दुर् + त्रङ्ग् - त्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुस्त्रङ्गति
दुस्त्रङ्ग्यते
दुस्तत्रङ्ग
दुस्तत्रङ्गे
दुस्त्रङ्गिता
दुस्त्रङ्गिता
दुस्त्रङ्गिष्यति
दुस्त्रङ्गिष्यते
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्गतु
दुस्त्रङ्ग्यताम्
दुरत्रङ्गत् / दुरत्रङ्गद्
दुरत्रङ्ग्यत
दुस्त्रङ्गेत् / दुस्त्रङ्गेद्
दुस्त्रङ्ग्येत
दुस्त्रङ्ग्यात् / दुस्त्रङ्ग्याद्
दुस्त्रङ्गिषीष्ट
दुरत्रङ्गीत् / दुरत्रङ्गीद्
दुरत्रङ्गि
दुरत्रङ्गिष्यत् / दुरत्रङ्गिष्यद्
दुरत्रङ्गिष्यत
प्रथम  द्विवचनम्
दुस्त्रङ्गतः
दुस्त्रङ्ग्येते
दुस्तत्रङ्गतुः
दुस्तत्रङ्गाते
दुस्त्रङ्गितारौ
दुस्त्रङ्गितारौ
दुस्त्रङ्गिष्यतः
दुस्त्रङ्गिष्येते
दुस्त्रङ्गताम्
दुस्त्रङ्ग्येताम्
दुरत्रङ्गताम्
दुरत्रङ्ग्येताम्
दुस्त्रङ्गेताम्
दुस्त्रङ्ग्येयाताम्
दुस्त्रङ्ग्यास्ताम्
दुस्त्रङ्गिषीयास्ताम्
दुरत्रङ्गिष्टाम्
दुरत्रङ्गिषाताम्
दुरत्रङ्गिष्यताम्
दुरत्रङ्गिष्येताम्
प्रथम  बहुवचनम्
दुस्त्रङ्गन्ति
दुस्त्रङ्ग्यन्ते
दुस्तत्रङ्गुः
दुस्तत्रङ्गिरे
दुस्त्रङ्गितारः
दुस्त्रङ्गितारः
दुस्त्रङ्गिष्यन्ति
दुस्त्रङ्गिष्यन्ते
दुस्त्रङ्गन्तु
दुस्त्रङ्ग्यन्ताम्
दुरत्रङ्गन्
दुरत्रङ्ग्यन्त
दुस्त्रङ्गेयुः
दुस्त्रङ्ग्येरन्
दुस्त्रङ्ग्यासुः
दुस्त्रङ्गिषीरन्
दुरत्रङ्गिषुः
दुरत्रङ्गिषत
दुरत्रङ्गिष्यन्
दुरत्रङ्गिष्यन्त
मध्यम  एकवचनम्
दुस्त्रङ्गसि
दुस्त्रङ्ग्यसे
दुस्तत्रङ्गिथ
दुस्तत्रङ्गिषे
दुस्त्रङ्गितासि
दुस्त्रङ्गितासे
दुस्त्रङ्गिष्यसि
दुस्त्रङ्गिष्यसे
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्ग
दुस्त्रङ्ग्यस्व
दुरत्रङ्गः
दुरत्रङ्ग्यथाः
दुस्त्रङ्गेः
दुस्त्रङ्ग्येथाः
दुस्त्रङ्ग्याः
दुस्त्रङ्गिषीष्ठाः
दुरत्रङ्गीः
दुरत्रङ्गिष्ठाः
दुरत्रङ्गिष्यः
दुरत्रङ्गिष्यथाः
मध्यम  द्विवचनम्
दुस्त्रङ्गथः
दुस्त्रङ्ग्येथे
दुस्तत्रङ्गथुः
दुस्तत्रङ्गाथे
दुस्त्रङ्गितास्थः
दुस्त्रङ्गितासाथे
दुस्त्रङ्गिष्यथः
दुस्त्रङ्गिष्येथे
दुस्त्रङ्गतम्
दुस्त्रङ्ग्येथाम्
दुरत्रङ्गतम्
दुरत्रङ्ग्येथाम्
