दस् - दसँ - दर्शनदंशनयोः इत्यप्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दासयते
दास्यते
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयिता
दासिता / दासयिता
दासयिष्यते
दासिष्यते / दासयिष्यते
दासयताम्
दास्यताम्
अदासयत
अदास्यत
दासयेत
दास्येत
दासयिषीष्ट
दासिषीष्ट / दासयिषीष्ट
अदीदसत
अदासि
अदासयिष्यत
अदासिष्यत / अदासयिष्यत
प्रथम  द्विवचनम्
दासयेते
दास्येते
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवतुः / दासयांबभूवतुः / दासयामासतुः
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवाते / दासयांबभूवाते / दासयामासाते
दासयितारौ
दासितारौ / दासयितारौ
दासयिष्येते
दासिष्येते / दासयिष्येते
दासयेताम्
दास्येताम्
अदासयेताम्
अदास्येताम्
दासयेयाताम्
दास्येयाताम्
दासयिषीयास्ताम्
दासिषीयास्ताम् / दासयिषीयास्ताम्
अदीदसेताम्
अदासिषाताम् / अदासयिषाताम्
अदासयिष्येताम्
अदासिष्येताम् / अदासयिष्येताम्
प्रथम  बहुवचनम्
दासयन्ते
दास्यन्ते
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूवुः / दासयांबभूवुः / दासयामासुः
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूविरे / दासयांबभूविरे / दासयामासिरे
दासयितारः
दासितारः / दासयितारः
दासयिष्यन्ते
दासिष्यन्ते / दासयिष्यन्ते
दासयन्ताम्
दास्यन्ताम्
अदासयन्त
अदास्यन्त
दासयेरन्
दास्येरन्
दासयिषीरन्
दासिषीरन् / दासयिषीरन्
अदीदसन्त
अदासिषत / अदासयिषत
अदासयिष्यन्त
अदासिष्यन्त / अदासयिष्यन्त
मध्यम  एकवचनम्
दासयसे
दास्यसे
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविथ / दासयांबभूविथ / दासयामासिथ
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविषे / दासयांबभूविषे / दासयामासिषे
दासयितासे
दासितासे / दासयितासे
दासयिष्यसे
दासिष्यसे / दासयिष्यसे
दासयस्व
दास्यस्व
अदासयथाः
अदास्यथाः
दासयेथाः
दास्येथाः
दासयिषीष्ठाः
दासिषीष्ठाः / दासयिषीष्ठाः
अदीदसथाः
अदासिष्ठाः / अदासयिष्ठाः
अदासयिष्यथाः
अदासिष्यथाः / अदासयिष्यथाः
मध्यम  द्विवचनम्
दासयेथे
दास्येथे
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवथुः / दासयांबभूवथुः / दासयामासथुः
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवाथे / दासयांबभूवाथे / दासयामासाथे
दासयितासाथे
दासितासाथे / दासयितासाथे
दासयिष्येथे
दासिष्येथे / दासयिष्येथे
दासयेथाम्
दास्येथाम्
अदासयेथाम्
अदास्येथाम्
दासयेयाथाम्
दास्येयाथाम्
दासयिषीयास्थाम्
दासिषीयास्थाम् / दासयिषीयास्थाम्
अदीदसेथाम्
अदासिषाथाम् / अदासयिषाथाम्
अदासयिष्येथाम्
अदासिष्येथाम् / अदासयिष्येथाम्
मध्यम  बहुवचनम्
दासयध्वे
दास्यध्वे
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूविध्वे / दासयांबभूविध्वे / दासयाम्बभूविढ्वे / दासयांबभूविढ्वे / दासयामासिध्वे
दासयिताध्वे
दासिताध्वे / दासयिताध्वे
दासयिष्यध्वे
दासिष्यध्वे / दासयिष्यध्वे
दासयध्वम्
दास्यध्वम्
अदासयध्वम्
अदास्यध्वम्
दासयेध्वम्
दास्येध्वम्
दासयिषीढ्वम् / दासयिषीध्वम्
दासिषीध्वम् / दासयिषीढ्वम् / दासयिषीध्वम्
अदीदसध्वम्
अदासिढ्वम् / अदासयिढ्वम् / अदासयिध्वम्
अदासयिष्यध्वम्
अदासिष्यध्वम् / अदासयिष्यध्वम्
उत्तम  एकवचनम्
दासये
दास्ये
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयिताहे
दासिताहे / दासयिताहे
दासयिष्ये
दासिष्ये / दासयिष्ये
दासयै
दास्यै
अदासये
अदास्ये
दासयेय
दास्येय
दासयिषीय
दासिषीय / दासयिषीय
अदीदसे
अदासिषि / अदासयिषि
अदासयिष्ये
अदासिष्ये / अदासयिष्ये
उत्तम  द्विवचनम्
दासयावहे
दास्यावहे
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविव / दासयांबभूविव / दासयामासिव
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविवहे / दासयांबभूविवहे / दासयामासिवहे
दासयितास्वहे
दासितास्वहे / दासयितास्वहे
दासयिष्यावहे
दासिष्यावहे / दासयिष्यावहे
