दा - डुदाञ् - दाने जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
दत्ते
ददे
दाता
दास्यते
दत्ताम्
अदत्त
ददीत
दासीष्ट
अदित
अदास्यत
प्रथम  द्विवचनम्
ददाते
ददाते
दातारौ
दास्येते
ददाताम्
अददाताम्
ददीयाताम्
दासीयास्ताम्
अदिषाताम्
अदास्येताम्
प्रथम  बहुवचनम्
ददते
ददिरे
दातारः
दास्यन्ते
ददताम्
अददत
ददीरन्
दासीरन्
अदिषत
अदास्यन्त
मध्यम  एकवचनम्
दत्से
ददिषे
दातासे
दास्यसे
दत्स्व
अदत्थाः
ददीथाः
दासीष्ठाः
अदिथाः
अदास्यथाः
मध्यम  द्विवचनम्
ददाथे
ददाथे
दातासाथे
दास्येथे
ददाथाम्
अददाथाम्
ददीयाथाम्
दासीयास्थाम्
अदिषाथाम्
अदास्येथाम्
मध्यम  बहुवचनम्
दद्ध्वे
ददिध्वे
दाताध्वे
दास्यध्वे
दद्ध्वम्
अदद्ध्वम्
ददीध्वम्
दासीध्वम्
अदिढ्वम्
अदास्यध्वम्
उत्तम  एकवचनम्
ददे
ददे
दाताहे
दास्ये
ददै
अददि
ददीय
दासीय
अदिषि
अदास्ये
उत्तम  द्विवचनम्
दद्वहे
ददिवहे
दातास्वहे
दास्यावहे
ददावहै
अदद्वहि
ददीवहि
दासीवहि
अदिष्वहि
अदास्यावहि
उत्तम  बहुवचनम्
दद्महे
ददिमहे
दातास्महे
दास्यामहे
ददामहै
अदद्महि
ददीमहि
दासीमहि
अदिष्महि
अदास्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्