दम्भ् - दम्भुँ दम्भने दम्भे स्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दभ्नुतात् / दभ्नुताद् / दभ्नोतु
तुभ्नीतात् / तुभ्नीताद् / तुभ्नातु
प्रथम पुरुषः  द्विवचनम्
दभ्नुताम्
तुभ्नीताम्
प्रथम पुरुषः  बहुवचनम्
दभ्नुवन्तु
तुभ्नन्तु
मध्यम पुरुषः  एकवचनम्
दभ्नुतात् / दभ्नुताद् / दभ्नुहि
तुभ्नीतात् / तुभ्नीताद् / तुभान
मध्यम पुरुषः  द्विवचनम्
दभ्नुतम्
तुभ्नीतम्
मध्यम पुरुषः  बहुवचनम्
दभ्नुत
तुभ्नीत
उत्तम पुरुषः  एकवचनम्
दभ्नवानि
तुभ्नानि
उत्तम पुरुषः  द्विवचनम्
दभ्नवाव
तुभ्नाव
उत्तम पुरुषः  बहुवचनम्
दभ्नवाम
तुभ्नाम
प्रथम पुरुषः  एकवचनम्
दभ्नुतात् / दभ्नुताद् / दभ्नोतु
तुभ्नीतात् / तुभ्नीताद् / तुभ्नातु
प्रथम पुरुषः  द्विवचनम्
तुभ्नीताम्
प्रथम पुरुषः  बहुवचनम्
तुभ्नन्तु
मध्यम पुरुषः  एकवचनम्
दभ्नुतात् / दभ्नुताद् / दभ्नुहि
तुभ्नीतात् / तुभ्नीताद् / तुभान
मध्यम पुरुषः  द्विवचनम्
तुभ्नीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्