दिह् - दिहँ - उपचये अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
देग्धि
दिग्धे
दिह्यते
दिदेह
दिदिहे
दिदिहे
देग्धा
देग्धा
देग्धा
धेक्ष्यति
धेक्ष्यते
धेक्ष्यते
दिग्धात् / दिग्धाद् / देग्धु
दिग्धाम्
दिह्यताम्
अधेक् / अधेग्
अदिग्ध
अदिह्यत
दिह्यात् / दिह्याद्
दिहीत
दिह्येत
दिह्यात् / दिह्याद्
धिक्षीष्ट
धिक्षीष्ट
अधिक्षत् / अधिक्षद्
अदिग्ध / अधिक्षत
अदेहि
अधेक्ष्यत् / अधेक्ष्यद्
अधेक्ष्यत
अधेक्ष्यत
प्रथम  द्विवचनम्
दिग्धः
दिहाते
दिह्येते
दिदिहतुः
दिदिहाते
दिदिहाते
देग्धारौ
देग्धारौ
देग्धारौ
धेक्ष्यतः
धेक्ष्येते
धेक्ष्येते
दिग्धाम्
दिहाताम्
दिह्येताम्
अदिग्धाम्
अदिहाताम्
अदिह्येताम्
दिह्याताम्
दिहीयाताम्
दिह्येयाताम्
दिह्यास्ताम्
धिक्षीयास्ताम्
धिक्षीयास्ताम्
अधिक्षताम्
अधिक्षाताम्
अधिक्षाताम्
अधेक्ष्यताम्
अधेक्ष्येताम्
अधेक्ष्येताम्
प्रथम  बहुवचनम्
दिहन्ति
दिहते
दिह्यन्ते
दिदिहुः
दिदिहिरे
दिदिहिरे
देग्धारः
देग्धारः
देग्धारः
धेक्ष्यन्ति
धेक्ष्यन्ते
धेक्ष्यन्ते
दिहन्तु
दिहताम्
दिह्यन्ताम्
अदिहन्
अदिहत
अदिह्यन्त
दिह्युः
दिहीरन्
दिह्येरन्
दिह्यासुः
धिक्षीरन्
धिक्षीरन्
अधिक्षन्
अधिक्षन्त
अधिक्षन्त
अधेक्ष्यन्
अधेक्ष्यन्त
अधेक्ष्यन्त
मध्यम  एकवचनम्
धेक्षि
धिक्षे
दिह्यसे
दिदेहिथ
दिदिहिषे
दिदिहिषे
देग्धासि
देग्धासे
देग्धासे
धेक्ष्यसि
धेक्ष्यसे
धेक्ष्यसे
दिग्धात् / दिग्धाद् / दिग्धि
धिक्ष्व
दिह्यस्व
अधेक् / अधेग्
अदिग्धाः
अदिह्यथाः
दिह्याः
दिहीथाः
दिह्येथाः
दिह्याः
धिक्षीष्ठाः
धिक्षीष्ठाः
अधिक्षः
अदिग्धाः / अधिक्षथाः
अदिग्धाः / अधिक्षथाः
अधेक्ष्यः
अधेक्ष्यथाः
अधेक्ष्यथाः
मध्यम  द्विवचनम्
दिग्धः
दिहाथे
दिह्येथे
दिदिहथुः
दिदिहाथे
दिदिहाथे
देग्धास्थः
देग्धासाथे
देग्धासाथे
धेक्ष्यथः
धेक्ष्येथे
धेक्ष्येथे
दिग्धम्
दिहाथाम्
दिह्येथाम्
अदिग्धम्
अदिहाथाम्
अदिह्येथाम्
दिह्यातम्
दिहीयाथाम्
दिह्येयाथाम्
दिह्यास्तम्
धिक्षीयास्थाम्
धिक्षीयास्थाम्
अधिक्षतम्
अधिक्षाथाम्
अधिक्षाथाम्
अधेक्ष्यतम्
अधेक्ष्येथाम्
अधेक्ष्येथाम्
मध्यम  बहुवचनम्
दिग्ध
धिग्ध्वे
दिह्यध्वे
दिदिह
दिदिहिढ्वे / दिदिहिध्वे
दिदिहिढ्वे / दिदिहिध्वे
देग्धास्थ
