दा - डुदाञ् - दाने जुहोत्यादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
ददाति
दत्ते
दीयते
दापयति
दापयते
दाप्यते
दित्सति
दित्सते
दित्स्यते
देदीयते
देदीय्यते
दादेति / दादाति
दादायते
प्रथम  द्विवचनम्
दत्तः
ददाते
दीयेते
दापयतः
दापयेते
दाप्येते
दित्सतः
दित्सेते
दित्स्येते
देदीयेते
देदीय्येते
दात्तः
दादायेते
प्रथम  बहुवचनम्
ददति
ददते
दीयन्ते
दापयन्ति
दापयन्ते
दाप्यन्ते
दित्सन्ति
दित्सन्ते
दित्स्यन्ते
देदीयन्ते
देदीय्यन्ते
दादति
दादायन्ते
मध्यम  एकवचनम्
ददासि
दत्से
दीयसे
दापयसि
दापयसे
दाप्यसे
दित्ससि
दित्ससे
दित्स्यसे
देदीयसे
देदीय्यसे
दादेषि / दादासि
दादायसे
मध्यम  द्विवचनम्
दत्थः
ददाथे
दीयेथे
दापयथः
दापयेथे
दाप्येथे
दित्सथः
दित्सेथे
दित्स्येथे
देदीयेथे
देदीय्येथे
दात्थः
दादायेथे
मध्यम  बहुवचनम्
दत्थ
दद्ध्वे
दीयध्वे
दापयथ
दापयध्वे
दाप्यध्वे
दित्सथ
दित्सध्वे
दित्स्यध्वे
देदीयध्वे
देदीय्यध्वे
दात्थ
दादायध्वे
उत्तम  एकवचनम्
ददामि
ददे
दीये
दापयामि
दापये
दाप्ये
दित्सामि
दित्से
दित्स्ये
देदीये
देदीय्ये
दादेमि / दादामि
दादाये
उत्तम  द्विवचनम्
दद्वः
दद्वहे
दीयावहे
दापयावः
दापयावहे
दाप्यावहे
दित्सावः
दित्सावहे
दित्स्यावहे
देदीयावहे
देदीय्यावहे
दाद्वः
दादायावहे
उत्तम  बहुवचनम्
दद्मः
दद्महे
दीयामहे
दापयामः
दापयामहे
दाप्यामहे
दित्सामः
दित्सामहे
दित्स्यामहे
देदीयामहे
देदीय्यामहे
दाद्मः
दादायामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्