दा - डुदाञ् - दाने जुहोत्यादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृङ् लकारः


 
प्रथम  एकवचनम्
अदास्यत् / अदास्यद्
अदास्यत
अदायिष्यत / अदास्यत
अदापयिष्यत् / अदापयिष्यद्
अदापयिष्यत
अदापिष्यत / अदापयिष्यत
अदित्सिष्यत् / अदित्सिष्यद्
अदित्सिष्यत
अदित्सिष्यत
अदेदीयिष्यत
अदेदीयिष्यत
अदादिष्यत् / अदादिष्यद्
अदादायिष्यत / अदादिष्यत
प्रथम  द्विवचनम्
अदास्यताम्
अदास्येताम्
अदायिष्येताम् / अदास्येताम्
अदापयिष्यताम्
अदापयिष्येताम्
अदापिष्येताम् / अदापयिष्येताम्
अदित्सिष्यताम्
अदित्सिष्येताम्
अदित्सिष्येताम्
अदेदीयिष्येताम्
अदेदीयिष्येताम्
अदादिष्यताम्
अदादायिष्येताम् / अदादिष्येताम्
प्रथम  बहुवचनम्
अदास्यन्
अदास्यन्त
अदायिष्यन्त / अदास्यन्त
अदापयिष्यन्
अदापयिष्यन्त
अदापिष्यन्त / अदापयिष्यन्त
अदित्सिष्यन्
अदित्सिष्यन्त
अदित्सिष्यन्त
अदेदीयिष्यन्त
अदेदीयिष्यन्त
अदादिष्यन्
अदादायिष्यन्त / अदादिष्यन्त
मध्यम  एकवचनम्
अदास्यः
अदास्यथाः
अदायिष्यथाः / अदास्यथाः
अदापयिष्यः
अदापयिष्यथाः
अदापिष्यथाः / अदापयिष्यथाः
अदित्सिष्यः
अदित्सिष्यथाः
अदित्सिष्यथाः
अदेदीयिष्यथाः
अदेदीयिष्यथाः
अदादिष्यः
अदादायिष्यथाः / अदादिष्यथाः
मध्यम  द्विवचनम्
अदास्यतम्
अदास्येथाम्
अदायिष्येथाम् / अदास्येथाम्
अदापयिष्यतम्
अदापयिष्येथाम्
अदापिष्येथाम् / अदापयिष्येथाम्
अदित्सिष्यतम्
अदित्सिष्येथाम्
अदित्सिष्येथाम्
अदेदीयिष्येथाम्
अदेदीयिष्येथाम्
अदादिष्यतम्
अदादायिष्येथाम् / अदादिष्येथाम्
मध्यम  बहुवचनम्
अदास्यत
अदास्यध्वम्
अदायिष्यध्वम् / अदास्यध्वम्
अदापयिष्यत
अदापयिष्यध्वम्
अदापिष्यध्वम् / अदापयिष्यध्वम्
अदित्सिष्यत
अदित्सिष्यध्वम्
अदित्सिष्यध्वम्
अदेदीयिष्यध्वम्
अदेदीयिष्यध्वम्
अदादिष्यत
अदादायिष्यध्वम् / अदादिष्यध्वम्
उत्तम  एकवचनम्
अदास्यम्
अदास्ये
अदायिष्ये / अदास्ये
अदापयिष्यम्
अदापयिष्ये
अदापिष्ये / अदापयिष्ये
अदित्सिष्यम्
अदित्सिष्ये
अदित्सिष्ये
अदेदीयिष्ये
अदेदीयिष्ये
अदादिष्यम्
अदादायिष्ये / अदादिष्ये
उत्तम  द्विवचनम्
अदास्याव
अदास्यावहि
अदायिष्यावहि / अदास्यावहि
अदापयिष्याव
अदापयिष्यावहि
अदापिष्यावहि / अदापयिष्यावहि
अदित्सिष्याव
अदित्सिष्यावहि
अदित्सिष्यावहि
अदेदीयिष्यावहि
अदेदीयिष्यावहि
अदादिष्याव
अदादायिष्यावहि / अदादिष्यावहि
उत्तम  बहुवचनम्
अदास्याम
अदास्यामहि
अदायिष्यामहि / अदास्यामहि
अदापयिष्याम
अदापयिष्यामहि
अदापिष्यामहि / अदापयिष्यामहि
अदित्सिष्याम
अदित्सिष्यामहि
अदित्सिष्यामहि
अदेदीयिष्यामहि
अदेदीयिष्यामहि
अदादिष्याम
अदादायिष्यामहि / अदादिष्यामहि
प्रथम पुरुषः  एकवचनम्
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
अदापयिष्यत् / अदापयिष्यद्
अदापिष्यत / अदापयिष्यत
अदित्सिष्यत् / अदित्सिष्यद्
अदादिष्यत् / अदादिष्यद्
अदादायिष्यत / अदादिष्यत
प्रथमा  द्विवचनम्
अदायिष्येताम् / अदास्येताम्
अदापिष्येताम् / अदापयिष्येताम्
अदित्सिष्येताम्
अदित्सिष्येताम्
अदेदीयिष्येताम्
अदेदीयिष्येताम्
अदादायिष्येताम् / अदादिष्येताम्
प्रथमा  बहुवचनम्
अदायिष्यन्त / अदास्यन्त
अदापिष्यन्त / अदापयिष्यन्त
अदादायिष्यन्त / अदादिष्यन्त
मध्यम पुरुषः  एकवचनम्
अदायिष्यथाः / अदास्यथाः
अदापिष्यथाः / अदापयिष्यथाः
अदादायिष्यथाः / अदादिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अदायिष्येथाम् / अदास्येथाम्
अदापिष्येथाम् / अदापयिष्येथाम्
अदित्सिष्येथाम्
अदित्सिष्येथाम्
अदेदीयिष्येथाम्
अदेदीयिष्येथाम्
अदादायिष्येथाम् / अदादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदायिष्यध्वम् / अदास्यध्वम्
अदापिष्यध्वम् / अदापयिष्यध्वम्
अदित्सिष्यध्वम्
अदित्सिष्यध्वम्
अदेदीयिष्यध्वम्
अदेदीयिष्यध्वम्
अदादायिष्यध्वम् / अदादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अदायिष्ये / अदास्ये
अदापिष्ये / अदापयिष्ये
अदादायिष्ये / अदादिष्ये
उत्तम पुरुषः  द्विवचनम्
अदायिष्यावहि / अदास्यावहि
अदापिष्यावहि / अदापयिष्यावहि
अदादायिष्यावहि / अदादिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदायिष्यामहि / अदास्यामहि
अदापिष्यामहि / अदापयिष्यामहि
अदादायिष्यामहि / अदादिष्यामहि