दध् - दधँ धारणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
दधताम्
रुन्धाम् / रुन्द्धाम्
इन्धाम् / इन्द्धाम्
प्रथम पुरुषः  द्विवचनम्
दधेताम्
रुन्धाताम्
इन्धाताम्
प्रथम पुरुषः  बहुवचनम्
दधन्ताम्
रुन्धताम्
इन्धताम्
मध्यम पुरुषः  एकवचनम्
दधस्व
रुन्त्स्व
इन्त्स्व
मध्यम पुरुषः  द्विवचनम्
दधेथाम्
रुन्धाथाम्
इन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
दधध्वम्
रुन्ध्वम् / रुन्द्ध्वम्
इन्ध्वम् / इन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
दधै
रुणधै
इनधै
उत्तम पुरुषः  द्विवचनम्
दधावहै
रुणधावहै
इनधावहै
उत्तम पुरुषः  बहुवचनम्
दधामहै
रुणधामहै
इनधामहै
प्रथम पुरुषः  एकवचनम्
दधताम्
रुन्धाम् / रुन्द्धाम्
इन्धाम् / इन्द्धाम्
प्रथम पुरुषः  द्विवचनम्
दधेताम्
रुन्धाताम्
इन्धाताम्
प्रथम पुरुषः  बहुवचनम्
दधन्ताम्
रुन्धताम्
इन्धताम्
मध्यम पुरुषः  एकवचनम्
रुन्त्स्व
इन्त्स्व
मध्यम पुरुषः  द्विवचनम्
दधेथाम्
रुन्धाथाम्
इन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
दधध्वम्
रुन्ध्वम् / रुन्द्ध्वम्
इन्ध्वम् / इन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
दधावहै
रुणधावहै
उत्तम पुरुषः  बहुवचनम्
दधामहै
रुणधामहै