दल् - दलँ विशरणे मित् इति भोजः १९२९ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दलतात् / दलताद् / दलतु
चलतात् / चलताद् / चलतु
प्रथम पुरुषः  द्विवचनम्
दलताम्
चलताम्
प्रथम पुरुषः  बहुवचनम्
दलन्तु
चलन्तु
मध्यम पुरुषः  एकवचनम्
दलतात् / दलताद् / दल
चलतात् / चलताद् / चल
मध्यम पुरुषः  द्विवचनम्
दलतम्
चलतम्
मध्यम पुरुषः  बहुवचनम्
दलत
चलत
उत्तम पुरुषः  एकवचनम्
दलानि
चलानि
उत्तम पुरुषः  द्विवचनम्
दलाव
चलाव
उत्तम पुरुषः  बहुवचनम्
दलाम
चलाम
प्रथम पुरुषः  एकवचनम्
दलतात् / दलताद् / दलतु
चलतात् / चलताद् / चलतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दलतात् / दलताद् / दल
चलतात् / चलताद् / चल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्