दल् - दलँ - विशरणे मित् इति भोजः १९२९ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दलति
दल्यते
ददाल
देले
दलिता
दलिता
दलिष्यति
दलिष्यते
दलतात् / दलताद् / दलतु
दल्यताम्
अदलत् / अदलद्
अदल्यत
दलेत् / दलेद्
दल्येत
दल्यात् / दल्याद्
दलिषीष्ट
अदालीत् / अदालीद्
अदालि
अदलिष्यत् / अदलिष्यद्
अदलिष्यत
प्रथम  द्विवचनम्
दलतः
दल्येते
देलतुः
देलाते
दलितारौ
दलितारौ
दलिष्यतः
दलिष्येते
दलताम्
दल्येताम्
अदलताम्
अदल्येताम्
दलेताम्
दल्येयाताम्
दल्यास्ताम्
दलिषीयास्ताम्
अदालिष्टाम्
अदलिषाताम्
अदलिष्यताम्
अदलिष्येताम्
प्रथम  बहुवचनम्
दलन्ति
दल्यन्ते
देलुः
देलिरे
दलितारः
दलितारः
दलिष्यन्ति
दलिष्यन्ते
दलन्तु
दल्यन्ताम्
अदलन्
अदल्यन्त
दलेयुः
दल्येरन्
दल्यासुः
दलिषीरन्
अदालिषुः
अदलिषत
अदलिष्यन्
अदलिष्यन्त
मध्यम  एकवचनम्
दलसि
दल्यसे
देलिथ
देलिषे
दलितासि
दलितासे
दलिष्यसि
दलिष्यसे
दलतात् / दलताद् / दल
दल्यस्व
अदलः
अदल्यथाः
दलेः
दल्येथाः
दल्याः
दलिषीष्ठाः
अदालीः
अदलिष्ठाः
अदलिष्यः
अदलिष्यथाः
मध्यम  द्विवचनम्
दलथः
दल्येथे
देलथुः
देलाथे
दलितास्थः
दलितासाथे
दलिष्यथः
दलिष्येथे
दलतम्
दल्येथाम्
अदलतम्
अदल्येथाम्
दलेतम्
दल्येयाथाम्
दल्यास्तम्
दलिषीयास्थाम्
अदालिष्टम्
अदलिषाथाम्
अदलिष्यतम्
अदलिष्येथाम्
मध्यम  बहुवचनम्
दलथ
दल्यध्वे
देल
देलिढ्वे / देलिध्वे
दलितास्थ
दलिताध्वे
दलिष्यथ
दलिष्यध्वे
दलत
दल्यध्वम्
अदलत
अदल्यध्वम्
दलेत
दल्येध्वम्
दल्यास्त
दलिषीढ्वम् / दलिषीध्वम्
अदालिष्ट
अदलिढ्वम् / अदलिध्वम्
अदलिष्यत
अदलिष्यध्वम्
उत्तम  एकवचनम्
दलामि
दल्ये
ददल / ददाल
देले
दलितास्मि
दलिताहे
दलिष्यामि
दलिष्ये
दलानि
दल्यै
अदलम्
अदल्ये
दलेयम्
दल्येय
दल्यासम्
दलिषीय
अदालिषम्
अदलिषि
अदलिष्यम्
अदलिष्ये
उत्तम  द्विवचनम्
दलावः
दल्यावहे
देलिव
देलिवहे
दलितास्वः
दलितास्वहे
दलिष्यावः
दलिष्यावहे
दलाव
दल्यावहै
अदलाव
अदल्यावहि
दलेव
दल्येवहि
दल्यास्व
दलिषीवहि
अदालिष्व
अदलिष्वहि
अदलिष्याव
अदलिष्यावहि
उत्तम  बहुवचनम्
दलामः
दल्यामहे
देलिम
देलिमहे
दलितास्मः
दलितास्महे
दलिष्यामः
दलिष्यामहे
दलाम
दल्यामहै
अदलाम
अदल्यामहि
दलेम
दल्येमहि
दल्यास्म
दलिषीमहि
अदालिष्म
अदलिष्महि
अदलिष्याम
अदलिष्यामहि
प्रथम पुरुषः  एकवचनम्
दलतात् / दलताद् / दलतु
अदालीत् / अदालीद्
अदलिष्यत् / अदलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दलतात् / दलताद् / दल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
देलिढ्वे / देलिध्वे
दलिषीढ्वम् / दलिषीध्वम्
अदलिढ्वम् / अदलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्