दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
दलयेत / दालयेत / दलेत
प्रथम पुरुषः  द्विवचनम्
दलयेयाताम् / दालयेयाताम् / दलेयाताम्
प्रथम पुरुषः  बहुवचनम्
दलयेरन् / दालयेरन् / दलेरन्
मध्यम पुरुषः  एकवचनम्
दलयेथाः / दालयेथाः / दलेथाः
मध्यम पुरुषः  द्विवचनम्
दलयेयाथाम् / दालयेयाथाम् / दलेयाथाम्
मध्यम पुरुषः  बहुवचनम्
दलयेध्वम् / दालयेध्वम् / दलेध्वम्
उत्तम पुरुषः  एकवचनम्
दलयेय / दालयेय / दलेय
उत्तम पुरुषः  द्विवचनम्
दलयेवहि / दालयेवहि / दलेवहि
उत्तम पुरुषः  बहुवचनम्
दलयेमहि / दालयेमहि / दलेमहि
प्रथम पुरुषः  एकवचनम्
दलयेत / दालयेत / दलेत
प्रथम पुरुषः  द्विवचनम्
दलयेयाताम् / दालयेयाताम् / दलेयाताम्
प्रथम पुरुषः  बहुवचनम्
दलयेरन् / दालयेरन् / दलेरन्
मध्यम पुरुषः  एकवचनम्
दलयेथाः / दालयेथाः / दलेथाः
मध्यम पुरुषः  द्विवचनम्
दलयेयाथाम् / दालयेयाथाम् / दलेयाथाम्
मध्यम पुरुषः  बहुवचनम्
दलयेध्वम् / दालयेध्वम् / दलेध्वम्
उत्तम पुरुषः  एकवचनम्
दलयेय / दालयेय / दलेय
उत्तम पुरुषः  द्विवचनम्
दलयेवहि / दालयेवहि / दलेवहि
उत्तम पुरुषः  बहुवचनम्
दलयेमहि / दालयेमहि / दलेमहि