दासयावहै
दास्यावहै
अदासयावहि
अदास्यावहि
दासयेवहि
दास्येवहि
दासयिषीवहि
दासिषीवहि / दासयिषीवहि
अदीदसावहि
अदासिष्वहि / अदासयिष्वहि
अदासयिष्यावहि
अदासिष्यावहि / अदासयिष्यावहि
उत्तम  बहुवचनम्
दासयामहे
दास्यामहे
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविम / दासयांबभूविम / दासयामासिम
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविमहे / दासयांबभूविमहे / दासयामासिमहे
दासयितास्महे
दासितास्महे / दासयितास्महे
दासयिष्यामहे
दासिष्यामहे / दासयिष्यामहे
दासयामहै
दास्यामहै
अदासयामहि
अदास्यामहि
दासयेमहि
दास्येमहि
दासयिषीमहि
दासिषीमहि / दासयिषीमहि
अदीदसामहि
अदासिष्महि / अदासयिष्महि
अदासयिष्यामहि
अदासिष्यामहि / अदासयिष्यामहि
प्रथम पुरुषः  एकवचनम्
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासिता / दासयिता
दासिष्यते / दासयिष्यते
दासिषीष्ट / दासयिषीष्ट
अदासिष्यत / अदासयिष्यत
प्रथमा  द्विवचनम्
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवतुः / दासयांबभूवतुः / दासयामासतुः
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवाते / दासयांबभूवाते / दासयामासाते
दासितारौ / दासयितारौ
दासिष्येते / दासयिष्येते
दासिषीयास्ताम् / दासयिषीयास्ताम्
अदासिषाताम् / अदासयिषाताम्
अदासयिष्येताम्
अदासिष्येताम् / अदासयिष्येताम्
प्रथमा  बहुवचनम्
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूवुः / दासयांबभूवुः / दासयामासुः
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूविरे / दासयांबभूविरे / दासयामासिरे
दासितारः / दासयितारः
दासिष्यन्ते / दासयिष्यन्ते
दासिषीरन् / दासयिषीरन्
अदासिषत / अदासयिषत
अदासिष्यन्त / अदासयिष्यन्त
मध्यम पुरुषः  एकवचनम्
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविथ / दासयांबभूविथ / दासयामासिथ
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविषे / दासयांबभूविषे / दासयामासिषे
दासितासे / दासयितासे
दासिष्यसे / दासयिष्यसे
दासिषीष्ठाः / दासयिषीष्ठाः
अदासिष्ठाः / अदासयिष्ठाः
अदासिष्यथाः / अदासयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवथुः / दासयांबभूवथुः / दासयामासथुः
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवाथे / दासयांबभूवाथे / दासयामासाथे
दासितासाथे / दासयितासाथे
दासिष्येथे / दासयिष्येथे
दासिषीयास्थाम् / दासयिषीयास्थाम्
अदासिषाथाम् / अदासयिषाथाम्
अदासयिष्येथाम्
अदासिष्येथाम् / अदासयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूविध्वे / दासयांबभूविध्वे / दासयाम्बभूविढ्वे / दासयांबभूविढ्वे / दासयामासिध्वे
दासिताध्वे / दासयिताध्वे
दासिष्यध्वे / दासयिष्यध्वे
दासयिषीढ्वम् / दासयिषीध्वम्
दासिषीध्वम् / दासयिषीढ्वम् / दासयिषीध्वम्
अदासिढ्वम् / अदासयिढ्वम् / अदासयिध्वम्
अदासयिष्यध्वम्
अदासिष्यध्वम् / अदासयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासिताहे / दासयिताहे
दासिष्ये / दासयिष्ये
दासिषीय / दासयिषीय
अदासिषि / अदासयिषि
अदासिष्ये / अदासयिष्ये
उत्तम पुरुषः  द्विवचनम्
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविव / दासयांबभूविव / दासयामासिव
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविवहे / दासयांबभूविवहे / दासयामासिवहे
दासितास्वहे / दासयितास्वहे
दासिष्यावहे / दासयिष्यावहे
दासिषीवहि / दासयिषीवहि
अदासिष्वहि / अदासयिष्वहि
अदासयिष्यावहि
अदासिष्यावहि / अदासयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविम / दासयांबभूविम / दासयामासिम
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविमहे / दासयांबभूविमहे / दासयामासिमहे
दासितास्महे / दासयितास्महे
दासिष्यामहे / दासयिष्यामहे
दासिषीमहि / दासयिषीमहि
अदासिष्महि / अदासयिष्महि
अदासयिष्यामहि
अदासिष्यामहि / अदासयिष्यामहि