वल्ग्येथाः
दुर्वल्ग्याः
दुर्वल्गिषीष्ठाः
दुरवल्गीः
दुरवल्गिष्ठाः
दुरवल्गिष्यः
दुरवल्गिष्यथाः
मध्यम  द्विवचनम्
दुर्वल्गथः
दुर्वल्ग्येथे
दुर्ववल्गथुः
दुर्ववल्गाथे
दुर्वल्गितास्थः
दुर्वल्गितासाथे
दुर्वल्गिष्यथः
दुर्वल्गिष्येथे
दुर्वल्गतम्
दुर्वल्ग्येथाम्
दुरवल्गतम्
दुरवल्ग्येथाम्
दुर्वल्गेतम्
दुर्वल्ग्येयाथाम्
दुर्वल्ग्यास्तम्
दुर्वल्गिषीयास्थाम्
दुरवल्गिष्टम्
दुरवल्गिषाथाम्
दुरवल्गिष्यतम्
दुरवल्गिष्येथाम्
मध्यम  बहुवचनम्
दुर्वल्गथ
दुर्वल्ग्यध्वे
दुर्ववल्ग
दुर्ववल्गिध्वे
दुर्वल्गितास्थ
दुर्वल्गिताध्वे
दुर्वल्गिष्यथ
दुर्वल्गिष्यध्वे
दुर्वल्गत
दुर्वल्ग्यध्वम्
दुरवल्गत
दुरवल्ग्यध्वम्
दुर्वल्गेत
दुर्वल्ग्येध्वम्
दुर्वल्ग्यास्त
दुर्वल्गिषीध्वम्
दुरवल्गिष्ट
दुरवल्गिढ्वम्
दुरवल्गिष्यत
दुरवल्गिष्यध्वम्
उत्तम  एकवचनम्
दुर्वल्गामि
दुर्वल्ग्ये
दुर्ववल्ग
दुर्ववल्गे
दुर्वल्गितास्मि
दुर्वल्गिताहे
दुर्वल्गिष्यामि
दुर्वल्गिष्ये
दुर्वल्गानि
दुर्वल्ग्यै
दुरवल्गम्
दुरवल्ग्ये
दुर्वल्गेयम्
दुर्वल्ग्येय
दुर्वल्ग्यासम्
दुर्वल्गिषीय
दुरवल्गिषम्
दुरवल्गिषि
दुरवल्गिष्यम्
दुरवल्गिष्ये
उत्तम  द्विवचनम्
दुर्वल्गावः
दुर्वल्ग्यावहे
दुर्ववल्गिव
दुर्ववल्गिवहे
दुर्वल्गितास्वः
दुर्वल्गितास्वहे
दुर्वल्गिष्यावः
दुर्वल्गिष्यावहे
दुर्वल्गाव
दुर्वल्ग्यावहै
दुरवल्गाव
दुरवल्ग्यावहि
दुर्वल्गेव
दुर्वल्ग्येवहि
दुर्वल्ग्यास्व
दुर्वल्गिषीवहि
दुरवल्गिष्व
दुरवल्गिष्वहि
दुरवल्गिष्याव
दुरवल्गिष्यावहि
उत्तम  बहुवचनम्
दुर्वल्गामः
दुर्वल्ग्यामहे
दुर्ववल्गिम
दुर्ववल्गिमहे
दुर्वल्गितास्मः
दुर्वल्गितास्महे
दुर्वल्गिष्यामः
दुर्वल्गिष्यामहे
दुर्वल्गाम
दुर्वल्ग्यामहै
दुरवल्गाम
दुरवल्ग्यामहि
दुर्वल्गेम
दुर्वल्ग्येमहि
दुर्वल्ग्यास्म
दुर्वल्गिषीमहि
दुरवल्गिष्म
दुरवल्गिष्महि
दुरवल्गिष्याम
दुरवल्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्गतु
दुरवल्गत् / दुरवल्गद्
दुर्वल्गेत् / दुर्वल्गेद्
दुर्वल्ग्यात् / दुर्वल्ग्याद्
दुरवल्गीत् / दुरवल्गीद्
दुरवल्गिष्यत् / दुरवल्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुर्वल्गतात् / दुर्वल्गताद् / दुर्वल्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्