दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दलयेत् / दलयेद् / दालयेत् / दालयेद् / दलेत् / दलेद्
चलेत् / चलेद्
प्रथम पुरुषः  द्विवचनम्
दलयेताम् / दालयेताम् / दलेताम्
चलेताम्
प्रथम पुरुषः  बहुवचनम्
दलयेयुः / दालयेयुः / दलेयुः
चलेयुः
मध्यम पुरुषः  एकवचनम्
दलयेः / दालयेः / दलेः
चलेः
मध्यम पुरुषः  द्विवचनम्
दलयेतम् / दालयेतम् / दलेतम्
चलेतम्
मध्यम पुरुषः  बहुवचनम्
दलयेत / दालयेत / दलेत
चलेत
उत्तम पुरुषः  एकवचनम्
दलयेयम् / दालयेयम् / दलेयम्
चलेयम्
उत्तम पुरुषः  द्विवचनम्
दलयेव / दालयेव / दलेव
चलेव
उत्तम पुरुषः  बहुवचनम्
दलयेम / दालयेम / दलेम
चलेम
प्रथम पुरुषः  एकवचनम्
दलयेत् / दलयेद् / दालयेत् / दालयेद् / दलेत् / दलेद्
चलेत् / चलेद्
प्रथम पुरुषः  द्विवचनम्
दलयेताम् / दालयेताम् / दलेताम्
चलेताम्
प्रथम पुरुषः  बहुवचनम्
दलयेयुः / दालयेयुः / दलेयुः
मध्यम पुरुषः  एकवचनम्
दलयेः / दालयेः / दलेः
मध्यम पुरुषः  द्विवचनम्
दलयेतम् / दालयेतम् / दलेतम्
मध्यम पुरुषः  बहुवचनम्
दलयेत / दालयेत / दलेत
उत्तम पुरुषः  एकवचनम्
दलयेयम् / दालयेयम् / दलेयम्
उत्तम पुरुषः  द्विवचनम्
दलयेव / दालयेव / दलेव
उत्तम पुरुषः  बहुवचनम्
दलयेम / दालयेम / दलेम