दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
प्रथम पुरुषः  द्विवचनम्
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
मध्यम पुरुषः  एकवचनम्
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
उत्तम पुरुषः  द्विवचनम्
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि
प्रथम पुरुषः  एकवचनम्
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
प्रथम पुरुषः  द्विवचनम्
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
मध्यम पुरुषः  एकवचनम्
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
उत्तम पुरुषः  द्विवचनम्
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि