दुर् + द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुर्द्राघते
दुर्द्राघ्यते
दुर्दद्राघे
दुर्दद्राघे
दुर्द्राघिता
दुर्द्राघिता
दुर्द्राघिष्यते
दुर्द्राघिष्यते
दुर्द्राघताम्
दुर्द्राघ्यताम्
दुरद्राघत
दुरद्राघ्यत
दुर्द्राघेत
दुर्द्राघ्येत
दुर्द्राघिषीष्ट
दुर्द्राघिषीष्ट
दुरद्राघिष्ट
दुरद्राघि
दुरद्राघिष्यत
दुरद्राघिष्यत
प्रथम  द्विवचनम्
दुर्द्राघेते
दुर्द्राघ्येते
दुर्दद्राघाते
दुर्दद्राघाते
दुर्द्राघितारौ
दुर्द्राघितारौ
दुर्द्राघिष्येते
दुर्द्राघिष्येते
दुर्द्राघेताम्
दुर्द्राघ्येताम्
दुरद्राघेताम्
दुरद्राघ्येताम्
दुर्द्राघेयाताम्
दुर्द्राघ्येयाताम्
दुर्द्राघिषीयास्ताम्
दुर्द्राघिषीयास्ताम्
दुरद्राघिषाताम्
दुरद्राघिषाताम्
दुरद्राघिष्येताम्
दुरद्राघिष्येताम्
प्रथम  बहुवचनम्
दुर्द्राघन्ते
दुर्द्राघ्यन्ते
दुर्दद्राघिरे
दुर्दद्राघिरे
दुर्द्राघितारः
दुर्द्राघितारः
दुर्द्राघिष्यन्ते
दुर्द्राघिष्यन्ते
दुर्द्राघन्ताम्
दुर्द्राघ्यन्ताम्
दुरद्राघन्त
दुरद्राघ्यन्त
दुर्द्राघेरन्
दुर्द्राघ्येरन्
दुर्द्राघिषीरन्
दुर्द्राघिषीरन्
दुरद्राघिषत
दुरद्राघिषत
दुरद्राघिष्यन्त
दुरद्राघिष्यन्त
मध्यम  एकवचनम्
दुर्द्राघसे
दुर्द्राघ्यसे
दुर्दद्राघिषे
दुर्दद्राघिषे
दुर्द्राघितासे
दुर्द्राघितासे
दुर्द्राघिष्यसे
दुर्द्राघिष्यसे
दुर्द्राघस्व
दुर्द्राघ्यस्व
दुरद्राघथाः
दुरद्राघ्यथाः
दुर्द्राघेथाः
दुर्द्राघ्येथाः
दुर्द्राघिषीष्ठाः
दुर्द्राघिषीष्ठाः
दुरद्राघिष्ठाः
दुरद्राघिष्ठाः
दुरद्राघिष्यथाः
दुरद्राघिष्यथाः
मध्यम  द्विवचनम्
दुर्द्राघेथे
दुर्द्राघ्येथे
दुर्दद्राघाथे
दुर्दद्राघाथे
दुर्द्राघितासाथे
दुर्द्राघितासाथे
दुर्द्राघिष्येथे
दुर्द्राघिष्येथे
दुर्द्राघेथाम्
दुर्द्राघ्येथाम्
दुरद्राघेथाम्
दुरद्राघ्येथाम्
दुर्द्राघेयाथाम्
दुर्द्राघ्येयाथाम्
दुर्द्राघिषीयास्थाम्
दुर्द्राघिषीयास्थाम्
दुरद्राघिषाथाम्
दुरद्राघिषाथाम्
दुरद्राघिष्येथाम्
दुरद्राघिष्येथाम्
मध्यम  बहुवचनम्
दुर्द्राघध्वे
दुर्द्राघ्यध्वे
दुर्दद्राघिध्वे
दुर्दद्राघिध्वे
दुर्द्राघिताध्वे
दुर्द्राघिताध्वे
दुर्द्राघिष्यध्वे
दुर्द्राघिष्यध्वे
दुर्द्राघध्वम्
दुर्द्राघ्यध्वम्
दुरद्राघध्वम्
दुरद्राघ्यध्वम्
दुर्द्राघेध्वम्
दुर्द्राघ्येध्वम्
दुर्द्राघिषीध्वम्
दुर्द्राघिषीध्वम्
दुरद्राघिढ्वम्
दुरद्राघिढ्वम्
दुरद्राघिष्यध्वम्
दुरद्राघिष्यध्वम्
उत्तम  एकवचनम्
दुर्द्राघे
दुर्द्राघ्ये
दुर्दद्राघे
दुर्दद्राघे
दुर्द्राघिताहे
दुर्द्राघिताहे
दुर्द्राघिष्ये
दुर्द्राघिष्ये
दुर्द्राघै
दुर्द्राघ्यै
दुरद्राघे
दुरद्राघ्ये
दुर्द्राघेय
दुर्द्राघ्येय
दुर्द्राघिषीय
दुर्द्राघिषीय
दुरद्राघिषि
दुरद्राघिषि
दुरद्राघिष्ये
दुरद्राघिष्ये
उत्तम  द्विवचनम्
दुर्द्राघावहे
दुर्द्राघ्यावहे
दुर्दद्राघिवहे
दुर्दद्राघिवहे
दुर्द्राघितास्वहे
दुर्द्राघितास्वहे
दुर्द्राघिष्यावहे
दुर्द्राघिष्यावहे
दुर्द्राघावहै
दुर्द्राघ्यावहै
दुरद्राघावहि
दुरद्राघ्यावहि
दुर्द्राघेवहि
दुर्द्राघ्येवहि
दुर्द्राघिषीवहि
दुर्द्राघिषीवहि
दुरद्राघिष्वहि
दुरद्राघिष्वहि
दुरद्राघिष्यावहि
दुरद्राघिष्यावहि
उत्तम  बहुवचनम्
दुर्द्राघामहे
दुर्द्राघ्यामहे
दुर्दद्राघिमहे
दुर्दद्राघिमहे
दुर्द्राघितास्महे
दुर्द्राघितास्महे
दुर्द्राघिष्यामहे
दुर्द्राघिष्यामहे
दुर्द्राघामहै
दुर्द्राघ्यामहै
दुरद्राघामहि
दुरद्राघ्यामहि
दुर्द्राघेमहि
दुर्द्राघ्येमहि
दुर्द्राघिषीमहि
दुर्द्राघिषीमहि
दुरद्राघिष्महि
दुरद्राघिष्महि
दुरद्राघिष्यामहि
दुरद्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्