दुर् + त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दुस्त्रखति
दुस्त्रख्यते
दुस्तत्राख
दुस्तत्रखे
दुस्त्रखिता
दुस्त्रखिता
दुस्त्रखिष्यति
दुस्त्रखिष्यते
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रखतु
दुस्त्रख्यताम्
दुरत्रखत् / दुरत्रखद्
दुरत्रख्यत
दुस्त्रखेत् / दुस्त्रखेद्
दुस्त्रख्येत
दुस्त्रख्यात् / दुस्त्रख्याद्
दुस्त्रखिषीष्ट
दुरत्राखीत् / दुरत्राखीद् / दुरत्रखीत् / दुरत्रखीद्
दुरत्राखि
दुरत्रखिष्यत् / दुरत्रखिष्यद्
दुरत्रखिष्यत
प्रथम  द्विवचनम्
दुस्त्रखतः
दुस्त्रख्येते
दुस्तत्रखतुः
दुस्तत्रखाते
दुस्त्रखितारौ
दुस्त्रखितारौ
दुस्त्रखिष्यतः
दुस्त्रखिष्येते
दुस्त्रखताम्
दुस्त्रख्येताम्
दुरत्रखताम्
दुरत्रख्येताम्
दुस्त्रखेताम्
दुस्त्रख्येयाताम्
दुस्त्रख्यास्ताम्
दुस्त्रखिषीयास्ताम्
दुरत्राखिष्टाम् / दुरत्रखिष्टाम्
दुरत्रखिषाताम्
दुरत्रखिष्यताम्
दुरत्रखिष्येताम्
प्रथम  बहुवचनम्
दुस्त्रखन्ति
दुस्त्रख्यन्ते
दुस्तत्रखुः
दुस्तत्रखिरे
दुस्त्रखितारः
दुस्त्रखितारः
दुस्त्रखिष्यन्ति
दुस्त्रखिष्यन्ते
दुस्त्रखन्तु
दुस्त्रख्यन्ताम्
दुरत्रखन्
दुरत्रख्यन्त
दुस्त्रखेयुः
दुस्त्रख्येरन्
दुस्त्रख्यासुः
दुस्त्रखिषीरन्
दुरत्राखिषुः / दुरत्रखिषुः
दुरत्रखिषत
दुरत्रखिष्यन्
दुरत्रखिष्यन्त
मध्यम  एकवचनम्
दुस्त्रखसि
दुस्त्रख्यसे
दुस्तत्रखिथ
दुस्तत्रखिषे
दुस्त्रखितासि
दुस्त्रखितासे
दुस्त्रखिष्यसि
दुस्त्रखिष्यसे
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रख
दुस्त्रख्यस्व
दुरत्रखः
दुरत्रख्यथाः
दुस्त्रखेः
दुस्त्रख्येथाः
दुस्त्रख्याः
दुस्त्रखिषीष्ठाः
दुरत्राखीः / दुरत्रखीः
दुरत्रखिष्ठाः
दुरत्रखिष्यः
दुरत्रखिष्यथाः
मध्यम  द्विवचनम्
दुस्त्रखथः
दुस्त्रख्येथे
दुस्तत्रखथुः
दुस्तत्रखाथे
दुस्त्रखितास्थः
दुस्त्रखितासाथे
दुस्त्रखिष्यथः
दुस्त्रखिष्येथे
दुस्त्रखतम्
दुस्त्रख्येथाम्
दुरत्रखतम्
दुरत्रख्येथाम्
दुस्त्रखेतम्
दुस्त्रख्येयाथाम्
दुस्त्रख्यास्तम्
दुस्त्रखिषीयास्थाम्
दुरत्राखिष्टम् / दुरत्रखिष्टम्
दुरत्रखिषाथाम्
दुरत्रखिष्यतम्
दुरत्रखिष्येथाम्
मध्यम  बहुवचनम्
दुस्त्रखथ
दुस्त्रख्यध्वे
दुस्तत्रख
दुस्तत्रखिध्वे
दुस्त्रखितास्थ