दुस्त्रङ्गेतम्
दुस्त्रङ्ग्येयाथाम्
दुस्त्रङ्ग्यास्तम्
दुस्त्रङ्गिषीयास्थाम्
दुरत्रङ्गिष्टम्
दुरत्रङ्गिषाथाम्
दुरत्रङ्गिष्यतम्
दुरत्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
दुस्त्रङ्गथ
दुस्त्रङ्ग्यध्वे
दुस्तत्रङ्ग
दुस्तत्रङ्गिध्वे
दुस्त्रङ्गितास्थ
दुस्त्रङ्गिताध्वे
दुस्त्रङ्गिष्यथ
दुस्त्रङ्गिष्यध्वे
दुस्त्रङ्गत
दुस्त्रङ्ग्यध्वम्
दुरत्रङ्गत
दुरत्रङ्ग्यध्वम्
दुस्त्रङ्गेत
दुस्त्रङ्ग्येध्वम्
दुस्त्रङ्ग्यास्त
दुस्त्रङ्गिषीध्वम्
दुरत्रङ्गिष्ट
दुरत्रङ्गिढ्वम्
दुरत्रङ्गिष्यत
दुरत्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
दुस्त्रङ्गामि
दुस्त्रङ्ग्ये
दुस्तत्रङ्ग
दुस्तत्रङ्गे
दुस्त्रङ्गितास्मि
दुस्त्रङ्गिताहे
दुस्त्रङ्गिष्यामि
दुस्त्रङ्गिष्ये
दुस्त्रङ्गाणि
दुस्त्रङ्ग्यै
दुरत्रङ्गम्
दुरत्रङ्ग्ये
दुस्त्रङ्गेयम्
दुस्त्रङ्ग्येय
दुस्त्रङ्ग्यासम्
दुस्त्रङ्गिषीय
दुरत्रङ्गिषम्
दुरत्रङ्गिषि
दुरत्रङ्गिष्यम्
दुरत्रङ्गिष्ये
उत्तम  द्विवचनम्
दुस्त्रङ्गावः
दुस्त्रङ्ग्यावहे
दुस्तत्रङ्गिव
दुस्तत्रङ्गिवहे
दुस्त्रङ्गितास्वः
दुस्त्रङ्गितास्वहे
दुस्त्रङ्गिष्यावः
दुस्त्रङ्गिष्यावहे
दुस्त्रङ्गाव
दुस्त्रङ्ग्यावहै
दुरत्रङ्गाव
दुरत्रङ्ग्यावहि
दुस्त्रङ्गेव
दुस्त्रङ्ग्येवहि
दुस्त्रङ्ग्यास्व
दुस्त्रङ्गिषीवहि
दुरत्रङ्गिष्व
दुरत्रङ्गिष्वहि
दुरत्रङ्गिष्याव
दुरत्रङ्गिष्यावहि
उत्तम  बहुवचनम्
दुस्त्रङ्गामः
दुस्त्रङ्ग्यामहे
दुस्तत्रङ्गिम
दुस्तत्रङ्गिमहे
दुस्त्रङ्गितास्मः
दुस्त्रङ्गितास्महे
दुस्त्रङ्गिष्यामः
दुस्त्रङ्गिष्यामहे
दुस्त्रङ्गाम
दुस्त्रङ्ग्यामहै
दुरत्रङ्गाम
दुरत्रङ्ग्यामहि
दुस्त्रङ्गेम
दुस्त्रङ्ग्येमहि
दुस्त्रङ्ग्यास्म
दुस्त्रङ्गिषीमहि
दुरत्रङ्गिष्म
दुरत्रङ्गिष्महि
दुरत्रङ्गिष्याम
दुरत्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्गतु
दुरत्रङ्गत् / दुरत्रङ्गद्
दुस्त्रङ्गेत् / दुस्त्रङ्गेद्
दुस्त्रङ्ग्यात् / दुस्त्रङ्ग्याद्
दुरत्रङ्गीत् / दुरत्रङ्गीद्
दुरत्रङ्गिष्यत् / दुरत्रङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्