देग्धाध्वे
देग्धाध्वे
धेक्ष्यथ
धेक्ष्यध्वे
धेक्ष्यध्वे
दिग्ध
धिग्ध्वम्
दिह्यध्वम्
अदिग्ध
अधिग्ध्वम्
अदिह्यध्वम्
दिह्यात
दिहीध्वम्
दिह्येध्वम्
दिह्यास्त
धिक्षीध्वम्
धिक्षीध्वम्
अधिक्षत
अधिग्ध्वम् / अधिक्षध्वम्
अधिग्ध्वम् / अधिक्षध्वम्
अधेक्ष्यत
अधेक्ष्यध्वम्
अधेक्ष्यध्वम्
उत्तम  एकवचनम्
देह्मि
दिहे
दिह्ये
दिदेह
दिदिहे
दिदिहे
देग्धास्मि
देग्धाहे
देग्धाहे
धेक्ष्यामि
धेक्ष्ये
धेक्ष्ये
देहानि
देहै
दिह्यै
अदेहम्
अदिहि
अदिह्ये
दिह्याम्
दिहीय
दिह्येय
दिह्यासम्
धिक्षीय
धिक्षीय
अधिक्षम्
अधिक्षि
अधिक्षि
अधेक्ष्यम्
अधेक्ष्ये
अधेक्ष्ये
उत्तम  द्विवचनम्
दिह्वः
दिह्वहे
दिह्यावहे
दिदिहिव
दिदिहिवहे
दिदिहिवहे
देग्धास्वः
देग्धास्वहे
देग्धास्वहे
धेक्ष्यावः
धेक्ष्यावहे
धेक्ष्यावहे
देहाव
देहावहै
दिह्यावहै
अदिह्व
अदिह्वहि
अदिह्यावहि
दिह्याव
दिहीवहि
दिह्येवहि
दिह्यास्व
धिक्षीवहि
धिक्षीवहि
अधिक्षाव
अदिह्वहि / अधिक्षावहि
अदिह्वहि / अधिक्षावहि
अधेक्ष्याव
अधेक्ष्यावहि
अधेक्ष्यावहि
उत्तम  बहुवचनम्
दिह्मः
दिह्महे
दिह्यामहे
दिदिहिम
दिदिहिमहे
दिदिहिमहे
देग्धास्मः
देग्धास्महे
देग्धास्महे
धेक्ष्यामः
धेक्ष्यामहे
धेक्ष्यामहे
देहाम
देहामहै
दिह्यामहै
अदिह्म
अदिह्महि
अदिह्यामहि
दिह्याम
दिहीमहि
दिह्येमहि
दिह्यास्म
धिक्षीमहि
धिक्षीमहि
अधिक्षाम
अधिक्षामहि
अधिक्षामहि
अधेक्ष्याम
अधेक्ष्यामहि
अधेक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दिग्धात् / दिग्धाद् / देग्धु
दिह्यात् / दिह्याद्
दिह्यात् / दिह्याद्
अधिक्षत् / अधिक्षद्
अदिग्ध / अधिक्षत
अधेक्ष्यत् / अधेक्ष्यद्
प्रथमा  द्विवचनम्
अधेक्ष्येताम्
अधेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दिग्धात् / दिग्धाद् / दिग्धि
अदिग्धाः / अधिक्षथाः
अदिग्धाः / अधिक्षथाः
मध्यम पुरुषः  द्विवचनम्
अधेक्ष्येथाम्
अधेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दिदिहिढ्वे / दिदिहिध्वे
दिदिहिढ्वे / दिदिहिध्वे
अधिग्ध्वम् / अधिक्षध्वम्
अधिग्ध्वम् / अधिक्षध्वम्
अधेक्ष्यध्वम्
अधेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अदिह्वहि / अधिक्षावहि
अदिह्वहि / अधिक्षावहि
उत्तम पुरुषः  बहुवचनम्