दुर् + वर्च् - वर्चँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्वर्चते
दुर्वर्च्यते
दुर्ववर्चे
दुर्ववर्चे
दुर्वर्चिता
दुर्वर्चिता
दुर्वर्चिष्यते
दुर्वर्चिष्यते
दुर्वर्चताम्
दुर्वर्च्यताम्
दुरवर्चत
दुरवर्च्यत
दुर्वर्चेत
दुर्वर्च्येत
दुर्वर्चिषीष्ट
दुर्वर्चिषीष्ट
दुरवर्चिष्ट
दुरवर्चि
दुरवर्चिष्यत
दुरवर्चिष्यत
प्रथम  द्विवचनम्
दुर्वर्चेते
दुर्वर्च्येते
दुर्ववर्चाते
दुर्ववर्चाते
दुर्वर्चितारौ
दुर्वर्चितारौ
दुर्वर्चिष्येते
दुर्वर्चिष्येते
दुर्वर्चेताम्
दुर्वर्च्येताम्
दुरवर्चेताम्
दुरवर्च्येताम्
दुर्वर्चेयाताम्
दुर्वर्च्येयाताम्
दुर्वर्चिषीयास्ताम्
दुर्वर्चिषीयास्ताम्
दुरवर्चिषाताम्
दुरवर्चिषाताम्
दुरवर्चिष्येताम्
दुरवर्चिष्येताम्
प्रथम  बहुवचनम्
दुर्वर्चन्ते
दुर्वर्च्यन्ते
दुर्ववर्चिरे
दुर्ववर्चिरे
दुर्वर्चितारः
दुर्वर्चितारः
दुर्वर्चिष्यन्ते
दुर्वर्चिष्यन्ते
दुर्वर्चन्ताम्
दुर्वर्च्यन्ताम्
दुरवर्चन्त
दुरवर्च्यन्त
दुर्वर्चेरन्
दुर्वर्च्येरन्
दुर्वर्चिषीरन्
दुर्वर्चिषीरन्
दुरवर्चिषत
दुरवर्चिषत
दुरवर्चिष्यन्त
दुरवर्चिष्यन्त
मध्यम  एकवचनम्
दुर्वर्चसे
दुर्वर्च्यसे
दुर्ववर्चिषे
दुर्ववर्चिषे
दुर्वर्चितासे
दुर्वर्चितासे
दुर्वर्चिष्यसे
दुर्वर्चिष्यसे
दुर्वर्चस्व
दुर्वर्च्यस्व
दुरवर्चथाः
दुरवर्च्यथाः
दुर्वर्चेथाः
दुर्वर्च्येथाः
दुर्वर्चिषीष्ठाः
दुर्वर्चिषीष्ठाः
दुरवर्चिष्ठाः
दुरवर्चिष्ठाः
दुरवर्चिष्यथाः
दुरवर्चिष्यथाः
मध्यम  द्विवचनम्
दुर्वर्चेथे
दुर्वर्च्येथे
दुर्ववर्चाथे
दुर्ववर्चाथे
दुर्वर्चितासाथे
दुर्वर्चितासाथे
दुर्वर्चिष्येथे
दुर्वर्चिष्येथे
दुर्वर्चेथाम्
दुर्वर्च्येथाम्
दुरवर्चेथाम्
दुरवर्च्येथाम्
दुर्वर्चेयाथाम्
दुर्वर्च्येयाथाम्
दुर्वर्चिषीयास्थाम्
दुर्वर्चिषीयास्थाम्
दुरवर्चिषाथाम्
दुरवर्चिषाथाम्
दुरवर्चिष्येथाम्
दुरवर्चिष्येथाम्
मध्यम  बहुवचनम्
दुर्वर्चध्वे
दुर्वर्च्यध्वे
दुर्ववर्चिध्वे
दुर्ववर्चिध्वे
दुर्वर्चिताध्वे
दुर्वर्चिताध्वे
दुर्वर्चिष्यध्वे
दुर्वर्चिष्यध्वे
दुर्वर्चध्वम्
दुर्वर्च्यध्वम्
दुरवर्चध्वम्
दुरवर्च्यध्वम्
दुर्वर्चेध्वम्
दुर्वर्च्येध्वम्
दुर्वर्चिषीध्वम्
दुर्वर्चिषीध्वम्
दुरवर्चिढ्वम्
दुरवर्चिढ्वम्
दुरवर्चिष्यध्वम्
दुरवर्चिष्यध्वम्
उत्तम  एकवचनम्
दुर्वर्चे
दुर्वर्च्ये
दुर्ववर्चे
दुर्ववर्चे
दुर्वर्चिताहे
दुर्वर्चिताहे
दुर्वर्चिष्ये
दुर्वर्चिष्ये
दुर्वर्चै
दुर्वर्च्यै
दुरवर्चे
दुरवर्च्ये
दुर्वर्चेय
दुर्वर्च्येय
दुर्वर्चिषीय
दुर्वर्चिषीय
दुरवर्चिषि
दुरवर्चिषि
दुरवर्चिष्ये
दुरवर्चिष्ये
उत्तम  द्विवचनम्
दुर्वर्चावहे
दुर्वर्च्यावहे
दुर्ववर्चिवहे
दुर्ववर्चिवहे
दुर्वर्चितास्वहे
दुर्वर्चितास्वहे
दुर्वर्चिष्यावहे
दुर्वर्चिष्यावहे
दुर्वर्चावहै
दुर्वर्च्यावहै
दुरवर्चावहि
दुरवर्च्यावहि
दुर्वर्चेवहि
दुर्वर्च्येवहि
दुर्वर्चिषीवहि
दुर्वर्चिषीवहि
दुरवर्चिष्वहि
दुरवर्चिष्वहि
दुरवर्चिष्यावहि
दुरवर्चिष्यावहि
उत्तम  बहुवचनम्
दुर्वर्चामहे
दुर्वर्च्यामहे
दुर्ववर्चिमहे
दुर्ववर्चिमहे
दुर्वर्चितास्महे
दुर्वर्चितास्महे
दुर्वर्चिष्यामहे
दुर्वर्चिष्यामहे
दुर्वर्चामहै
दुर्वर्च्यामहै
दुरवर्चामहि
दुरवर्च्यामहि
दुर्वर्चेमहि
दुर्वर्च्येमहि
दुर्वर्चिषीमहि
दुर्वर्चिषीमहि
दुरवर्चिष्महि
दुरवर्चिष्महि
दुरवर्चिष्यामहि
दुरवर्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्