दीधी - दीधीङ् - दीप्तिदेवनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दीधीते
दीध्यते
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूवे / दीध्यांबभूवे / दीध्यामाहे
दीधिता
दीधिता
दीधिष्यते
दीधिष्यते
दीधीताम्
दीध्यताम्
अदीधीत
अदीध्यत
दीधीत
दीध्येत
दीधिषीष्ट
दीधिषीष्ट
अदीधिष्ट
अदीधि
अदीधिष्यत
अदीधिष्यत
प्रथम  द्विवचनम्
दीध्याते
दीध्येते
दीध्याञ्चक्राते / दीध्यांचक्राते / दीध्याम्बभूवतुः / दीध्यांबभूवतुः / दीध्यामासतुः
दीध्याञ्चक्राते / दीध्यांचक्राते / दीध्याम्बभूवाते / दीध्यांबभूवाते / दीध्यामासाते
दीधितारौ
दीधितारौ
दीधिष्येते
दीधिष्येते
दीध्याताम्
दीध्येताम्
अदीध्याताम्
अदीध्येताम्
दीधीयाताम्
दीध्येयाताम्
दीधिषीयास्ताम्
दीधिषीयास्ताम्
अदीधिषाताम्
अदीधिषाताम्
अदीधिष्येताम्
अदीधिष्येताम्
प्रथम  बहुवचनम्
दीध्यते
दीध्यन्ते
दीध्याञ्चक्रिरे / दीध्यांचक्रिरे / दीध्याम्बभूवुः / दीध्यांबभूवुः / दीध्यामासुः
दीध्याञ्चक्रिरे / दीध्यांचक्रिरे / दीध्याम्बभूविरे / दीध्यांबभूविरे / दीध्यामासिरे
दीधितारः
दीधितारः
दीधिष्यन्ते
दीधिष्यन्ते
दीध्यताम्
दीध्यन्ताम्
अदीध्यत
अदीध्यन्त
दीधीरन्
दीध्येरन्
दीधिषीरन्
दीधिषीरन्
अदीधिषत
अदीधिषत
अदीधिष्यन्त
अदीधिष्यन्त
मध्यम  एकवचनम्
दीधीषे
दीध्यसे
दीध्याञ्चकृषे / दीध्यांचकृषे / दीध्याम्बभूविथ / दीध्यांबभूविथ / दीध्यामासिथ
दीध्याञ्चकृषे / दीध्यांचकृषे / दीध्याम्बभूविषे / दीध्यांबभूविषे / दीध्यामासिषे
दीधितासे
दीधितासे
दीधिष्यसे
दीधिष्यसे
दीधीष्व
दीध्यस्व
अदीधीथाः
अदीध्यथाः
दीधीथाः
दीध्येथाः
दीधिषीष्ठाः
दीधिषीष्ठाः
अदीधिष्ठाः
अदीधिष्ठाः
अदीधिष्यथाः
अदीधिष्यथाः
मध्यम  द्विवचनम्
दीध्याथे
दीध्येथे
दीध्याञ्चक्राथे / दीध्यांचक्राथे / दीध्याम्बभूवथुः / दीध्यांबभूवथुः / दीध्यामासथुः
दीध्याञ्चक्राथे / दीध्यांचक्राथे / दीध्याम्बभूवाथे / दीध्यांबभूवाथे / दीध्यामासाथे
दीधितासाथे
दीधितासाथे
दीधिष्येथे
दीधिष्येथे
दीध्याथाम्
दीध्येथाम्
अदीध्याथाम्
अदीध्येथाम्
दीधीयाथाम्
दीध्येयाथाम्
दीधिषीयास्थाम्
दीधिषीयास्थाम्
अदीधिषाथाम्
अदीधिषाथाम्
अदीधिष्येथाम्
अदीधिष्येथाम्
मध्यम  बहुवचनम्
दीधीध्वे
दीध्यध्वे
दीध्याञ्चकृढ्वे / दीध्यांचकृढ्वे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चकृढ्वे / दीध्यांचकृढ्वे / दीध्याम्बभूविध्वे / दीध्यांबभूविध्वे / दीध्याम्बभूविढ्वे / दीध्यांबभूविढ्वे / दीध्यामासिध्वे
दीधिताध्वे
दीधिताध्वे
दीधिष्यध्वे
दीधिष्यध्वे
दीधीध्वम्
दीध्यध्वम्
अदीधीध्वम्
अदीध्यध्वम्
दीधीध्वम्
दीध्येध्वम्
दीधिषीध्वम्
दीधिषीध्वम्
अदीधिढ्वम्
अदीधिढ्वम्
अदीधिष्यध्वम्
अदीधिष्यध्वम्
उत्तम  एकवचनम्
दीध्ये
दीध्ये
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूवे / दीध्यांबभूवे / दीध्यामाहे
दीधिताहे
दीधिताहे
दीधिष्ये
दीधिष्ये
दीध्यै
दीध्यै
अदीधि
अदीध्ये
दीधीय