दुस्त्रखिताध्वे
दुस्त्रखिष्यथ
दुस्त्रखिष्यध्वे
दुस्त्रखत
दुस्त्रख्यध्वम्
दुरत्रखत
दुरत्रख्यध्वम्
दुस्त्रखेत
दुस्त्रख्येध्वम्
दुस्त्रख्यास्त
दुस्त्रखिषीध्वम्
दुरत्राखिष्ट / दुरत्रखिष्ट
दुरत्रखिढ्वम्
दुरत्रखिष्यत
दुरत्रखिष्यध्वम्
उत्तम  एकवचनम्
दुस्त्रखामि
दुस्त्रख्ये
दुस्तत्रख / दुस्तत्राख
दुस्तत्रखे
दुस्त्रखितास्मि
दुस्त्रखिताहे
दुस्त्रखिष्यामि
दुस्त्रखिष्ये
दुस्त्रखाणि
दुस्त्रख्यै
दुरत्रखम्
दुरत्रख्ये
दुस्त्रखेयम्
दुस्त्रख्येय
दुस्त्रख्यासम्
दुस्त्रखिषीय
दुरत्राखिषम् / दुरत्रखिषम्
दुरत्रखिषि
दुरत्रखिष्यम्
दुरत्रखिष्ये
उत्तम  द्विवचनम्
दुस्त्रखावः
दुस्त्रख्यावहे
दुस्तत्रखिव
दुस्तत्रखिवहे
दुस्त्रखितास्वः
दुस्त्रखितास्वहे
दुस्त्रखिष्यावः
दुस्त्रखिष्यावहे
दुस्त्रखाव
दुस्त्रख्यावहै
दुरत्रखाव
दुरत्रख्यावहि
दुस्त्रखेव
दुस्त्रख्येवहि
दुस्त्रख्यास्व
दुस्त्रखिषीवहि
दुरत्राखिष्व / दुरत्रखिष्व
दुरत्रखिष्वहि
दुरत्रखिष्याव
दुरत्रखिष्यावहि
उत्तम  बहुवचनम्
दुस्त्रखामः
दुस्त्रख्यामहे
दुस्तत्रखिम
दुस्तत्रखिमहे
दुस्त्रखितास्मः
दुस्त्रखितास्महे
दुस्त्रखिष्यामः
दुस्त्रखिष्यामहे
दुस्त्रखाम
दुस्त्रख्यामहै
दुरत्रखाम
दुरत्रख्यामहि
दुस्त्रखेम
दुस्त्रख्येमहि
दुस्त्रख्यास्म
दुस्त्रखिषीमहि
दुरत्राखिष्म / दुरत्रखिष्म
दुरत्रखिष्महि
दुरत्रखिष्याम
दुरत्रखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रखतु
दुरत्रखत् / दुरत्रखद्
दुस्त्रखेत् / दुस्त्रखेद्
दुस्त्रख्यात् / दुस्त्रख्याद्
दुरत्राखीत् / दुरत्राखीद् / दुरत्रखीत् / दुरत्रखीद्
दुरत्रखिष्यत् / दुरत्रखिष्यद्
प्रथमा  द्विवचनम्
दुरत्राखिष्टाम् / दुरत्रखिष्टाम्
प्रथमा  बहुवचनम्
दुरत्राखिषुः / दुरत्रखिषुः
मध्यम पुरुषः  एकवचनम्
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रख
दुरत्राखीः / दुरत्रखीः
मध्यम पुरुषः  द्विवचनम्
दुरत्राखिष्टम् / दुरत्रखिष्टम्
मध्यम पुरुषः  बहुवचनम्
दुरत्राखिष्ट / दुरत्रखिष्ट
उत्तम पुरुषः  एकवचनम्
दुस्तत्रख / दुस्तत्राख
दुरत्राखिषम् / दुरत्रखिषम्
उत्तम पुरुषः  द्विवचनम्
दुरत्राखिष्व / दुरत्रखिष्व
उत्तम पुरुषः  बहुवचनम्
दुरत्राखिष्म / दुरत्रखिष्म