दीध्येय
दीधिषीय
दीधिषीय
अदीधिषि
अदीधिषि
अदीधिष्ये
अदीधिष्ये
उत्तम  द्विवचनम्
दीधीवहे
दीध्यावहे
दीध्याञ्चकृवहे / दीध्यांचकृवहे / दीध्याम्बभूविव / दीध्यांबभूविव / दीध्यामासिव
दीध्याञ्चकृवहे / दीध्यांचकृवहे / दीध्याम्बभूविवहे / दीध्यांबभूविवहे / दीध्यामासिवहे
दीधितास्वहे
दीधितास्वहे
दीधिष्यावहे
दीधिष्यावहे
दीध्यावहै
दीध्यावहै
अदीधीवहि
अदीध्यावहि
दीधीवहि
दीध्येवहि
दीधिषीवहि
दीधिषीवहि
अदीधिष्वहि
अदीधिष्वहि
अदीधिष्यावहि
अदीधिष्यावहि
उत्तम  बहुवचनम्
दीधीमहे
दीध्यामहे
दीध्याञ्चकृमहे / दीध्यांचकृमहे / दीध्याम्बभूविम / दीध्यांबभूविम / दीध्यामासिम
दीध्याञ्चकृमहे / दीध्यांचकृमहे / दीध्याम्बभूविमहे / दीध्यांबभूविमहे / दीध्यामासिमहे
दीधितास्महे
दीधितास्महे
दीधिष्यामहे
दीधिष्यामहे
दीध्यामहै
दीध्यामहै
अदीधीमहि
अदीध्यामहि
दीधीमहि
दीध्येमहि
दीधिषीमहि
दीधिषीमहि
अदीधिष्महि
अदीधिष्महि
अदीधिष्यामहि
अदीधिष्यामहि
प्रथम पुरुषः  एकवचनम्
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूवे / दीध्यांबभूवे / दीध्यामाहे
प्रथमा  द्विवचनम्
दीध्याञ्चक्राते / दीध्यांचक्राते / दीध्याम्बभूवतुः / दीध्यांबभूवतुः / दीध्यामासतुः
दीध्याञ्चक्राते / दीध्यांचक्राते / दीध्याम्बभूवाते / दीध्यांबभूवाते / दीध्यामासाते
अदीधिष्येताम्
अदीधिष्येताम्
प्रथमा  बहुवचनम्
दीध्याञ्चक्रिरे / दीध्यांचक्रिरे / दीध्याम्बभूवुः / दीध्यांबभूवुः / दीध्यामासुः
दीध्याञ्चक्रिरे / दीध्यांचक्रिरे / दीध्याम्बभूविरे / दीध्यांबभूविरे / दीध्यामासिरे
मध्यम पुरुषः  एकवचनम्
दीध्याञ्चकृषे / दीध्यांचकृषे / दीध्याम्बभूविथ / दीध्यांबभूविथ / दीध्यामासिथ
दीध्याञ्चकृषे / दीध्यांचकृषे / दीध्याम्बभूविषे / दीध्यांबभूविषे / दीध्यामासिषे
मध्यम पुरुषः  द्विवचनम्
दीध्याञ्चक्राथे / दीध्यांचक्राथे / दीध्याम्बभूवथुः / दीध्यांबभूवथुः / दीध्यामासथुः
दीध्याञ्चक्राथे / दीध्यांचक्राथे / दीध्याम्बभूवाथे / दीध्यांबभूवाथे / दीध्यामासाथे
अदीधिष्येथाम्
अदीधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दीध्याञ्चकृढ्वे / दीध्यांचकृढ्वे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चकृढ्वे / दीध्यांचकृढ्वे / दीध्याम्बभूविध्वे / दीध्यांबभूविध्वे / दीध्याम्बभूविढ्वे / दीध्यांबभूविढ्वे / दीध्यामासिध्वे
अदीधिष्यध्वम्
अदीधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूवे / दीध्यांबभूवे / दीध्यामाहे
उत्तम पुरुषः  द्विवचनम्
दीध्याञ्चकृवहे / दीध्यांचकृवहे / दीध्याम्बभूविव / दीध्यांबभूविव / दीध्यामासिव
दीध्याञ्चकृवहे / दीध्यांचकृवहे / दीध्याम्बभूविवहे / दीध्यांबभूविवहे / दीध्यामासिवहे
उत्तम पुरुषः  बहुवचनम्
दीध्याञ्चकृमहे / दीध्यांचकृमहे / दीध्याम्बभूविम / दीध्यांबभूविम / दीध्यामासिम
दीध्याञ्चकृमहे / दीध्यांचकृमहे / दीध्याम्बभूविमहे / दीध्यांबभूविमहे / दीध्यामासिमहे